SN 24.44 The Self Is Neither Happy Nor Suffering – Adukkhamasukhīsutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 24 Connected Discourses on Views – Diṭṭhisaṁyutta >

SN 24.44 The Self Is Neither Happy Nor Suffering – Adukkhamasukhīsutta

Linked Discourses 24.44 – Saṁyutta Nikāya 24.44

2. The Second Round – 2. Dutiyagamanavagga

SN 24.44 The Self Is Neither Happy Nor Suffering – Adukkhamasukhīsutta

 

“‘The self is neither happy nor suffering, and is well after death’?” …

“Adukkhamasukhī attā hoti arogo paraṁ maraṇā”ti?

“Bhagavaṁmūlakā no, bhante, dhammā …pe…

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’ti.

Vedanāya sati …

saññāya sati …

saṅkhāresu sati …

viññāṇe sati, viññāṇaṁ upādāya, viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’ti.

Taṁ kiṁ maññatha, bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante” …pe…

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti?

“No hetaṁ, bhante”.

“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti.

“Vedanā …

saññā …

saṅkhārā …

viññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante” …pe…

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti?

“No hetaṁ, bhante”.

“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘adukkhamasukhī attā hoti arogo paraṁ maraṇā’”ti.

Chabbīsatimaṁ.

Dutiyapeyyālo.

Tassuddānaṁ

Vātaṁ etaṁ mama so,

attā no ca me siyā;

Natthi karoto hetu ca,

mahādiṭṭhena aṭṭhamaṁ.

Sassato asassato ceva,

antānantavā ca vuccati;

Taṁ jīvaṁ aññaṁ jīvañca,

tathāgatena cattāro.

Rūpī attā hoti arūpī ca attā hoti,

Rūpī ca arūpī ca attā hoti;

Neva rūpī nārūpī attā hoti,

Ekantasukhī attā hoti.

Ekantadukkhī attā hoti,

Sukhadukkhī attā hoti;

Adukkhamasukhī attā hoti,

Arogo paraṁ maraṇāti;