SN 24.37 The Self Has Form – Rūpīattāsutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 24 Connected Discourses on Views – Diṭṭhisaṁyutta >

SN 24.37 The Self Has Form – Rūpīattāsutta

Linked Discourses 24.37 – Saṁyutta Nikāya 24.37

2. The Second Round – 2. Dutiyagamanavagga

SN 24.37 The Self Has Form – Rūpīattāsutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, when what exists, because of grasping what and insisting on what, does the view arise:

“Kismiṁ nu kho, bhikkhave, sati, kiṁ upādāya, kiṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘The self has form and is well after death’?” …

‘rūpī attā hoti arogo paraṁ maraṇā’”ti?

“Bhagavaṁmūlakā no, bhante, dhammā …pe…

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘rūpī attā hoti arogo paraṁ maraṇā’ti.

Vedanāya sati …pe…

saññāya sati …

saṅkhāresu sati …

viññāṇe sati, viññāṇaṁ upādāya, viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘rūpī attā hoti arogo paraṁ maraṇā’ti.

Taṁ kiṁ maññatha, bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante” …pe…

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:

‘rūpī attā hoti arogo paraṁ maraṇā’”ti?

“No hetaṁ, bhante”.

“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘rūpī attā hoti arogo paraṁ maraṇā’”ti?

“Vedanā …pe…

“no hetaṁ, bhante”.

“Iti kho, bhikkhave, dukkhe sati, dukkhaṁ upādāya, dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati:

‘rūpī attā hoti arogo paraṁ maraṇā’”ti.