SN 23.10 Desire and Greed (2nd) – Dutiyachandarāgasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 23 Connected Discourses with Rādha – Rādhasaṁyutta >

SN 23.10 Desire and Greed (2nd) – Dutiyachandarāgasutta

Linked Discourses 23.10 – Saṁyutta Nikāya 23.10

1. About Māra – 1. Paṭhamamāravagga

SN 23.10 Desire and Greed (2nd) – Dutiyachandarāgasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

When Venerable Rādha was seated to one side, the Buddha said to him:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca:

“Rādha, you should give up any desire, greed, relishing, and craving for form; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.

“rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.

Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.

You should give up any desire, greed, relishing, and craving for feeling …

Vedanāya yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.

Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

perception …

Saññāya …

saṅkhāra

saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.

Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

consciousness; and any attraction, grasping, mental fixation, insistence, and underlying tendencies.

Viññāṇe yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te pajahatha.

Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”

Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhamman”ti.

Dasamaṁ.

Rādhasaṁyuttassa paṭhamamāravaggo.

Tassuddānaṁ

Māro satto bhavanetti,

pariññeyyā samaṇā duve;