SN 23.9 Desire and Greed – Chandarāgasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 23 Connected Discourses with Rādha – Rādhasaṁyutta >

SN 23.9 Desire and Greed – Chandarāgasutta

Linked Discourses 23.9 – Saṁyutta Nikāya 23.9

1. About Māra – 1. Paṭhamamāravagga

SN 23.9 Desire and Greed – Chandarāgasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

When Venerable Rādha was seated to one side, the Buddha said to him:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca:

“Rādha, you should give up any desire, greed, relishing, and craving for form.

“rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.

Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.

You should give up any desire, greed, relishing, and craving for feeling …

Vedanāya yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.

Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

perception …

Saññāya …

saṅkhāra

saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.

Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

consciousness.

Viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṁ pajahatha.

Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”

Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati …pe… anuppādadhamman”ti.