SN 23.5 Ascetics and Brahmins – Samaṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 23 Connected Discourses with Rādha – Rādhasaṁyutta >

SN 23.5 Ascetics and Brahmins – Samaṇasutta

Linked Discourses 23.5 – Saṁyutta Nikāya 23.5

1. About Māra – 1. Paṭhamamāravagga

SN 23.5 Ascetics and Brahmins – Samaṇasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

When Venerable Rādha was seated to one side, the Buddha said to him:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca:

“Rādha, there are these five grasping aggregates.

“pañcime, rādha, upādānakkhandhā.

What five?

Katame pañca?

The grasping aggregates of form, feeling, perception, saṅkhāra, and consciousness.

Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.

There are ascetics and brahmins who don’t truly understand these five grasping aggregates’ gratification, drawback, and escape.

Ye hi keci, rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti;

I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

na me te, rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

There are ascetics and brahmins who do truly understand these five grasping aggregates’ gratification, drawback, and escape.

Ye ca kho keci, rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti;

I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

te kho me, rādha, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.