SN 22.127 Liable To Originate (2nd) – Dutiyasamudayadhammasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.127 Liable To Originate (2nd) – Dutiyasamudayadhammasutta

Linked Discourses 22.127 – Saṁyutta Nikāya 22.127

13. Ignorance – 13. Avijjāvagga

SN 22.127 Liable To Originate (2nd) – Dutiyasamudayadhammasutta

 

At one time Venerable Sāriputta and Venerable Mahākoṭṭhita were staying near Benares, in the deer park at Isipatana. …

Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṁ viharanti isipatane migadāye.

Mahākoṭṭhita said to Sāriputta:

Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṁ paṭisallānā vuṭṭhito …pe… ekamantaṁ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṁ sāriputtaṁ etadavoca:

“Reverend Sāriputta, they speak of this thing called ‘ignorance’.

“‘avijjā, avijjā’ti, āvuso sāriputta, vuccati.

What is ignorance?

Katamā nu kho, āvuso, avijjā;

And how is an ignorant person defined?”

kittāvatā ca avijjāgato hotī”ti?

“Reverend, it’s when an uneducated ordinary person doesn’t truly understand form, which is liable to originate … liable to vanish … liable to originate and vanish, as form which is liable to originate and vanish.

“Idhāvuso assutavā puthujjano samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti; vayadhammaṁ rūpaṁ …pe… ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti.

They don’t truly understand feeling …

Samudayadhammaṁ vedanaṁ …pe… vayadhammaṁ vedanaṁ …pe… ‘samudayavayadhammā vedanā’ti yathābhūtaṁ nappajānāti.

perception …

Samudayadhammaṁ saññaṁ …pe…

saṅkhāra

samudayadhamme saṅkhāre …pe… vayadhamme saṅkhāre …pe… samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti.

consciousness, which is liable to originate … liable to vanish … liable to originate and vanish, as consciousness which is liable to originate and vanish.

Samudayadhammaṁ viññāṇaṁ …pe… samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti.

This is called ignorance.

Ayaṁ vuccati, āvuso, avijjā;

And this is how an ignorant person is defined.”

ettāvatā ca avijjāgato hotī”ti.