SN 22.126 Liable To Originate – Samudayadhammasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.126 Liable To Originate – Samudayadhammasutta

Linked Discourses 22.126 – Saṁyutta Nikāya 22.126

13. Ignorance – 13. Avijjāvagga

SN 22.126 Liable To Originate – Samudayadhammasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then a bhikkhu went up to the Buddha, bowed, sat down to one side, and said to him:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

“Sir, they speak of this thing called ‘ignorance’.

“‘avijjā, avijjā’ti, bhante, vuccati.

What is ignorance?

Katamā nu kho, bhante, avijjā;

And how is an ignorant person defined?”

kittāvatā ca avijjāgato hotī”ti?

Bhikkhu, it’s when an uneducated ordinary person doesn’t truly understand form, which is liable to originate, as form which is liable to originate.

“Idha, bhikkhu, assutavā puthujjano samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti;

They don’t truly understand form, which is liable to vanish, as form which is liable to vanish.

vayadhammaṁ rūpaṁ ‘vayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti;

They don’t truly understand form, which is liable to originate and vanish, as form which is liable to originate and vanish.

samudayavayadhammaṁ rūpaṁ ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti.

They don’t truly understand feeling …

Samudayadhammaṁ vedanaṁ ‘samudayadhammā vedanā’ti yathābhūtaṁ nappajānāti;

vayadhammaṁ vedanaṁ ‘vayadhammā vedanā’ti yathābhūtaṁ nappajānāti;

samudayavayadhammaṁ vedanaṁ ‘samudayavayadhammā vedanā’ti yathābhūtaṁ nappajānāti.

perception …

Samudayadhammaṁ saññaṁ …pe…

saṅkhāra

samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti;

vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti;

samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti.

consciousness, which is liable to originate, as consciousness which is liable to originate.

Samudayadhammaṁ viññāṇaṁ ‘samudayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti;

They don’t truly understand consciousness, which is liable to vanish, as consciousness which is liable to vanish.

vayadhammaṁ viññāṇaṁ ‘vayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti;

They don’t truly understand consciousness, which is liable to originate and vanish, as consciousness which is liable to originate and vanish.

samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti.

This is called ignorance.

Ayaṁ vuccati, bhikkhu, avijjā;

And this is how an ignorant person is defined.”

ettāvatā ca avijjāgato hotī”ti.

When he said this, the bhikkhu said to the Buddha:

Evaṁ vutte, so bhikkhu bhagavantaṁ etadavoca:

“Sir, they speak of this thing called ‘knowledge’.

“‘vijjā, vijjā’ti, bhante, vuccati.

What is knowledge?

Katamā nu kho, bhante, vijjā;

And how is a knowledgeable person defined?”

kittāvatā ca vijjāgato hotī”ti?

Bhikkhu, it’s when an educated noble disciple truly understands form, which is liable to originate, as form which is liable to originate.

“Idha, bhikkhu, sutavā ariyasāvako samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti;

They truly understand form, which is liable to vanish, as form which is liable to vanish.

vayadhammaṁ rūpaṁ ‘vayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti;

They truly understand form, which is liable to originate and vanish, as form which is liable to originate and vanish.

samudayavayadhammaṁ rūpaṁ ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti.

They truly understand feeling …

Samudayadhammaṁ vedanaṁ ‘samudayadhammā vedanā’ti yathābhūtaṁ pajānāti;

vayadhammaṁ vedanaṁ ‘vayadhammā vedanā’ti yathābhūtaṁ pajānāti;

samudayavayadhammaṁ vedanaṁ ‘samudayavayadhammā vedanā’ti yathābhūtaṁ pajānāti.

perception …

Samudayadhammaṁ saññaṁ …

saṅkhāra

samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti;

vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti;

samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti.

consciousness, which is liable to originate, as consciousness which is liable to originate.

Samudayadhammaṁ viññāṇaṁ ‘samudayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti;

They truly understand consciousness, which is liable to vanish, as consciousness which is liable to vanish.

vayadhammaṁ viññāṇaṁ ‘vayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti;

They truly understand consciousness, which is liable to originate and vanish, as consciousness which is liable to originate and vanish.

samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti.

This is called knowledge.

Ayaṁ vuccati, bhikkhu, vijjā;

And this is how a knowledgeable person is defined.”

ettāvatā ca vijjāgato hotī”ti.