SN 22.124 With Kappa – Kappasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.124 With Kappa – Kappasutta

Linked Discourses 22.124 – Saṁyutta Nikāya 22.124

12. A Dhamma speaker – 12. Dhammakathikavagga

SN 22.124 With Kappa – Kappasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then Venerable Kappa went up to the Buddha, bowed, sat down to one side, and said to him:

Atha kho āyasmā kappo yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā kappo bhagavantaṁ etadavoca:

“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?

“Kappa, one truly sees any kind of form at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all form—with right understanding: ‘This is not mine, I am not this, this is not my self.’

“Yaṁ kiñci, kappa, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.

One truly sees any kind of feeling …

Yā kāci vedanā …pe…

perception …

yā kāci saññā …

saṅkhāra

ye keci saṅkhārā …

consciousness at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all consciousness—with right understanding: ‘This is not mine, I am not this, this is not my self.’

yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.

That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.”

Evaṁ kho, kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti.