SN 22.98 Plain Version – Suddhikasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.98 Plain Version – Suddhikasutta

Linked Discourses 22.98 – Saṁyutta Nikāya 22.98

10. Flowers – 10. Pupphavagga

SN 22.98 Plain Version – Suddhikasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Seated to one side, that bhikkhu said to the Buddha:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

“Sir, is there any form at all that’s permanent, everlasting, eternal, imperishable, and will last forever and ever?

“atthi nu kho, bhante, kiñci rūpaṁ, yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati?

Is there any feeling …

Atthi nu kho, bhante, kāci vedanā …pe…

perception …

kāci saññā …

saṅkhāra

keci saṅkhārā …

consciousness at all that’s permanent, everlasting, eternal, imperishable, and will last forever and ever?”

kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassatī”ti?

Bhikkhu, there is no form at all that’s permanent, everlasting, eternal, imperishable, and will last forever and ever.

“Natthi kho, bhikkhu, kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati.

There’s no feeling …

Natthi kho, bhikkhu, kāci vedanā …

perception …

kāci saññā …

saṅkhāra

keci saṅkhārā …

consciousness at all that’s permanent, everlasting, eternal, imperishable, and will last forever and ever.”

kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassatī”ti.