SN 22.72 With Surādha – Surādhasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.72 With Surādha – Surādhasutta

Linked Discourses 22.72 – Saṁyutta Nikāya 22.72

7. The Perfected Ones – 7. Arahantavagga

SN 22.72 With Surādha – Surādhasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then Venerable Surādha said to the Buddha:

Atha kho āyasmā surādho bhagavantaṁ etadavoca:

“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti, vidhā samatikkantaṁ santaṁ suvimuttan”ti?

“Surādha, one is freed by not grasping having truly seen any kind of form at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all form—with right understanding: ‘This is not mine, I am not this, this is not my self.’

“Yaṁ kiñci, surādha, rūpaṁ atītānāgatapaccuppannaṁ …pe… yaṁ dūre santike vā, sabbaṁ rūpaṁ: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.

One is freed by not grasping having truly seen any kind of feeling …

Yā kāci vedanā …

perception …

yā kāci saññā …

saṅkhāra

ye keci saṅkhārā …

consciousness at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all consciousness—with right understanding: ‘This is not mine, I am not this, this is not my self.’

yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbā vedanā …pe…

sabbā saññā …

sabbe saṅkhārā …

sabbaṁ viññāṇaṁ: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.

That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.” …

Evaṁ kho, surādha, jānato evaṁ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti …pe…

And Venerable Surādha became one of the perfected.

aññataro ca panāyasmā surādho arahataṁ ahosīti.

Dasamaṁ.

Arahantavaggo dutiyo.

Tassuddānaṁ

Upādiyamaññamānā,

Athābhinandamāno ca;

Aniccaṁ dukkhaṁ anattā ca,