SN 22.71 With Rādha – Rādhasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.71 With Rādha – Rādhasutta

Linked Discourses 22.71 – Saṁyutta Nikāya 22.71

7. The Perfected Ones – 7. Arahantavagga

SN 22.71 With Rādha – Rādhasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then Venerable Rādha went up to the Buddha … and asked him,

Atha kho āyasmā rādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:

“Sir, how does one know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli?”

“kathaṁ nu kho, bhante, jānato, kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti?

“Rādha, one truly sees any kind of form at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all form—with right understanding: ‘This is not mine, I am not this, this is not my self.’

“Yaṁ kiñci, rādha, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.

One truly sees any kind of feeling …

Yā kāci vedanā …

perception …

yā kāci saññā …

saṅkhāra

ye keci saṅkhārā …

consciousness at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all consciousness—with right understanding: ‘This is not mine, I am not this, this is not my self.’

yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ …pe… yaṁ dūre santike vā, sabbaṁ viññāṇaṁ: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya passati.

That’s how to know and see so that there’s no ego, possessiveness, or underlying tendency to conceit for this conscious body and all external stimuli.” …

Evaṁ kho, rādha, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontī”ti …pe…

And Venerable Rādha became one of the perfected.

aññataro ca panāyasmā rādho arahataṁ ahosīti.