SN 22.50 With Soṇa (2nd) – Dutiyasoṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.50 With Soṇa (2nd) – Dutiyasoṇasutta

Linked Discourses 22.50 – Saṁyutta Nikāya 22.50

5. Be Your Own Island – 5. Attadīpavagga

SN 22.50 With Soṇa (2nd) – Dutiyasoṇasutta

 

So I have heard.

Evaṁ me sutaṁ—

At one time the Buddha was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

Then the householder Soṇa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho soṇaṁ gahapatiputtaṁ bhagavā etadavoca:

“Soṇa, there are ascetics and brahmins who don’t understand form, its origin, its cessation, and the practice that leads to its cessation.

“Ye hi keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṁ nappajānanti, rūpasamudayaṁ nappajānanti, rūpanirodhaṁ nappajānanti, rūpanirodhagāminiṁ paṭipadaṁ nappajānanti;

They don’t understand feeling …

vedanaṁ nappajānanti, vedanāsamudayaṁ nappajānanti, vedanānirodhaṁ nappajānanti, vedanānirodhagāminiṁ paṭipadaṁ nappajānanti;

perception …

saññaṁ nappajānanti …pe…

saṅkhāra

saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti;

consciousness, its origin, its cessation, and the practice that leads to its cessation.

viññāṇaṁ nappajānanti, viññāṇasamudayaṁ nappajānanti, viññāṇanirodhaṁ nappajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ nappajānanti.

I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

Na me te, soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

There are ascetics and brahmins who do understand form, its origin, its cessation, and the practice that leads to its cessation.

Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṁ pajānanti, rūpasamudayaṁ pajānanti, rūpanirodhaṁ pajānanti, rūpanirodhagāminiṁ paṭipadaṁ pajānanti;

They do understand feeling …

vedanaṁ pajānanti …pe…

perception …

saññaṁ pajānanti …

saṅkhāra

saṅkhāre pajānanti …

consciousness, its origin, its cessation, and the practice that leads to its cessation.

viññāṇaṁ pajānanti, viññāṇasamudayaṁ pajānanti, viññāṇanirodhaṁ pajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ pajānanti.

I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

Te ca kho me, soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.