SN 22.42 In Line with the Teachings (4th) – Catutthaanudhammasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.42 In Line with the Teachings (4th) – Catutthaanudhammasutta

Linked Discourses 22.42 – Saṁyutta Nikāya 22.42

4. It’s Not Yours – 4. Natumhākavagga

SN 22.42 In Line with the Teachings (4th) – Catutthaanudhammasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, when a bhikkhu is practicing in line with the teachings, this is what’s in line with the teachings. They should live observing not-self in form, feeling, perception, saṅkhāra, and consciousness. …

“Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṁ rūpe anattānupassī vihareyya, vedanāya … saññāya … saṅkhāresu … viññāṇe anattānupassī vihareyya.

They’re freed from suffering, I say.”

Yo rūpe anattānupassī viharanto …pe… rūpaṁ parijānāti, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānāti, so rūpaṁ parijānaṁ, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī”ti. Dasamaṁ.

Natumhākavaggo catuttho.

Tassuddānaṁ

Natumhākena dve vuttā,

bhikkhūhi apare duve;