SN 22.28 Gratification (3rd) – Tatiyaassādasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.28 Gratification (3rd) – Tatiyaassādasutta

Linked Discourses 22.28 – Saṁyutta Nikāya 22.28

3. The Burden – 3. Bhāravagga

SN 22.28 Gratification (3rd) – Tatiyaassādasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, if there were no gratification in form, sentient beings wouldn’t love it.

“No cedaṁ, bhikkhave, rūpassa assādo abhavissa nayidaṁ sattā rūpasmiṁ sārajjeyyuṁ.

But since there is gratification in form, sentient beings do love it.

Yasmā ca kho, bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṁ sārajjanti.

If form had no drawback, sentient beings wouldn’t grow disillusioned with it.

No cedaṁ, bhikkhave, rūpassa ādīnavo abhavissa nayidaṁ sattā rūpasmiṁ nibbindeyyuṁ.

But since form has a drawback, sentient beings do grow disillusioned with it.

Yasmā ca kho, bhikkhave, atthi rūpassa ādīnavo, tasmā sattā rūpasmiṁ nibbindanti.

If there were no escape from form, sentient beings wouldn’t escape from it.

No cedaṁ, bhikkhave, rūpassa nissaraṇaṁ abhavissa nayidaṁ sattā rūpasmā nissareyyuṁ.

But since there is an escape from form, sentient beings do escape from it.

Yasmā ca kho, bhikkhave, atthi rūpassa nissaraṇaṁ, tasmā sattā rūpasmā nissaranti.

If there were no gratification in feeling …

No cedaṁ, bhikkhave, vedanāya …pe…

perception …

no cedaṁ, bhikkhave, saññāya …

saṅkhāra

no cedaṁ, bhikkhave, saṅkhārānaṁ nissaraṇaṁ abhavissa, nayidaṁ sattā saṅkhārehi nissareyyuṁ.

Yasmā ca kho, bhikkhave, atthi saṅkhārānaṁ nissaraṇaṁ, tasmā sattā saṅkhārehi nissaranti.

consciousness, sentient beings wouldn’t love it.

No cedaṁ, bhikkhave, viññāṇassa assādo abhavissa, nayidaṁ sattā viññāṇasmiṁ sārajjeyyuṁ.

But since there is gratification in consciousness, sentient beings do love it.

Yasmā ca kho, bhikkhave, atthi viññāṇassa assādo, tasmā sattā viññāṇasmiṁ sārajjanti.

If consciousness had no drawback, sentient beings wouldn’t grow disillusioned with it.

No cedaṁ, bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṁ sattā viññāṇasmiṁ nibbindeyyuṁ.

But since consciousness has a drawback, sentient beings do grow disillusioned with it.

Yasmā ca kho, bhikkhave, atthi viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṁ nibbindanti.

If there were no escape from consciousness, sentient beings wouldn’t escape from it.

No cedaṁ, bhikkhave, viññāṇassa nissaraṇaṁ abhavissa, nayidaṁ sattā viññāṇasmā nissareyyuṁ.

But since there is an escape from consciousness, sentient beings do escape from it.

Yasmā ca kho, bhikkhave, atthi viññāṇassa nissaraṇaṁ, tasmā sattā viññāṇasmā nissaranti.

As long as sentient beings don’t truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits.

Yāvakīvañca, bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu;

neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā vihariṁsu.

But when sentient beings truly understand these five grasping aggregates’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.”

Yato ca kho, bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu;

atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādīkatena cetasā viharanti”.