SN 22.25 Desire and Greed – Chandarāgasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.25 Desire and Greed – Chandarāgasutta

Linked Discourses 22.25 – Saṁyutta Nikāya 22.25

3. The Burden – 3. Bhāravagga

SN 22.25 Desire and Greed – Chandarāgasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, give up desire and greed for form.

“Yo, bhikkhave, rūpasmiṁ chandarāgo taṁ pajahatha.

Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.

Give up desire and greed for feeling …

Yo vedanāya chandarāgo taṁ pajahatha.

Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

perception …

Yo saññāya chandarāgo taṁ pajahatha.

Evaṁ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

saṅkhāra

Yo saṅkhāresu chandarāgo taṁ pajahatha.

Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

consciousness.

Yo viññāṇasmiṁ chandarāgo taṁ pajahatha.

Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”

Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhamman”ti.