SN 22.21 With Ānanda – Ānandasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.21 With Ānanda – Ānandasutta

Linked Discourses 22.21 – Saṁyutta Nikāya 22.21

2. Anicca2. Aniccavagga

SN 22.21 With Ānanda – Ānandasutta

 

At Sāvatthī.

Sāvatthiyaṁ … ārāme.

Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

“Sir, they speak of ‘cessation’.

“‘nirodho nirodho’ti, bhante, vuccati.

The cessation of what things does this refer to?”

Katamesānaṁ kho, bhante, dhammānaṁ nirodho ‘nirodho’ti vuccatī”ti?

“Ānanda, form is anicca, conditioned, dependently originated, liable to end, vanish, fade away, and cease.

“Rūpaṁ kho, ānanda, aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ.

Its cessation is what ‘cessation’ refers to.

Tassa nirodho ‘nirodho’ti vuccati.

Feeling …

Vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.

Tassā nirodho ‘nirodho’ti vuccati.

Perception …

Saññā …

Saṅkhāra

saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.

Tesaṁ nirodho ‘nirodho’ti vuccati.

Consciousness is anicca, conditioned, dependently originated, liable to end, vanish, fade away, and cease.

Viññāṇaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ.

Its cessation is what ‘cessation’ refers to.

Tassa nirodho ‘nirodho’ti vuccati.

When they speak of ‘cessation’, its the cessation of these things that this refers to.”

Imesaṁ kho, ānanda, dhammānaṁ nirodho ‘nirodho’ti vuccatī”ti.

Dasamaṁ.

Aniccavaggo dutiyo.

Tassuddānaṁ

Aniccaṁ dukkhaṁ anattā,

yadaniccāpare tayo;