SN 22.5 Development of Samādhi – Samādhisutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.5 Development of Samādhi – Samādhisutta

Linked Discourses 22.5 – Saṁyutta Nikāya 22.5

1. Nakula’s Father – 1. Nakulapituvagga

SN 22.5 Development of SamādhiSamādhisutta

 

So I have heard.

Evaṁ me sutaṁ—

At Sāvatthī.

…pe… sāvatthiyaṁ …

tatra kho …pe… etadavoca:

Bhikkhū, develop samādhi.

“samādhiṁ, bhikkhave, bhāvetha;

A bhikkhu who has samādhi truly understands.

samāhito, bhikkhave, bhikkhu yathābhūtaṁ pajānāti.

What do they truly understand?

Kiñca yathābhūtaṁ pajānāti?

The origin and ending of form, feeling, perception, saṅkhāra, and consciousness.

Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca, saññāya samudayañca atthaṅgamañca, saṅkhārānaṁ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca.

And what is the origin of form, feeling, perception, saṅkhāra, and consciousness?

Ko ca, bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṁ samudayo, ko viññāṇassa samudayo?

It’s when a bhikkhu approves, welcomes, and keeps clinging.

Idha, bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.

What do they approve, welcome, and keep clinging to?

Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati?

They approve, welcome, and keep clinging to form.

Rūpaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.

This gives rise to relishing.

Tassa rūpaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.

Relishing forms is grasping.

Yā rūpe nandī tadupādānaṁ.

Their grasping is a condition for continued existence.

Tassupādānapaccayā bhavo;

Continued existence is a condition for rebirth.

bhavapaccayā jāti;

Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.

jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.

That is how this entire mass of suffering originates.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

They approve, welcome, and keep clinging to feeling …

Vedanaṁ abhinandati …pe…

perception …

saññaṁ abhinandati …

saṅkhāra

saṅkhāre abhinandati …

consciousness.

viññāṇaṁ abhinandati abhivadati ajjhosāya tiṭṭhati.

This gives rise to relishing.

Tassa viññāṇaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.

Relishing consciousness is grasping.

Yā viññāṇe nandī tadupādānaṁ.

Their grasping is a condition for continued existence.

Tassupādānapaccayā bhavo;

Continued existence is a condition for rebirth.

bhavapaccayā jāti;

Rebirth is a condition that gives rise to old age and death, sorrow, lamentation, pain, sadness, and distress.

jātipaccayā …pe…

That is how this entire mass of suffering originates.

evametassa kevalassa dukkhakkhandhassa samudayo hoti.

This is the origin of form,

Ayaṁ, bhikkhave, rūpassa samudayo;

feeling,

ayaṁ vedanāya samudayo;

perception,

ayaṁ saññāya samudayo;

saṅkhāra,

ayaṁ saṅkhārānaṁ samudayo;

and consciousness.

ayaṁ viññāṇassa samudayo.

And what is the ending of form, feeling,

Ko ca, bhikkhave, rūpassa atthaṅgamo, ko vedanāya …

perception,

ko saññāya …

saṅkhāra,

ko saṅkhārānaṁ …

and consciousness?

ko viññāṇassa atthaṅgamo?

It’s when a bhikkhu doesn’t approve, welcome, or keep clinging.

Idha, bhikkhave, nābhinandati nābhivadati nājjhosāya tiṭṭhati.

What don’t they approve, welcome, or keep clinging to?

Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati?

They don’t approve, welcome, or keep clinging to form.

Rūpaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati.

As a result, relishing of form ceases.

Tassa rūpaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandī sā nirujjhati.

When that relishing ceases, grasping ceases.

Tassa nandīnirodhā upādānanirodho;

When grasping ceases, continued existence ceases. …

upādānanirodhā bhavanirodho …pe…

That is how this entire mass of suffering ceases.

evametassa kevalassa dukkhakkhandhassa nirodho hoti.

They don’t approve, welcome, or keep clinging to feeling …

Vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandī sā nirujjhati.

Tassa nandīnirodhā upādānanirodho;

upādānanirodhā bhavanirodho …pe…

evametassa kevalassa dukkhakkhandhassa nirodho hoti.

perception …

Saññaṁ nābhinandati …pe…

saṅkhāra

saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati.

Tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandī sā nirujjhati.

Tassa nandīnirodhā upādānanirodho;

upādānanirodhā bhavanirodho …pe…

evametassa kevalassa dukkhakkhandhassa nirodho hoti.

consciousness.

Viññāṇaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati.

As a result, relishing of consciousness ceases.

Tassa viññāṇaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandī sā nirujjhati.

When that relishing ceases, grasping ceases. …

Tassa nandīnirodhā upādānanirodho …pe…

That is how this entire mass of suffering ceases.

evametassa kevalassa dukkhakkhandhassa nirodho hoti.

This is the ending of form, feeling, perception, saṅkhāra, and consciousness.”

Ayaṁ, bhikkhave, rūpassa atthaṅgamo, ayaṁ vedanāya atthaṅgamo, ayaṁ saññāya atthaṅgamo, ayaṁ saṅkhārānaṁ atthaṅgamo, ayaṁ viññāṇassa atthaṅgamo”ti.