SN 18.22 Rid of Conceit – Apagatasutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 18 Connected Discourses with Rāhula – Rāhulasaṁyutta >

SN 18.22 Rid of Conceit – Apagatasutta

Linked Discourses 18.22 – Saṁyutta Nikāya 18.22

Chapter Two – 2. Dutiyavagga

SN 18.22 Rid of Conceit – Apagatasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then Venerable Rāhula went up to the Buddha, bowed, sat down to one side, and said to him:

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:

“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti?

“Rāhula, when one truly sees any kind of form at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all form—with right understanding: ‘This is not mine, I am not this, this is not my self,’ one is freed by not grasping.

“Yaṁ kiñci, rāhula, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

When one truly sees any kind of feeling …

Yā kāci vedanā …pe…

perception …

yā kāci saññā …

saṅkhāra

ye keci saṅkhārā …

When one truly sees any kind of consciousness at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: all consciousness—with right understanding: ‘This is not mine, I am not this, this is not my self,’ one is freed by not grasping.

yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti.

Dvādasamaṁ.

Dutiyo vaggo.

Tassuddānaṁ

Cakkhu rūpañca viññāṇaṁ,

Samphasso vedanāya ca;

Saññā sañcetanā taṇhā,

Dhātu khandhena te dasa;

Anusayaṁ apagatañceva,

The Linked Discourses with Rāhula are complete.

Vaggo tena pavuccatīti.