SN 16.1 Content – Santuṭṭhasutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 16 Connected Discourses with Kassapa – Kassapasaṁyutta >

SN 16.1 Content – Santuṭṭhasutta

Linked Discourses 16.1 – Saṁyutta Nikāya 16.1

1. Kassapa – 1. Kassapavagga

SN 16.1 Content – Santuṭṭhasutta

 

At Sāvatthī.

Sāvatthiyaṁ viharati.

Bhikkhū, Kassapa is content with any kind of robe, and praises such contentment.

“Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī;

He doesn’t try to get hold of a robe in an improper way. He doesn’t get upset if he doesn’t get a robe. And if he does get a robe, he uses it untied, uninfatuated, unattached, seeing the drawback, and understanding the escape.

na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca cīvaraṁ na paritassati; laddhā ca cīvaraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Kassapa is content with any kind of almsfood …

Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati; laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Kassapa is content with any kind of lodging …

Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī; na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati; laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

Kassapa is content with any kind of medicines and supplies for the sick …

Santuṭṭhāyaṁ, bhikkhave, kassapo itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassati; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati.

So you should train like this: ‘We will be content with any kind of robe, and praise such contentment. We won’t try to get hold of a robe in an improper way.

Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ: ‘santuṭṭhā bhavissāma itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino; na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjissāma;

We won’t get upset if we don’t get a robe. And if we do get a robe, we’ll use it untied, uninfatuated, unattached, seeing the drawback, and understanding the escape.’

aladdhā ca cīvaraṁ na ca paritassissāma; laddhā ca cīvaraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma’.

(All should be treated the same way.)

(Evaṁ sabbaṁ kātabbaṁ.)

‘We will be content with any kind of almsfood …’

‘Santuṭṭhā bhavissāma itarītarena piṇḍapātena …pe…

‘We will be content with any kind of lodging …’

santuṭṭhā bhavissāma itarītarena senāsanena …pe…

‘We will be content with any kind of medicines and supplies for the sick …’

santuṭṭhā bhavissāma itarītarena gilānappaccayabhesajjaparikkhārena, itarītaragilānappaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādino; na ca gilānappaccayabhesajjaparikkhārahetu anesanaṁ appatirūpaṁ āpajjissāma aladdhā ca gilānappaccayabhesajjaparikkhāraṁ na paritassissāma; laddhā ca gilānappaccayabhesajjaparikkhāraṁ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmā’ti.

That’s how you should train.

Evañhi vo, bhikkhave, sikkhitabbaṁ.

I will exhort you with the example of Kassapa or someone like him. You should practice accordingly.”

Kassapena vā hi vo, bhikkhave, ovadissāmi yo vā panassa kassapasadiso, ovaditehi ca pana vo tathattāya paṭipajjitabban”ti.