SN 15.13 Thirty Bhikkhū – Tiṁsamattasutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 15 Connected Discourses on the Unknowable Beginning – Anamataggasaṁyutta >

SN 15.13 Thirty Bhikkhū – Tiṁsamattasutta

Linked Discourses 15.13 – Saṁyutta Nikāya 15.13

Chapter Two – 2. Dutiyavagga

SN 15.13 Thirty BhikkhūTiṁsamattasutta

 

Near Rājagaha, in the Bamboo Grove.

Rājagahe viharati veḷuvane.

Then thirty bhikkhū from Pāvā went to the Buddha. All of them lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes; yet they all still had fetters. They bowed to the Buddha and sat down to one side.

Atha kho tiṁsamattā pāveyyakā bhikkhū sabbe āraññikā sabbe piṇḍapātikā sabbe paṁsukūlikā sabbe tecīvarikā sabbe sasaṁyojanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

Then it occurred to the Buddha,

Atha kho bhagavato etadahosi:

“These thirty bhikkhū from Pāvā live in the wilderness, eat only almsfood, wear rag robes, and own just three robes; yet they all still have fetters.

“ime kho tiṁsamattā pāveyyakā bhikkhū sabbe āraññikā sabbe piṇḍapātikā sabbe paṁsukūlikā sabbe tecīvarikā sabbe sasaṁyojanā.

Why don’t I teach them the Dhamma in such a way that their minds are freed from defilements by not grasping while sitting in this very seat?”

Yannūnāhaṁ imesaṁ tathā dhammaṁ deseyyaṁ yathā nesaṁ imasmiṁyeva āsane anupādāya āsavehi cittāni vimucceyyun”ti.

Then the Buddha said to the bhikkhū,

Atha kho bhagavā bhikkhū āmantesi:

Bhikkhū!”

“bhikkhavo”ti.

“Venerable sir,” they replied.

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.

The Buddha said this:

Bhagavā etadavoca:

Bhikkhū, transmigration has no known beginning.

“Anamataggoyaṁ, bhikkhave, saṁsāro.

No first point is found of sentient beings roaming and transmigrating, hindered by ignorance and fettered by craving.

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.

What do you think? Which is more: the flow of blood you’ve shed when your head was chopped off while roaming and transmigrating for such a very long time, or the water in the four oceans?”

Taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, yaṁ vā catūsu mahāsamuddesu udakan”ti?

“As we understand the Buddha’s teaching, the flow of blood we’ve shed when our head was chopped off while roaming and transmigrating is more than the water in the four oceans.”

“Yathā kho mayaṁ, bhante, bhagavatā dhammaṁ desitaṁ ājānāma, etadeva, bhante, bahutaraṁ, yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakan”ti.

“Good, good, bhikkhū! It’s good that you understand my teaching like this.

“Sādhu sādhu, bhikkhave, sādhu kho me tumhe, bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha.

The flow of blood you’ve shed when your head was chopped off while roaming and transmigrating is indeed more than the water in the four oceans.

Etadeva, bhikkhave, bahutaraṁ, yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

For a long time you’ve been cows, and the flow of blood you’ve shed when your head was chopped off as a cow is more than the water in the four oceans.

Dīgharattaṁ vo, bhikkhave, gunnaṁ sataṁ gobhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

For a long time you’ve been buffalo …

Dīgharattaṁ vo, bhikkhave, mahiṁsānaṁ sataṁ mahiṁsabhūtānaṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ …pe…

rams …

dīgharattaṁ vo, bhikkhave, urabbhānaṁ sataṁ urabbhabhūtānaṁ …pe…

goats …

ajānaṁ sataṁ ajabhūtānaṁ …

deer …

migānaṁ sataṁ migabhūtānaṁ …

chickens …

kukkuṭānaṁ sataṁ kukkuṭabhūtānaṁ …

pigs …

sūkarānaṁ sataṁ sūkarabhūtānaṁ …

For a long time you’ve been bandits, arrested for raiding villages,

dīgharattaṁ vo, bhikkhave, corā gāmaghātāti gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ.

highway robbery,

Dīgharattaṁ vo, bhikkhave, corā pāripanthikāti gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ.

or adultery. And the flow of blood you’ve shed when your head was chopped off as a bandit is more than the water in the four oceans.

Dīgharattaṁ vo, bhikkhave, corā pāradārikāti gahetvā sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

Why is that?

Taṁ kissa hetu?

Transmigration has no known beginning. …

Anamataggoyaṁ, bhikkhave, saṁsāro …pe…

This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.”

alaṁ vimuccitun”ti.

That is what the Buddha said.

Idamavoca bhagavā.

Satisfied, the bhikkhū were happy with what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

And while this discourse was being spoken, the minds of the thirty bhikkhū from Pāvā were freed from defilements by not grasping.

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne tiṁsamattānaṁ pāveyyakānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.