SN 14.39 Ascetics and Brahmins (3rd) – Tatiyasamaṇabrāhmaṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 14 Connected Discourses on the Elements – Dhātusaṁyutta >

SN 14.39 Ascetics and Brahmins (3rd) – Tatiyasamaṇabrāhmaṇasutta

Linked Discourses 14.39 – Saṁyutta Nikāya 14.39

4. Chapter Four – 4. Catutthavagga

SN 14.39 Ascetics and Brahmins (3rd) – Tatiyasamaṇabrāhmaṇasutta

 

At Sāvatthī.

Sāvatthiyaṁ viharati.

Bhikkhū, there are ascetics and brahmins who don’t understand the earth element, its origin, its cessation, and the practice that leads to its cessation.

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṁ nappajānanti, pathavīdhātusamudayaṁ nappajānanti, pathavīdhātunirodhaṁ nappajānanti, pathavīdhātunirodhagāminiṁ paṭipadaṁ nappajānanti …pe…

They don’t understand the water element …

āpodhātuṁ nappajānanti …

fire element …

tejodhātuṁ nappajānanti …

air element …

vāyodhātuṁ nappajānanti, vāyodhātusamudayaṁ nappajānanti, vāyodhātunirodhaṁ nappajānanti, vāyodhātunirodhagāminiṁ paṭipadaṁ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā;

Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

There are ascetics and brahmins who do understand the earth element, its origin, its cessation, and the practice that leads to its cessation.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṁ pajānanti, pathavīdhātusamudayaṁ pajānanti, pathavīdhātunirodhaṁ pajānanti, pathavīdhātunirodhagāminiṁ paṭipadaṁ pajānanti …

They do understand the water element …

ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā …pe… āpodhātuṁ pajānanti …

the fire element …

tejodhātuṁ pajānanti …

the air element …

vāyodhātuṁ pajānanti, vāyodhātusamudayaṁ pajānanti, vāyodhātunirodhaṁ pajānanti, vāyodhātunirodhagāminiṁ paṭipadaṁ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā;

Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.

Dasamaṁ.

Catuttho vaggo.

Tassuddānaṁ

Catasso pubbe acariṁ,

nocedañca dukkhena ca;

Abhinandañca uppādo,

The Linked Discourses on the elements are complete.

tayo samaṇabrāhmaṇāti.