SN 14.33 If There Was No – Nocedaṁsutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 14 Connected Discourses on the Elements – Dhātusaṁyutta >

SN 14.33 If There Was No – Nocedaṁsutta

Linked Discourses 14.33 – Saṁyutta Nikāya 14.33

4. Chapter Four – 4. Catutthavagga

SN 14.33 If There Was No – Nocedaṁsutta

 

At Sāvatthī.

Sāvatthiyaṁ viharati.

Bhikkhū, if there were no gratification in the earth element, sentient beings wouldn’t love it.

“No cedaṁ, bhikkhave, pathavīdhātuyā assādo abhavissa, nayidaṁ sattā pathavīdhātuyā sārajjeyyuṁ.

But since there is gratification in the earth element, sentient beings do love it.

Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā assādo, tasmā sattā pathavīdhātuyā sārajjanti.

If the earth element had no drawback, sentient beings wouldn’t grow disillusioned with it.

No cedaṁ, bhikkhave, pathavīdhātuyā ādīnavo abhavissa, nayidaṁ sattā pathavīdhātuyā nibbindeyyuṁ.

But since the earth element has a drawback, sentient beings do grow disillusioned with it.

Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā ādīnavo, tasmā sattā pathavīdhātuyā nibbindanti.

If there were no escape from the earth element, sentient beings wouldn’t escape from it.

No cedaṁ, bhikkhave, pathavīdhātuyā nissaraṇaṁ abhavissa, nayidaṁ sattā pathavīdhātuyā nissareyyuṁ.

But since there is an escape from the earth element, sentient beings do escape from it.

Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā nissaraṇaṁ, tasmā sattā pathavīdhātuyā nissaranti.

If there were no gratification in the water element …

No cedaṁ, bhikkhave, āpodhātuyā assādo abhavissa …pe…

If there were no gratification in the fire element …

no cedaṁ, bhikkhave, tejodhātuyā …pe…

If there were no gratification in the air element …

no cedaṁ, bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṁ sattā vāyodhātuyā sārajjeyyuṁ.

Yasmā ca kho, bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti.

No cedaṁ, bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaṁ sattā vāyodhātuyā nibbindeyyuṁ.

Yasmā ca kho, bhikkhave, atthi vāyodhātuyā ādīnavo, tasmā sattā vāyodhātuyā nibbindanti.

No cedaṁ, bhikkhave, vāyodhātuyā nissaraṇaṁ abhavissa, nayidaṁ sattā vāyodhātuyā nissareyyuṁ.

Yasmā ca kho, bhikkhave, atthi vāyodhātuyā nissaraṇaṁ, tasmā sattā vāyodhātuyā nissaranti.

As long as sentient beings don’t truly understand these four elements’ gratification, drawback, and escape for what they are, they haven’t escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they don’t live detached, liberated, with a mind free of limits.

Yāvakīvañcime, bhikkhave, sattā imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññaṁsu, neva tāvime, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā vihariṁsu.

But when sentient beings truly understand these four elements’ gratification, drawback, and escape for what they are, they’ve escaped from this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—and they live detached, liberated, with a mind free of limits.”

Yato ca kho, bhikkhave, sattā imāsaṁ catunnaṁ dhātūnaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṁyuttā vippamuttā vimariyādikatena cetasā viharantī”ti.