SN 14.11 Seven Elements – Sattadhātusutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 14 Connected Discourses on the Elements – Dhātusaṁyutta >

SN 14.11 Seven Elements – Sattadhātusutta

Linked Discourses 14.11 – Saṁyutta Nikāya 14.11

Chapter Two – 2. Dutiyavagga

SN 14.11 Seven Elements – Sattadhātusutta

 

At Sāvatthī.

Sāvatthiyaṁ viharati.

Bhikkhū, there are these seven elements.

“Sattimā, bhikkhave, dhātuyo.

What seven?

Katamā satta?

The element of light, the element of beauty, the element of the dimension of infinite space, the element of the dimension of infinite consciousness, the element of the dimension of nothingness, the element of the dimension of neither perception nor non-perception, and the element of the cessation of perception and feeling.

Ābhādhātu, subhadhātu, ākāsānañcāyatanadhātu, viññāṇañcāyatanadhātu, ākiñcaññāyatanadhātu, nevasaññānāsaññāyatanadhātu, saññāvedayitanirodhadhātu—

These are the seven elements.”

imā kho, bhikkhave, satta dhātuyo”ti.

When he said this, one of the bhikkhū asked the Buddha,

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:

“Sir, due to what does each of these elements appear?”

“yā cāyaṁ, bhante, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu—imā nu kho, bhante, dhātuyo kiṁ paṭicca paññāyantī”ti?

Bhikkhu, the element of light appears due to the element of darkness.

“Yāyaṁ, bhikkhu, ābhādhātu—ayaṁ dhātu andhakāraṁ paṭicca paññāyati.

The element of beauty appears due to the element of ugliness.

Yāyaṁ, bhikkhu, subhadhātu—ayaṁ dhātu asubhaṁ paṭicca paññāyati.

The element of the dimension of infinite space appears due to the element of form.

Yāyaṁ, bhikkhu, ākāsānañcāyatanadhātu—ayaṁ dhātu rūpaṁ paṭicca paññāyati.

The element of the dimension of infinite consciousness appears due to the element of the dimension of infinite space.

Yāyaṁ, bhikkhu, viññāṇañcāyatanadhātu—ayaṁ dhātu ākāsānañcāyatanaṁ paṭicca paññāyati.

The element of the dimension of nothingness appears due to the element of the dimension of infinite consciousness.

Yāyaṁ, bhikkhu, ākiñcaññāyatanadhātu—ayaṁ dhātu viññāṇañcāyatanaṁ paṭicca paññāyati.

The element of the dimension of neither perception nor non-perception appears due to the element of the dimension of nothingness.

Yāyaṁ, bhikkhu, nevasaññānāsaññāyatanadhātu—ayaṁ dhātu ākiñcaññāyatanaṁ paṭicca paññāyati.

The element of the cessation of perception and feeling appears due to the element of cessation.”

Yāyaṁ, bhikkhu, saññāvedayitanirodhadhātu—ayaṁ dhātu nirodhaṁ paṭicca paññāyatī”ti.

“Sir, how is each of these elements to be attained?”

“Yā cāyaṁ, bhante, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu yā ca nevasaññānāsaññāyatanadhātu yā ca saññāvedayitanirodhadhātu—imā nu kho, bhante, dhātuyo kathaṁ samāpatti pattabbā”ti?

“The elements of light, beauty, the dimension of infinite space, the dimension of infinite consciousness, and the dimension of nothingness are attainments with perception.

“Yā cāyaṁ, bhikkhu, ābhādhātu yā ca subhadhātu yā ca ākāsānañcāyatanadhātu yā ca viññāṇañcāyatanadhātu yā ca ākiñcaññāyatanadhātu—imā dhātuyo saññāsamāpatti pattabbā.

The element of the dimension of neither perception nor non-perception is an attainment with only a residue of conditioned phenomena.

Yāyaṁ, bhikkhu, nevasaññānāsaññāyatanadhātu—ayaṁ dhātu saṅkhārāvasesasamāpatti pattabbā.

The element of the cessation of perception and feeling is an attainment of cessation.”

Yāyaṁ, bhikkhu, saññāvedayitanirodhadhātu—ayaṁ dhātu nirodhasamāpatti pattabbā”ti.