SN 12.93 Sets of Eleven on Training, Etc. – Sikkhāsuttādipeyyālaekādasaka

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 12 Connected Discourses on Causation – Nidānasaṁyutta >

SN 12.93 Sets of Eleven on Training, Etc. – Sikkhāsuttādipeyyālaekādasaka

Linked Discourses 12.93 – Saṁyutta Nikāya 12.93

9. Incorporated Abbreviation Series – 9. Antarapeyyāla

SN 12.93 Sets of Eleven on Training, Etc. – Sikkhāsuttādipeyyālaekādasaka

 

Bhikkhū, one who does not truly know or see old age and death should train so as to truly know old age and death. …

“Jarāmaraṇaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā.

(Peyyālo. Catusaccikaṁ kātabbaṁ.)

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

practice meditation …

yogo karaṇīyo …pe….

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

rouse up enthusiasm …

chando karaṇīyo …pe….

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

try vigorously …

ussoḷhī karaṇīyā …pe….

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

persevere …

appaṭivānī karaṇīyā …pe….

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

be keen …

ātappaṁ karaṇīyaṁ …pe….

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

rouse up energy …

vīriyaṁ karaṇīyaṁ …pe….

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

persist …

sātaccaṁ karaṇīyaṁ …pe….

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

be mindful …

sati karaṇīyā …pe….

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

employ situational awareness …

sampajaññaṁ karaṇīyaṁ …pe….

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

be diligent …”

appamādo karaṇīyo …pe….

Antarapeyyālo navamo.

Tassuddānaṁ

Satthā sikkhā ca yogo ca,

chando ussoḷhipañcamī;

Appaṭivāni yātappaṁ,

vīriyaṁ sātaccamuccati;

Sati ca sampajaññañca,

appamādena dvādasāti.

Suttantā antarapeyyālā niṭṭhitā.

Pare te dvādasa honti,

suttā dvattiṁsa satāni;

Catusaccena te vuttā,

peyyālaantaramhi yeti.

The Linked Discourses on causality are complete.

Antarapeyyālesu uddānaṁ samattaṁ.