SN 12.83–92 The Teacher (2nd) – Dutiyasatthusuttādidasaka

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 12 Connected Discourses on Causation – Nidānasaṁyutta >

SN 12.83–92 The Teacher (2nd) – Dutiyasatthusuttādidasaka

Linked Discourses 12.83–92 – Saṁyutta Nikāya 12.83–92

9. Incorporated Abbreviation Series – 9. Antarapeyyāla

SN 12.83–92 The Teacher (2nd) – Dutiyasatthusuttādidasaka

 

Bhikkhū, one who does not truly know or see rebirth …

“Jātiṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….

continued existence …

“Bhavaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….

grasping …

“Upādānaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….

craving …

“Taṇhaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….

feeling …

“Vedanaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….

contact …

“Phassaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….

the six sense fields …

“Saḷāyatanaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….

name and form …

“Nāmarūpaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….

consciousness …

“Viññāṇaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….

saṅkhāra …”

“Saṅkhāre, bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya satthā pariyesitabbo;

saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo;

saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo;

saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo”ti.

Ekādasamaṁ.

(All should be treated according to the four truths.)

(Sabbesaṁ catusaccikaṁ kātabbaṁ.)