SN 12.31 What Has Come to Be – Bhūtasutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 12 Connected Discourses on Causation – Nidānasaṁyutta >

SN 12.31 What Has Come to Be – Bhūtasutta

Linked Discourses 12.31 – Saṁyutta Nikāya 12.31

4. Kaḷāra the Aristocrat – 4. Kaḷārakhattiyavagga

SN 12.31 What Has Come to Be – Bhūtasutta

 

At one time the Buddha was staying near Sāvatthī.

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati.

Then the Buddha said to Venerable Sāriputta,

Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi:

“Sāriputta, this was said in ‘The Way to the Beyond’, in ‘The Questions of Ajita’:

“vuttamidaṁ, sāriputta, pārāyane ajitapañhe:

‘There are those who have assessed the teaching,

‘Ye ca saṅkhātadhammāse,

and many kinds of trainees here.

ye ca sekkhā puthū idha;

Tell me about their behavior, good sir,

Tesaṁ me nipako iriyaṁ,

when asked, for you are alert.’

puṭṭho pabrūhi mārisā’ti.

How should we see the detailed meaning of this brief statement?”

Imassa nu kho, sāriputta, saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo”ti?

When he said this, Sāriputta kept silent.

Evaṁ vutte, āyasmā sāriputto tuṇhī ahosi.

For a second time …

Dutiyampi kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi …pe…

dutiyampi kho āyasmā sāriputto tuṇhī ahosi.

For a third time …

Tatiyampi kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi:

“vuttamidaṁ, sāriputta, pārāyane ajitapañhe:

‘Ye ca saṅkhātadhammāse,

ye ca sekkhā puthū idha;

Tesaṁ me nipako iriyaṁ,

puṭṭho pabrūhi mārisā’ti.

Imassa nu kho, sāriputta, saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo”ti?

Sāriputta kept silent.

Tatiyampi kho āyasmā sāriputto tuṇhī ahosi.

“Sāriputta, do you see that this has come to be?”

“Bhūtamidanti, sāriputta, passasī”ti?

“Sir, one truly sees with right wisdom that this has come to be.

“Bhūtamidanti, bhante, yathābhūtaṁ sammappaññāya passati.

Seeing this, one is practicing for disillusionment, dispassion, and cessation regarding what has come to be.

Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

One truly sees with right wisdom that it originated with that as fuel.

Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati.

Seeing this, one is practicing for disillusionment, dispassion, and cessation regarding the fuel for its origination.

Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

One truly sees with right wisdom that when that fuel ceases, what has come to be is liable to cease.

Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati.

Seeing this, one is practicing for disillusionment, dispassion, and cessation regarding what is liable to cease.

Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

In this way one is a trainee.

Evaṁ kho, bhante, sekkho hoti.

And what, sir, is one who has assessed the teaching?

Kathañca, bhante, saṅkhātadhammo hoti?

Sir, one truly sees with right wisdom that this has come to be.

Bhūtamidanti, bhante, yathābhūtaṁ sammappaññāya passati.

Seeing this, one is freed by not grasping through disillusionment, dispassion, and cessation regarding what has come to be.

Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti.

One truly sees with right wisdom that it originated with that as fuel.

Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati.

Seeing this, one is freed by not grasping through disillusionment, dispassion, and cessation regarding the fuel for its origination.

Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti.

One truly sees with right wisdom that when that fuel ceases, what has come to be is liable to cease.

Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati.

Seeing this, one is freed by not grasping through disillusionment, dispassion, and cessation regarding what is liable to cease.

Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti.

In this way one has assessed the teaching.

Evaṁ kho, bhante, saṅkhātadhammo hoti.

Sir, regarding what was said in ‘The Way to the Beyond’, in ‘The Questions of Ajita’:

Iti kho, bhante, yaṁ taṁ vuttaṁ pārāyane ajitapañhe:

‘There are those who have assessed the teaching,

‘Ye ca saṅkhātadhammāse,

and many kinds of trainees here.

ye ca sekkhā puthū idha;

Tell me about their behavior, good sir,

Tesaṁ me nipako iriyaṁ,

when asked, for you are alert.’

puṭṭho pabrūhi mārisā’ti.

This is how I understand the detailed meaning of what was said in brief.”

Imassa khvāhaṁ, bhante, saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī”ti.

“Good, good, Sāriputta!” (The Buddha repeated all of Sāriputta’s explanation, concluding:)

“Sādhu sādhu, sāriputta, bhūtamidanti, sāriputta, yathābhūtaṁ sammappaññāya passati.

Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati.

Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati.

Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Evaṁ kho, sāriputta, sekkho hoti.

Kathañca, sāriputta, saṅkhātadhammo hoti?

Bhūtamidanti, sāriputta, yathābhūtaṁ sammappaññāya passati.

Bhūtamidanti yathābhūtaṁ sammappaññāya disvā bhūtassa nibbidā virāgā nirodhā anupādā vimutto hoti.

Tadāhārasambhavanti yathābhūtaṁ sammappaññāya passati.

Tadāhārasambhavanti yathābhūtaṁ sammappaññāya disvā āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti.

Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññāya passati.

Tadāhāranirodhā yaṁ bhūtaṁ taṁ nirodhadhammanti yathābhūtaṁ sammappaññā disvā nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti.

Evaṁ kho, sāriputta, saṅkhātadhammo hoti.

Iti kho, sāriputta, yaṁ taṁ vuttaṁ pārāyane ajitapañhe:

‘Ye ca saṅkhātadhammāse,

ye ca sekkhā puthū idha;

Tesaṁ me nipako iriyaṁ,

puṭṭho pabrūhi mārisā’ti.

This is how to understand the detailed meaning of what was said in brief.”

Imassa kho, sāriputta, saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo”ti.