SN 12.25 With Bhūmija – Bhūmijasutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 12 Connected Discourses on Causation – Nidānasaṁyutta >

SN 12.25 With Bhūmija – Bhūmijasutta

Linked Discourses 12.25 – Saṁyutta Nikāya 12.25

3. The Ten Powers – 3. Dasabalavagga

SN 12.25 With Bhūmija – Bhūmijasutta

 

At Sāvatthī.

Sāvatthiyaṁ viharati.

Then in the late afternoon, Venerable Bhūmija came out of retreat, went to Venerable Sāriputta, and exchanged greetings with him.

Atha kho āyasmā bhūmijo sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi.

When the greetings and polite conversation were over, he sat down to one side and said to him:

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhūmijo āyasmantaṁ sāriputtaṁ etadavoca:

“Reverend Sāriputta, there are ascetics and brahmins who teach the efficacy of deeds. Some of them declare that pleasure and pain are made by oneself.

“Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti.

Some of them declare that pleasure and pain are made by another.

Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṅkataṁ sukhadukkhaṁ paññapenti.

Some of them declare that pleasure and pain are made by both oneself and another.

Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca sukhadukkhaṁ paññapenti.

Some of them declare that pleasure and pain arise by chance, not made by oneself or another.

Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti.

What does the Buddha say about this? How does he explain it?

Idha no, āvuso sāriputta, bhagavā kiṁvādī kimakkhāyī,

How should we answer so as to repeat what the Buddha has said, and not misrepresent him with an untruth? How should we explain in line with his teaching, with no legitimate grounds for rebuke and criticism?”

kathaṁ byākaramānā ca mayaṁ vuttavādino ceva bhagavato assāma, na ca bhagavantaṁ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṁ byākareyyāma, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyyā”ti?

“Reverend, the Buddha said that pleasure and pain are dependently originated.

“Paṭiccasamuppannaṁ kho, āvuso, sukhadukkhaṁ vuttaṁ bhagavatā.

Dependent on what?

Kiṁ paṭicca?

Dependent on contact.

Phassaṁ paṭicca.

If you said this you would repeat what the Buddha has said, and not misrepresent him with an untruth. You would explain in line with his teaching, and there would be no legitimate grounds for rebuke and criticism.

Iti vadaṁ vuttavādī ceva bhagavato assa, na ca bhagavantaṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.

Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, that’s conditioned by contact. …

Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti, tadapi phassapaccayā.

Yepi te …pe…

yepi te …pe…

In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, that’s also conditioned by contact.

yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti, tadapi phassapaccayā.

Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, it’s impossible that they will experience that without contact. …

Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Yepi te …pe…

yepi te …pe…

In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, it’s impossible that they will experience that without contact.”

yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjatī”ti.

Venerable Ānanda heard this discussion between Venerable Sāriputta and Venerable Bhūmija.

Assosi kho āyasmā ānando āyasmato sāriputtassa āyasmatā bhūmijena saddhiṁ imaṁ kathāsallāpaṁ.

Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side,

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

and informed the Buddha of all they had discussed.

Ekamantaṁ nisinno kho āyasmā ānando yāvatako āyasmato sāriputtassa āyasmatā bhūmijena saddhiṁ ahosi kathāsallāpo taṁ sabbaṁ bhagavato ārocesi.

“Good, good, Ānanda! It’s just as Sāriputta has so rightly explained.

“Sādhu sādhu, ānanda, yathā taṁ sāriputto sammā byākaramāno byākareyya.

I have said that pleasure and pain are dependently originated.

Paṭiccasamuppannaṁ kho, ānanda, sukhadukkhaṁ vuttaṁ mayā.

Dependent on what?

Kiṁ paṭicca?

Dependent on contact.

Phassaṁ paṭicca.

Saying this you would repeat what I have said, and not misrepresent me with an untruth. You would explain in line with my teaching, and there would be no legitimate grounds for rebuke and criticism.

Iti vadaṁ vuttavādī ceva me assa, na ca maṁ abhūtena abbhācikkheyya, dhammassa cānudhammaṁ byākareyya, na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgaccheyya.

Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, that’s conditioned by contact. …

Tatrānanda, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti tadapi phassapaccayā.

Yepi te …pe…

yepi te …pe…

In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, that’s also conditioned by contact.

yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti tadapi phassapaccayā.

Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, it’s impossible that they will experience that without contact. …

Tatrānanda, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Yepi te …pe…

yepi te …pe…

In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, it’s impossible that they will experience that without contact.

yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Ānanda, as long as there’s a body, the intention that gives rise to bodily action causes pleasure and pain to arise in oneself.

Kāye vā hānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ.

As long as there’s a voice, the intention that gives rise to verbal action causes pleasure and pain to arise in oneself.

Vācāya vā hānanda, sati vacīsañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ.

As long as there’s a mind, the intention that gives rise to mental action causes pleasure and pain to arise in oneself. But these only apply when conditioned by ignorance.

Mane vā hānanda, sati manosañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ avijjāpaccayā ca.

By oneself one instigates the choice that gives rise to bodily, verbal, and mental action, conditioned by which that pleasure and pain arise in oneself.

Sāmaṁ vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Or else others instigate the choice …

Pare vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharonti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

One consciously instigates the choice …

Sampajāno vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Or else one unconsciously instigates the choice …

Asampajāno vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Sāmaṁ vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Pare vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharonti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Sampajāno vā taṁ, ānanda …pe…

asampajāno vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Sāmaṁ vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Pare vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharonti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Sampajāno vā taṁ, ānanda …pe…

asampajāno vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

Ignorance is included in all these things.

Imesu, ānanda, dhammesu avijjā anupatitā.

But when ignorance fades away and ceases with nothing left over, there is no body and no voice and no mind, conditioned by which that pleasure and pain arise in oneself.

Avijjāya tveva, ānanda, asesavirāganirodhā so kāyo na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sā vācā na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. So mano na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.

There is no field, no ground, no scope, no basis, conditioned by which that pleasure and pain arise in oneself.”

Khettaṁ taṁ na hoti …pe… vatthu taṁ na hoti …pe… āyatanaṁ taṁ na hoti …pe… adhikaraṇaṁ taṁ na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhan”ti.