SN 12.14 Ascetics and Brahmins (2nd) – Dutiyasamaṇabrāhmaṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 12 Connected Discourses on Causation – Nidānasaṁyutta >

SN 12.14 Ascetics and Brahmins (2nd) – Dutiyasamaṇabrāhmaṇasutta

Linked Discourses 12.14 – Saṁyutta Nikāya 12.14

2. Fuel – 2. Āhāravagga

SN 12.14 Ascetics and Brahmins (2nd) – Dutiyasamaṇabrāhmaṇasutta

 

At Sāvatthī.

Sāvatthiyaṁ viharati.

Bhikkhū, there are ascetics and brahmins who don’t understand these things, their origin, their cessation, and the practice that leads to their cessation. What things don’t they understand?

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṁ dhammānaṁ samudayaṁ nappajānanti, imesaṁ dhammānaṁ nirodhaṁ nappajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ nappajānanti, katame dhamme nappajānanti, katamesaṁ dhammānaṁ samudayaṁ nappajānanti, katamesaṁ dhammānaṁ nirodhaṁ nappajānanti, katamesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ nappajānanti?

They don’t understand old age and death, their origin, their cessation, and the practice that leads to their cessation.

Jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ nappajānanti;

They don’t understand rebirth …

jātiṁ …pe…

continued existence …

bhavaṁ …

grasping …

upādānaṁ …

craving …

taṇhaṁ …

feeling …

vedanaṁ …

contact …

phassaṁ …

the six sense fields …

saḷāyatanaṁ …

name and form …

nāmarūpaṁ …

consciousness …

viññāṇaṁ …

They don’t understand saṅkhāra, their origin, their cessation, and the practice that leads to their cessation.

saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti.

They don’t understand these things, their origin, their cessation, and the practice that leads to their cessation.

Ime dhamme nappajānanti, imesaṁ dhammānaṁ samudayaṁ nappajānanti, imesaṁ dhammānaṁ nirodhaṁ nappajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ nappajānanti.

I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

There are ascetics and brahmins who do understand these things, their origin, their cessation, and the practice that leads to their cessation. What things do they understand?

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṁ dhammānaṁ samudayaṁ pajānanti, imesaṁ dhammānaṁ nirodhaṁ pajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ pajānanti, katame dhamme pajānanti, katamesaṁ dhammānaṁ samudayaṁ pajānanti, katamesaṁ dhammānaṁ nirodhaṁ pajānanti, katamesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ pajānanti?

They understand old age and death, their origin, their cessation, and the practice that leads to their cessation.

Jarāmaraṇaṁ pajānanti, jarāmaraṇasamudayaṁ pajānanti, jarāmaraṇanirodhaṁ pajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānanti;

They understand rebirth …

jātiṁ …pe…

continued existence …

bhavaṁ …

grasping …

upādānaṁ …

craving …

taṇhaṁ …

feeling …

vedanaṁ …

contact …

phassaṁ …

the six sense fields …

saḷāyatanaṁ …

name and form …

nāmarūpaṁ …

consciousness …

viññāṇaṁ …

They understand saṅkhāra, their origin, their cessation, and the practice that leads to their cessation.

saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti.

They understand these things, their origin, their cessation, and the practice that leads to their cessation.

Ime dhamme pajānanti, imesaṁ dhammānaṁ samudayaṁ pajānanti, imesaṁ dhammānaṁ nirodhaṁ pajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ pajānanti.

I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.