SN 12.11 Fuel – Āhārasutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 12 Connected Discourses on Causation – Nidānasaṁyutta >

SN 12.11 Fuel – Āhārasutta

Linked Discourses 12.11 – Saṁyutta Nikāya 12.11

2. Fuel – 2. Āhāravagga

SN 12.11 Fuel – Āhārasutta

 

So I have heard.

Evaṁ me sutaṁ—

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery. …

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme …

Bhikkhū, there are these four fuels. They maintain sentient beings that have been born and help those that are about to be born.

“cattārome, bhikkhave, āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.

What four?

Katame cattāro?

Solid food, whether coarse or fine; contact is the second, mental intention the third, and consciousness the fourth.

Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.

These are the four fuels that maintain sentient beings that have been born and help those that are about to be born.

Ime kho, bhikkhave, cattāro āhārā bhūtānaṁ vā sattānaṁ ṭhitiyā sambhavesīnaṁ vā anuggahāya.

What is the source, origin, birthplace, and inception of these four fuels?

Ime, bhikkhave, cattāro āhārā kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?

Craving.

Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.

And what is the source, origin, birthplace, and inception of craving?

Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?

Feeling.

Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.

And what is the source of feeling?

Vedanā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?

Contact.

Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.

And what is the source of contact?

Phasso cāyaṁ, bhikkhave, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?

The six sense fields.

Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.

And what is the source of the six sense fields?

Saḷāyatanañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?

Name and form.

Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpapabhavaṁ.

And what is the source of name and form?

Nāmarūpañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?

Consciousness.

Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ.

And what is the source of consciousness?

Viññāṇañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?

Saṅkhāra.

Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.

And what is the source of saṅkhāra?

Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?

Ignorance.

Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

And so, ignorance is a condition for saṅkhāra.

Iti kho, bhikkhave, avijjāpaccayā saṅkhārā;

Saṅkhāra are a condition for consciousness. …

saṅkhārapaccayā viññāṇaṁ …pe…

That is how this entire mass of suffering originates.

evametassa kevalassa dukkhakkhandhassa samudayo hoti.

When ignorance fades away and ceases with nothing left over, saṅkhāra cease.

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho;

When saṅkhāra cease, consciousness ceases. …

saṅkhāranirodhā viññāṇanirodho …pe…

That is how this entire mass of suffering ceases.”

evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti.