SN 7.21 With Saṅgārava – Saṅgāravasutta

<< Click to Display Table of Contents >>

Navigation:  SN 1–11 The Group of Connected Discourses With Verses – Sagāthāvaggasaṁyutta > SN 7 Connected Discourses with Brahmins – Brāhmaṇasaṁyutta >

SN 7.21 With Saṅgārava – Saṅgāravasutta

Linked Discourses 7.21 – Saṁyutta Nikāya 7.21

2. Lay Followers – 2. Upāsakavagga

SN 7.21 With Saṅgārava – Saṅgāravasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Now at that time there was a brahmin named Saṅgārava staying in Sāvatthī. He practiced purification by water, believing in purification by water. He lived committed to the practice of immersing himself in water at dawn and dusk.

Tena kho pana samayena saṅgāravo nāma brāhmaṇo sāvatthiyaṁ paṭivasati udakasuddhiko, udakena parisuddhiṁ pacceti, sāyaṁ pātaṁ udakorohanānuyogamanuyutto viharati.

Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, entered Sāvatthī for alms.

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi.

He wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and said to him,

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

“Sir, there is a brahmin named Saṅgārava staying in Sāvatthī. He practices purification by water, believing in purification by water. He lives committed to the practice of immersing himself in water at dawn and dusk.

“idha, bhante, saṅgāravo nāma brāhmaṇo sāvatthiyaṁ paṭivasati udakasuddhiko, udakena suddhiṁ pacceti, sāyaṁ pātaṁ udakorohanānuyogamanuyutto viharati.

Please visit him at his home out of compassion.”

Sādhu, bhante, bhagavā yena saṅgāravassa brāhmaṇassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā”ti.

The Buddha consented in silence.

Adhivāsesi bhagavā tuṇhībhāvena.

Then the Buddha robed up in the morning and, taking his bowl and robe, went to the home of the brahmin Saṅgārava, and sat down on the seat spread out.

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena saṅgāravassa brāhmaṇassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.

Then the brahmin Saṅgārava went up to the Buddha, and exchanged greetings with him.

Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.

When the greetings and polite conversation were over, he sat down to one side. The Buddha said to him,

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho saṅgāravaṁ brāhmaṇaṁ bhagavā etadavoca:

“Is it really true, brahmin, that you practice purification by water, believing in purification by water; that you live committed to the practice of immersing yourself in water at dawn and dusk?”

“saccaṁ kira tvaṁ, brāhmaṇa, udakasuddhiko, udakena suddhiṁ paccesi, sāyaṁ pātaṁ udakorohanānuyogamanuyutto viharasī”ti?

“Yes, Master Gotama.”

“Evaṁ, bho gotama”.

“But brahmin, for what reason do you practice purification by water?”

“Kiṁ pana tvaṁ, brāhmaṇa, atthavasaṁ sampassamāno udakasuddhiko, udakasuddhiṁ paccesi, sāyaṁ pātaṁ udakorohanānuyogamanuyutto viharasī”ti?

“It’s because, Master Gotama, whatever bad deeds I’ve done during the day I wash off by bathing at dusk; and whatever bad deeds I’ve done during the night, I wash off by bathing at dawn.

“Idha me, bho gotama, yaṁ divā pāpakammaṁ kataṁ hoti, taṁ sāyaṁ nhānena pavāhemi, yaṁ rattiṁ pāpakammaṁ kataṁ hoti taṁ pātaṁ nhānena pavāhemi.

That’s the reason why I practice purification by water.”

Imaṁ khvāhaṁ, bho gotama, atthavasaṁ sampassamāno udakasuddhiko, udakena suddhiṁ paccemi, sāyaṁ pātaṁ udakorohanānuyogamanuyutto viharāmī”ti.

“The teaching is a lake with shores of ethics, brahmin,

“Dhammo rahado brāhmaṇa sīlatittho,

unclouded, praised by the fine to the good.

Anāvilo sabbhi sataṁ pasattho;

There the knowledge masters go to bathe,

Yattha have vedaguno sinātā,

and cross to the far shore without getting wet.”

Anallagattāva taranti pāran”ti.

When he had spoken, Saṅgārava said to the Buddha,

Evaṁ vutte, saṅgāravo brāhmaṇo bhagavantaṁ etadavoca:

“Excellent, Master Gotama! Excellent! …

“abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama …pe…

From this day forth, may Master Gotama remember me as a lay follower who has gone for refuge for life.”

upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.