SN 6.15 Final Extinguishment – Parinibbānasutta

<< Click to Display Table of Contents >>

Navigation:  SN 1–11 The Group of Connected Discourses With Verses – Sagāthāvaggasaṁyutta > SN 6 Connected Discourses With Brahmā Gods – Brahmasaṁyutta >

SN 6.15 Final Extinguishment – Parinibbānasutta

Linked Discourses 6.15 – Saṁyutta Nikāya 6.15

Chapter Two – 2. Dutiyavagga

SN 6.15 Final Extinguishment – Parinibbānasutta

 

At one time the Buddha was staying between a pair of sal trees in the sal forest of the Mallas at Upavattana near Kusinārā at the time of his final extinguishment.

Ekaṁ samayaṁ bhagavā kusinārāyaṁ viharati upavattane mallānaṁ sālavane antarena yamakasālānaṁ parinibbānasamaye.

Then the Buddha said to the bhikkhū:

Atha kho bhagavā bhikkhū āmantesi:

“Come now, bhikkhū, I say to you all:

“handa dāni, bhikkhave, āmantayāmi vo:

‘Conditions fall apart. Persist with diligence.’”

‘vayadhammā saṅkhārā, appamādena sampādethā’”ti.

These were the Realized One’s last words.

Ayaṁ tathāgatassa pacchimā vācā.

Then the Buddha entered the first absorption. Emerging from that, he entered the second absorption. Emerging from that, he successively entered into and emerged from the third absorption, the fourth absorption, the dimension of infinite space, the dimension of infinite consciousness, the dimension of nothingness, and the dimension of neither perception nor non-perception. Then he entered the cessation of perception and feeling.

Atha kho bhagavā paṭhamaṁ jhānaṁ samāpajji. Paṭhamā jhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji. Dutiyā jhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji. Tatiyā jhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji. Catutthā jhānā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji. Ākāsānañcāyatanā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji. Viññāṇañcāyatanā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji. Ākiñcaññāyatanā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji. Nevasaññānāsaññāyatanā vuṭṭhahitvā saññāvedayitanirodhaṁ samāpajji.

Then he emerged from the cessation of perception and feeling and entered the dimension of neither perception nor non-perception. Emerging from that, he successively entered into and emerged from the dimension of nothingness, the dimension of infinite consciousness, the dimension of infinite space, the fourth absorption, the third absorption, the second absorption, and the first absorption. Emerging from that, he successively entered into and emerged from the second absorption and the third absorption. Then he entered the fourth absorption. Emerging from that the Buddha immediately became fully extinguished.

Saññāvedayitanirodhā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji. Nevasaññānāsaññāyatanā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji. Ākiñcaññāyatanā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji. Viññāṇañcāyatanā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji. Ākāsānañcāyatanā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji. Catutthā jhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji. Tatiyā jhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji. Dutiyā jhānā vuṭṭhahitvā paṭhamaṁ jhānaṁ samāpajji. Paṭhamā jhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji. Dutiyā jhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji. Tatiyā jhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji. Catutthā jhānā vuṭṭhahitvā samanantaraṁ bhagavā parinibbāyi.

When the Buddha became fully extinguished, along with the full extinguishment, Brahmā Sahampati recited this verse:

Parinibbute bhagavati saha parinibbānā brahmā sahampati imaṁ gāthaṁ abhāsi:

“All creatures in this world

“Sabbeva nikkhipissanti,

must lay down this bag of bones.

bhūtā loke samussayaṁ;

For even a Teacher such as this,

Yattha etādiso satthā,

unrivaled in the world,

loke appaṭipuggalo;

the Realized One, attained to power,

Tathāgato balappatto,

the Buddha became fully extinguished.”

sambuddho parinibbuto”ti.

When the Buddha became fully extinguished, Sakka, lord of gods, recited this verse:

Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṁ gāthaṁ abhāsi:

“Oh! Conditions are anicca,

“Aniccā vata saṅkhārā,

their nature is to rise and fall;

uppādavayadhammino;

having arisen, they cease;

Uppajjitvā nirujjhanti,

their stilling is true bliss.”

tesaṁ vūpasamo sukho”ti.

When the Buddha became fully extinguished, Venerable Ānanda recited this verse:

Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṁ gāthaṁ abhāsi:

“Then there was terror!

“Tadāsi yaṁ bhiṁsanakaṁ,

Then they had goosebumps!

tadāsi lomahaṁsanaṁ;

When the Buddha, endowed with all fine qualities,

Sabbākāravarūpete,

became fully extinguished.”

sambuddhe parinibbute”ti.

When the Buddha became fully extinguished, Venerable Anuruddha recited this verse:

Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi:

“There was no more breathing

“Nāhu assāsapassāso,

for the poised one of steady heart.

ṭhitacittassa tādino;

Imperturbable, committed to peace,

Anejo santimārabbha,

the seer became fully extinguished.

cakkhumā parinibbuto.

He put up with painful feelings

Asallīnena cittena,

without flinching.

vedanaṁ ajjhavāsayi;

The liberation of his heart

Pajjotasseva nibbānaṁ,

was like the extinguishing of a lamp.”

vimokkho cetaso ahū”ti.

Dutiyo vaggo.

Tassuddānaṁ

Brahmāsanaṁ devadatto,

Andhakavindo aruṇavatī;

Parinibbānena ca desitaṁ,

The Linked Discourses on Brahmā are complete.

Idaṁ brahmapañcakanti.