SN 5.4 With Vijayā – Vijayāsutta

<< Click to Display Table of Contents >>

Navigation:  SN 1–11 The Group of Connected Discourses With Verses – Sagāthāvaggasaṁyutta > SN 5 Connected Discourses With Nuns – Bhikkhunīsaṁyutta >

SN 5.4 With Vijayā – Vijayāsutta

Linked Discourses 5.4 – Saṁyutta Nikāya 5.4

1. Nuns – 1. Bhikkhunīvagga

SN 5.4 With Vijayā – Vijayāsutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then the nun Vijayā robed up in the morning …

Atha kho vijayā bhikkhunī pubbaṇhasamayaṁ nivāsetvā …pe…

and sat at the root of a tree for the day’s meditation.

aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.

Then Māra the Wicked, wanting to make the nun Vijayā feel fear, terror, and goosebumps, wanting to make her fall away from samādhi, went up to her and addressed her in verse:

Atha kho māro pāpimā vijayāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī tenupasaṅkami; upasaṅkamitvā vijayaṁ bhikkhuniṁ gāthāya ajjhabhāsi:

“You’re so young and beautiful,

“Daharā tvaṁ rūpavatī,

and I’m a youth in my prime.

ahañca daharo susu;

Come, my lady, let us enjoy

Pañcaṅgikena turiyena,

the music of a five-piece band.”

ehayyebhiramāmase”ti.

Then the nun Vijayā thought,

Atha kho vijayāya bhikkhuniyā etadahosi:

“Who’s speaking this verse, a human or a non-human?”

“ko nu khvāyaṁ manusso vā amanusso vā gāthaṁ bhāsatī”ti?

Then she thought,

Atha kho vijayāya bhikkhuniyā etadahosi:

“This is Māra the Wicked, wanting to make me feel fear, terror, and goosebumps, wanting to make me fall away from samādhi!”

“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī”ti.

Then Vijayā, knowing that this was Māra the Wicked, replied to him in verse:

Atha kho vijayā bhikkhunī “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi paccabhāsi:

“Sights, sounds, tastes, smells,

“Rūpā saddā rasā gandhā,

and touches so delightful.

phoṭṭhabbā ca manoramā;

I hand them right back to you, Māra,

Niyyātayāmi tuyheva,

for I have no use for them.

māra nāhaṁ tenatthikā.

This body is foul,

Iminā pūtikāyena,

decaying and frail.

bhindanena pabhaṅgunā;

I’m horrified and repelled by it,

Aṭṭīyāmi harāyāmi,

and I’ve eradicated sensual craving.

kāmataṇhā samūhatā.

There are beings in the realm of luminous form,

Ye ca rūpūpagā sattā,

others established in the formless,

ye ca arūpaṭṭhāyino;

and also those peaceful attainments:

Yā ca santā samāpatti,

I’ve destroyed the darkness regarding all of them.”

sabbattha vihato tamo”ti.

Then Māra the Wicked, thinking, “The nun Vijayā knows me!” miserable and sad, vanished right there.

Atha kho māro pāpimā “jānāti maṁ vijayā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.