SN 3.14 Battle (1st) – Paṭhamasaṅgāmasutta

<< Click to Display Table of Contents >>

Navigation:  SN 1–11 The Group of Connected Discourses With Verses – Sagāthāvaggasaṁyutta > SN 3 Connected Discourses With King Pasenadi of Kosala – Kosalasaṁyutta >

SN 3.14 Battle (1st) – Paṭhamasaṅgāmasutta

Linked Discourses 3.14 – Saṁyutta Nikāya 3.14

2. Childless – 2. Dutiyavagga

SN 3.14 Battle (1st) – Paṭhamasaṅgāmasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then King Ajātasattu Vedehiputta of Magadha mobilized an army of four divisions and marched to Kāsi to attack King Pasenadi of Kosala.

Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā rājānaṁ pasenadiṁ kosalaṁ abbhuyyāsi yena kāsi.

When King Pasenadi heard of this,

Assosi kho rājā pasenadi kosalo:

“rājā kira māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā mamaṁ abbhuyyāto yena kāsī”ti.

he mobilized an army of four divisions and marched to Kāsi to defend it against Ajātasattu.

Atha kho rājā pasenadi kosalo caturaṅginiṁ senaṁ sannayhitvā rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ paccuyyāsi yena kāsi.

Then the two kings met in battle.

Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṁ.

And in that battle Ajātasattu defeated Pasenadi,

Tasmiṁ kho pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṁ pasenadiṁ kosalaṁ parājesi.

who withdrew to his own capital at Sāvatthī.

Parājito ca rājā pasenadi kosalo sakameva rājadhāniṁ sāvatthiṁ paccuyyāsi.

Then several bhikkhū robed up in the morning and, taking their bowls and robes, entered Sāvatthī for alms.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisiṁsu.

Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened. Then the Buddha said:

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

“Idha, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā rājānaṁ pasenadiṁ kosalaṁ abbhuyyāsi yena kāsi.

Assosi kho, bhante, rājā pasenadi kosalo:

‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā mamaṁ abbhuyyāto yena kāsī’ti.

Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṁ senaṁ sannayhitvā rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ paccuyyāsi yena kāsi.

Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṁ.

Tasmiṁ kho pana, bhante, saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṁ pasenadiṁ kosalaṁ parājesi.

Parājito ca, bhante, rājā pasenadi kosalo sakameva rājadhāniṁ sāvatthiṁ paccuyyāsī”ti.

Bhikkhū, King Ajātasattu has bad friends, companions, and associates.

“Rājā, bhikkhave, māgadho ajātasattu vedehiputto pāpamitto pāpasahāyo pāpasampavaṅko;

But King Pasenadi has good friends, companions, and associates.

rājā ca kho, bhikkhave, pasenadi kosalo kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.

Yet on this day King Pasenadi will have a bad night’s sleep as one defeated.”

Ajjeva, bhikkhave, rājā pasenadi kosalo imaṁ rattiṁ dukkhaṁ seti parājito”ti.

That is what the Buddha said. …

Idamavoca …pe…

“Victory breeds enmity;

“Jayaṁ veraṁ pasavati,

the defeated sleep badly.

dukkhaṁ seti parājito;

The peaceful sleep at ease,

Upasanto sukhaṁ seti,

having left victory and defeat behind.”

hitvā jayaparājayan”ti.