SN 2.20 With Anāthapiṇḍika – Anāthapiṇḍikasutta

<< Click to Display Table of Contents >>

Navigation:  SN 1–11 The Group of Connected Discourses With Verses – Sagāthāvaggasaṁyutta > SN 2 Connected Discourses on Gods – Devaputtasaṁyutta  >

SN 2.20 With Anāthapiṇḍika – Anāthapiṇḍikasutta

Linked Discourses 2.20 – Saṁyutta Nikāya 2.20

2. With Anāthapiṇḍika – 2. Anāthapiṇḍikavagga

SN 2.20 With Anāthapiṇḍika – Anāthapiṇḍikasutta

 

Standing to one side, the god Anāthapiṇḍika recited these verses in the Buddha’s presence:

Ekamantaṁ ṭhito kho anāthapiṇḍiko devaputto bhagavato santike imā gāthāyo abhāsi:

“This is indeed that Jeta’s Grove,

“Idañhi taṁ jetavanaṁ,

frequented by the Saṅgha of hermits,

isisaṅghanisevitaṁ;

where the King of Dhamma stayed:

Āvutthaṁ dhammarājena,

it brings me joy!

pītisañjananaṁ mama.

Deeds, knowledge, and principle;

Kammaṁ vijjā ca dhammo ca,

ethical conduct, an excellent livelihood;

sīlaṁ jīvitamuttamaṁ;

by these are mortals purified,

Etena maccā sujjhanti,

not by clan or wealth.

na gottena dhanena vā.

That’s why an astute person,

Tasmā hi paṇḍito poso,

seeing what’s good for themselves,

sampassaṁ atthamattano;

would examine the teaching rationally,

Yoniso vicine dhammaṁ,

and thus be purified in it.

evaṁ tattha visujjhati.

Sāriputta has true wisdom,

Sāriputtova paññāya,

ethics, and also peace.

sīlena upasamena ca;

Any bhikkhu who has gone beyond

Yopi pāraṅgato bhikkhu,

can at best equal him.”

etāvaparamo siyā”ti.

This is what the god Anāthapiṇḍika said.

Idamavoca anāthapiṇḍiko devaputto.

Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.

Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.

Then, when the night had passed, the Buddha addressed the bhikkhū:

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:

Bhikkhū, tonight, a certain glorious god, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side,

“imaṁ, bhikkhave, rattiṁ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi.

and recited these verses in my presence.” The Buddha then repeated the verses in full.

Ekamantaṁ ṭhito kho, bhikkhave, so devaputto mama santike imā gāthāyo abhāsi:

‘Idañhi taṁ jetavanaṁ,

isisaṅghanisevitaṁ;

Āvutthaṁ dhammarājena,

pītisañjananaṁ mama.

Kammaṁ vijjā ca dhammo ca,

sīlaṁ jīvitamuttamaṁ;

Etena maccā sujjhanti,

na gottena dhanena vā.

Tasmā hi paṇḍito poso,

sampassaṁ atthamattano;

Yoniso vicine dhammaṁ,

evaṁ tattha visujjhati.

Sāriputtova paññāya,

sīlena upasamena ca;

Yopi pāraṅgato bhikkhu,

etāvaparamo siyā’ti.

Idamavoca, bhikkhave, so devaputto.

Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyī”ti.

When he said this, Venerable Ānanda said to the Buddha,

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:

“Sir, that god must surely have been Anāthapiṇḍika.

“so hi nūna, bhante, anāthapiṇḍiko devaputto bhavissati.

For the householder Anāthapiṇḍika was devoted to Venerable Sāriputta.”

Anāthapiṇḍiko gahapati āyasmante sāriputte abhippasanno ahosī”ti.

“Good, good, Ānanda. You’ve reached the logical conclusion, as far as logic goes.

“Sādhu sādhu, ānanda, yāvatakaṁ kho, ānanda, takkāya pattabbaṁ anuppattaṁ taṁ tayā.

For that was indeed the god Anāthapiṇḍika.”

Anāthapiṇḍiko hi so, ānanda, devaputto”ti.

Anāthapiṇḍikavaggo dutiyo.

Tassuddānaṁ

Candimaso ca veṇḍu ca,

Dīghalaṭṭhi ca nandano;

Candano vāsudatto ca,

Subrahmā kakudhena ca;