Nakhasikha Sutta (SN 22.97, SN 56.51, SN 13.1, and SN 20.2)

<< Click to Display Table of Contents >>

Navigation:  Three Levels of Practice > Working Towards Good Rebirths > Rebirth – Connection to Suffering in the First Noble Truth >

Nakhasikha Sutta (SN 22.97, SN 56.51, SN 13.1, and SN 20.2)

"At one time the Buddha, showing them some dust which he had taken upon the tip of his finger-nail, addressed the disciples thus: 'If, O Bhikkhus, these few grains of dust upon my finger-nail and all the dust in the universe were compared in quantity, which would you say was less, and which more?' The disciples replied: 'Lord, the dust on your finger- nail is less, and that of the universe is more. Surely, Lord, the dust on your finger-nail is not worthy of mention in comparison with the dust of the universe.' Then the Buddha continued; 'Even so, Bhikkhus, those who are reborn in the abodes of men and Devas whence they have expired, are very few even as the few grains of dust on my finger-nail; and those who are reborn in the four realms of misery are exceedingly many, even as the dust of the great universe. Again, those who have expired from the four miserable worlds and are reborn in the abodes of men and Devas are few even as the grains of dust on my finger-nail; and those who are repeatedly reborn in the four miserable worlds are innumerable, even as the grains of dust of the great universe."

What has just been said is the substance of the Nakhasikha Sutta. But, to say nothing of the beings of all the four realms of misery, the creatures that inhabit the four great oceans alone will suffice to make evident how great is the evil of Vinipatana-gati, that is, the dispersion, the variety of possible kinds of existence after death.

 


Saṁyutta Nikāya 22

10. Pupphavagga

97. Nakha­sikhā­sutta

Sāvatthinidānaṁ. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: “atthi nu kho, bhante, kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati? Atthi nu kho, bhante, kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassati? Atthi nu kho, bhante, kāci saññā … pe … keci saṅkhārā, ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti? Atthi nu kho, bhante, kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassatī”ti? “Natthi kho, bhikkhu, kiñci rūpaṁ, yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati. Natthi kho, bhikkhu, kāci vedanā … kāci saññā … keci saṅkhārā … pe … kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassatī”ti.

Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā taṁ bhikkhuṁ etadavoca: “ettakampi kho, bhikkhu, rūpaṁ natthi niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati. Ettakañcepi, bhikkhu, rūpaṁ abhavissa niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ, nayidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakampi rūpaṁ natthi niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.”

Ettakāpi kho, bhikkhu, vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassati. Ettakā cepi, bhikkhu, vedanā abhavissa niccā dhuvā sassatā avipariṇāmadhammā, na yidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakāpi vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

Ettakāpi kho, bhikkhu, saññā natthi … pe … ettakāpi kho, bhikkhu, saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti. Ettakā cepi, bhikkhu, saṅkhārā abhavissaṁsu niccā dhuvā sassatā avipariṇāmadhammā, na yidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakāpi saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

Ettakampi kho, bhikkhu, viññāṇaṁ natthi niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ sassatisamaṁ tatheva ṭhassati. Ettakampi kho, bhikkhu, viññāṇaṁ abhavissa niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ, na yidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. Yasmā ca kho, bhikkhu, ettakampi viññāṇaṁ natthi niccaṁ dhuvaṁ sassataṁ avipariṇāmadhammaṁ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

Taṁ kiṁ maññasi, bhikkhu, rūpaṁ niccaṁ vā aniccaṁ vā”ti? “Aniccaṁ, bhante.” “Vedanā … saññā … saṅkhārā … viññāṇaṁ niccaṁ vā aniccaṁ vā”ti? “Aniccaṁ, bhante” … pe … “tasmātiha … pe … evaṁ passaṁ … pe … nāparaṁ itthattāyāti pajānātī”ti.

Pañcamaṁ.

 


 

Saṁyutta Nikāya 56

6. Abhisamayavagga

51. Nakhasikhāsutta

 

Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi: “taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ—yo vāyaṁ mayā paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā mahāpathavī”ti? “Etadeva, bhante, bahutaraṁ yadidaṁ—mahāpathavī; appamattakāyaṁ bhagavatā paritto nakhasikhāyaṁ paṁsu āropito. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropito”ti. “Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādinnaṁ; appamattakaṁ avasiṭṭhaṁ. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādinnaṁ upanidhāya yadidaṁ sattakkhattuparamatā; yo ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti … pe … ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo … pe … ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Paṭhamaṁ.

 


 

Saṁyutta Nikāya 13

1. Abhisamayavagga

1. Nakhasikhāsutta

Evaṁ me sutaṁ—​ ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi: “taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ, yo vāyaṁ

mayā paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā mahāpathavī”ti?

“Etadeva, bhante, bahutaraṁ, yadidaṁ mahāpathavī. Appamattako bhagavatā paritto nakhasikhāyaṁ paṁsu āropito. Neva satimaṁ kalaṁ upeti na sahassimaṁ kalaṁ upeti na satasahassimaṁ kalaṁ upeti mahāpathaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropito”ti. “Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṁ dukkhaṁ yadidaṁ parikkhīṇaṁ pariyādiṇṇaṁ; appamattakaṁ avasiṭṭhaṁ. Neva satimaṁ kalaṁ upeti na sahassimaṁ kalaṁ upeti na satasahassimaṁ kalaṁ upeti purimaṁ dukkhakkhandhaṁ parikkhīṇaṁ pariyādiṇṇaṁ upanidhāya yadidaṁ sattakkhattuṁparamatā. Evaṁ mahatthiyo kho, bhikkhave, dhammābhisamayo; evaṁ mahatthiyo dhammacakkhupaṭilābho”ti.

Paṭhamaṁ.

 


 

Saṁyutta Nikāya 20

1. Opammavagga

2. Nakhasikhasutta

Sāvatthiyaṁ viharati. Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi: “taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ, yo cāyaṁ mayā paritto nakhasikhāyaṁ paṁsu āropito yā cāyaṁ mahāpathavī”ti? “Etadeva, bhante, bahutaraṁ yadidaṁ mahāpathavī. Appamattakoyaṁ bhagavatā paritto nakhasikhāyaṁ paṁsu āropito. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti mahāpathaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropito”ti. “Evameva kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; atha kho eteyeva bahutarā sattā ye aññatra manussehi paccājāyanti. Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ: ‘appamattā viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti.

Dutiyaṁ.