MN 149 The Great Discourse on the Six Sense Fields – Mahāsaḷāyatanikasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 149 The Great Discourse on the Six Sense Fields – Mahāsaḷāyatanikasutta

Medium Discourses Collection 149 – Majjhima Nikāya 149

MN 149 The Great Discourse on the Six Sense Fields – Mahāsaḷāyatanikasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

1.3

There the Buddha addressed the bhikkhū,

Tatra kho bhagavā bhikkhū āmantesi:

1.4

Bhikkhū!”

“bhikkhavo”ti.

1.5

“Venerable sir,” they replied.

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.

1.6

The Buddha said this:

Bhagavā etadavoca:

2.1

Bhikkhū, I shall teach you the great discourse on the six sense fields.

“mahāsaḷāyatanikaṁ vo, bhikkhave, desessāmi.

2.2

Listen and pay close attention, I will speak.”

Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti.

2.3

“Yes, sir,” they replied.

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ.

2.4

The Buddha said this:

Bhagavā etadavoca:

3.1

Bhikkhū, when you don’t truly know and see the eye, sights, eye consciousness, eye contact, and what is felt as pleasant, painful, or neutral that arises conditioned by eye contact, you’re aroused by desire for these things.

“Cakkhuṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, rūpe ajānaṁ apassaṁ yathābhūtaṁ, cakkhuviññāṇaṁ ajānaṁ apassaṁ yathābhūtaṁ, cakkhusamphassaṁ ajānaṁ apassaṁ yathābhūtaṁ, yamidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ajānaṁ apassaṁ yathābhūtaṁ, cakkhusmiṁ sārajjati, rūpesu sārajjati, cakkhuviññāṇe sārajjati, cakkhusamphasse sārajjati, yamidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi sārajjati.

3.2

Someone who lives aroused like this—fettered, confused, concentrating on gratification—accumulates the five grasping aggregates for themselves in the future.

Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañcupādānakkhandhā upacayaṁ gacchanti.

3.3

And their craving—which leads to future rebirth, mixed up with relishing and greed, looking for enjoyment in various different realms—grows.

Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati.

3.4

Their physical and mental stress,

Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti;

3.5

torment,

kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti;

3.6

and fever grow.

kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti.

3.7

And they experience physical and mental suffering.

So kāyadukkhampi cetodukkhampi paṭisaṁvedeti.

4-7.1

When you don’t truly know and see the ear …

Sotaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ …pe…

4-7.2

nose …

ghānaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ …pe…

4-7.3

tongue …

jivhaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ …pe…

4-7.4

body …

kāyaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ …pe…

4-7.5

mind, thoughts, mind consciousness, mind contact, and what is felt as pleasant, painful, or neutral that arises conditioned by mind contact, you’re aroused by desire for these things.

manaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, dhamme, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, manoviññāṇaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, manosamphassaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, yamidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ajānaṁ apassaṁ yathābhūtaṁ, manasmiṁ sārajjati, dhammesu sārajjati, manoviññāṇe sārajjati, manosamphasse sārajjati, yamidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi sārajjati.

8.1

Someone who lives aroused like this—fettered, confused, concentrating on gratification—accumulates the five grasping aggregates for themselves in the future.

Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañcupādānakkhandhā upacayaṁ gacchanti.

8.2

And their craving—which leads to future rebirth, mixed up with relishing and greed, looking for enjoyment in various different realms—grows.

Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pavaḍḍhati.

8.3

Their physical and mental stress,

Tassa kāyikāpi darathā pavaḍḍhanti, cetasikāpi darathā pavaḍḍhanti;

8.4

torment,

kāyikāpi santāpā pavaḍḍhanti, cetasikāpi santāpā pavaḍḍhanti;

8.5

and fever grow.

kāyikāpi pariḷāhā pavaḍḍhanti, cetasikāpi pariḷāhā pavaḍḍhanti.

8.6

And they experience physical and mental suffering.

So kāyadukkhampi cetodukkhampi paṭisaṁvedeti.

9.1

When you do truly know and see the eye, sights, eye consciousness, eye contact, and what is felt as pleasant, painful, or neutral that arises conditioned by eye contact, you’re not aroused by desire for these things.

Cakkhuñca kho, bhikkhave, jānaṁ passaṁ yathābhūtaṁ, rūpe jānaṁ passaṁ yathābhūtaṁ, cakkhuviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, cakkhusamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yamidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jānaṁ passaṁ yathābhūtaṁ, cakkhusmiṁ na sārajjati, rūpesu na sārajjati, cakkhuviññāṇe na sārajjati, cakkhusamphasse na sārajjati, yamidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi na sārajjati.

9.2

Someone who lives unaroused like this—unfettered, unconfused, concentrating on drawbacks—disperses the the five grasping aggregates for themselves in the future.

Tassa asārattassa asaṁyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṁ pañcupādānakkhandhā apacayaṁ gacchanti.

9.3

And their craving—which leads to future rebirth, mixed up with relishing and greed, looking for enjoyment in various different realms—is given up.

Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pahīyati.

9.4

Their physical and mental stress,

Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti;

9.5

torment,

kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti;

9.6

and fever are given up.

kāyikāpi pariḷāhā pahīyanti, cetasikāpi pariḷāhā pahīyanti.

9.7

And they experience physical and mental pleasure.

So kāyasukhampi cetosukhampi paṭisaṁvedeti.

10.1

The view of such a person is right view.

Yā tathābhūtassa diṭṭhi sāssa hoti sammādiṭṭhi;

10.2

Their intention is right intention,

yo tathābhūtassa saṅkappo svāssa hoti sammāsaṅkappo;

10.3

their effort is right effort,

yo tathābhūtassa vāyāmo svāssa hoti sammāvāyāmo;

10.4

their mindfulness is right mindfulness,

yā tathābhūtassa sati sāssa hoti sammāsati;

10.5

and their samādhi is right samādhi.

yo tathābhūtassa samādhi svāssa hoti sammāsamādhi.

10.6

And their actions of body and speech have already been fully purified before.

Pubbeva kho panassa kāyakammaṁ vacīkammaṁ ājīvo suparisuddho hoti.

10.7

So this noble eightfold path is fully developed.

Evamassāyaṁ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati.

10.8

When the noble eightfold path is developed, the following are fully developed: the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, and the seven awakening factors.

Tassa evaṁ imaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchanti.

10.9

And these two qualities proceed in conjunction:

Tassime dve dhammā yuganandhā vattanti—

10.10

serenity and discernment.

samatho ca vipassanā ca.

10.11

They completely understand by direct knowledge those things that should be completely understood by direct knowledge.

So ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti.

10.12

They give up by direct knowledge those things that should be given up by direct knowledge.

Ye dhammā abhiññā pahātabbā te dhamme abhiññā pajahati.

10.13

They develop by direct knowledge those things that should be developed by direct knowledge.

Ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti.

10.14

They realize by direct knowledge those things that should be realized by direct knowledge.

Ye dhammā abhiññā sacchikātabbā te dhamme abhiññā sacchikaroti.

11.1

And what are the things that should be completely understood by direct knowledge?

Katame ca, bhikkhave, dhammā abhiññā pariññeyyā?

11.2

You should say: ‘The five grasping aggregates.’

‘Pañcupādānakkhandhā’ tissa vacanīyaṁ,

11.3

That is: form, feeling, perception, actions done with defilement, and consciousness.

seyyathidaṁ—rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.

11.4

These are the things that should be completely understood by direct knowledge.

Ime dhammā abhiññā pariññeyyā.

11.5

And what are the things that should be given up by direct knowledge?

Katame ca, bhikkhave, dhammā abhiññā pahātabbā?

11.6

Ignorance and craving for continued existence.

Avijjā ca bhavataṇhā ca—

11.7

These are the things that should be given up by direct knowledge.

ime dhammā abhiññā pahātabbā.

11.8

And what are the things that should be developed by direct knowledge?

Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā?

11.9

Serenity and discernment.

Samatho ca vipassanā ca—

11.10

These are the things that should be developed by direct knowledge.

ime dhammā abhiññā bhāvetabbā.

11.11

And what are the things that should be realized by direct knowledge?

Katame ca, bhikkhave, dhammā abhiññā sacchikātabbā?

11.12

Knowledge and freedom.

Vijjā ca vimutti ca—

11.13

These are the things that should be realized by direct knowledge.

ime dhammā abhiññā sacchikātabbā.

12-18.1

When you truly know and see the ear …

Sotaṁ, bhikkhave, jānaṁ passaṁ yathābhūtaṁ …pe…

12-18.2

nose …

ghānaṁ bhikkhave, jānaṁ passaṁ yathābhūtaṁ …pe…

12-18.3

tongue …

jivhaṁ, bhikkhave, jānaṁ passaṁ yathābhūtaṁ …pe…

12-18.4

body …

kāyaṁ, bhikkhave, jānaṁ passaṁ yathābhūtaṁ …pe…

12-18.5

mind, thoughts, mind consciousness, mind contact, and what is felt as pleasant, painful, or neutral that arises conditioned by mind contact, you are not aroused by desire for these things. …

manaṁ, bhikkhave, jānaṁ passaṁ yathābhūtaṁ, dhamme jānaṁ passaṁ yathābhūtaṁ, manoviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, manosamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yamidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jānaṁ passaṁ yathābhūtaṁ, manasmiṁ na sārajjati, dhammesu na sārajjati, manoviññāṇe na sārajjati, manosamphasse na sārajjati, yamidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi na sārajjati.

19.1

Tassa asārattassa asaṁyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṁ pañcupādānakkhandhā apacayaṁ gacchanti.

19.2

Taṇhā cassa ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, sā cassa pahīyati.

19.3

Tassa kāyikāpi darathā pahīyanti, cetasikāpi darathā pahīyanti;

19.4

kāyikāpi santāpā pahīyanti, cetasikāpi santāpā pahīyanti;

19.5

kāyikāpi pariḷāhā pahīyanti, cetasikāpi pariḷāhā pahīyanti.

19.6

So kāyasukhampi cetosukhampi paṭisaṁvedeti.

20.1

Yā tathābhūtassa diṭṭhi sāssa hoti sammādiṭṭhi;

20.2

yo tathābhūtassa saṅkappo svāssa hoti sammāsaṅkappo;

20.3

yo tathābhūtassa vāyāmo svāssa hoti sammāvāyāmo;

20.4

yā tathābhūtassa sati sāssa hoti sammāsati;

20.5

yo tathābhūtassa samādhi svāssa hoti sammāsamādhi.

20.6

Pubbeva kho panassa kāyakammaṁ vacīkammaṁ ājīvo suparisuddho hoti.

20.7

Evamassāyaṁ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati.

21.1

Tassa evaṁ imaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchanti.

22.1

Tassime dve dhammā yuganandhā vattanti—

22.2

samatho ca vipassanā ca.

22.3

So ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti.

22.4

Ye dhammā abhiññā pahātabbā te dhamme abhiññā pajahati.

22.5

Ye dhammā abhiññā bhāvetabbā te dhamme abhiññā bhāveti.

22.6

Ye dhammā abhiññā sacchikātabbā te dhamme abhiññā sacchikaroti.

23.1

Katame ca, bhikkhave, dhammā abhiññā pariññeyyā?

23.2

‘Pañcupādānakkhandhā’ tissa vacanīyaṁ, seyyathidaṁ—

23.3

rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.

23.4

Ime dhammā abhiññā pariññeyyā.

24.1

Katame ca, bhikkhave, dhammā abhiññā pahātabbā?

24.2

Avijjā ca bhavataṇhā ca—

24.3

ime dhammā abhiññā pahātabbā.

25.1

Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā?

25.2

Samatho ca vipassanā ca—

25.3

ime dhammā abhiññā bhāvetabbā.

26.1

Katame ca, bhikkhave, dhammā abhiññā sacchikātabbā?

26.2

Vijjā ca vimutti ca—

26.3

These are the things that should be realized by direct knowledge.”

ime dhammā abhiññā sacchikātabbā”ti.

26.4

That is what the Buddha said.

Idamavoca bhagavā.

26.5

Satisfied, the bhikkhū were happy with what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

26.6

Mahāsaḷāyatanikasuttaṁ niṭṭhitaṁ sattamaṁ.