MN 138 The Analysis of a Recitation Passage – Uddesavibhaṅgasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 138 The Analysis of a Recitation Passage – Uddesavibhaṅgasutta

Medium Discourses Collection 138 – Majjhima Nikāya 138

MN 138 The Analysis of a Recitation Passage – Uddesavibhaṅgasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

1.3

There the Buddha addressed the bhikkhū,

Tatra kho bhagavā bhikkhū āmantesi:

1.4

Bhikkhū!”

“bhikkhavo”ti.

1.5

“Venerable sir,” they replied.

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.

1.6

The Buddha said this:

Bhagavā etadavoca:

2.1

Bhikkhū, I shall teach you the analysis of a recitation passage.

“uddesavibhaṅgaṁ vo, bhikkhave, desessāmi.

2.2

Listen and pay close attention, I will speak.”

Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti.

2.3

“Yes, sir,” they replied.

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ.

2.4

The Buddha said this:

Bhagavā etadavoca:

3.1

“A bhikkhu should examine in any such a way that their consciousness is neither scattered and diffused externally nor stuck internally, and they are not anxious because of grasping.

“Tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ, ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya.

3.2

When this is the case and they are no longer anxious, there is for them no coming to be of the origin of suffering—of rebirth, old age, and death in the future.”

Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī”ti.

4.1

That is what the Buddha said.

Idamavoca bhagavā.

4.2

When he had spoken, the Holy One got up from his seat and entered his dwelling.

Idaṁ vatvāna sugato uṭṭhāyāsanā vihāraṁ pāvisi.

5.1

Soon after the Buddha left, those bhikkhū considered,

Atha kho tesaṁ bhikkhūnaṁ, acirapakkantassa bhagavato, etadahosi:

5.2

“The Buddha gave this brief passage for recitation, then entered his dwelling without explaining the meaning in detail.

“idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:

5.3

‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ, ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya.

5.4

Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.

5.5

Who can explain in detail the meaning of this brief passage for recitation given by the Buddha?”

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā”ti?

5.6

Then those bhikkhū thought,

Atha kho tesaṁ bhikkhūnaṁ etadahosi:

5.7

“This Venerable Mahākaccāna is praised by the Buddha and esteemed by his sensible spiritual companions.

“ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ;

5.8

He is capable of explaining in detail the meaning of this brief passage for recitation given by the Buddha.

pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.

5.9

Let’s go to him, and ask him about this matter.”

Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā”ti.

6.1

Then those bhikkhū went to Mahākaccāna, and exchanged greetings with him.

Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā mahākaccānena saddhiṁ sammodiṁsu.

6.2

When the greetings and polite conversation were over, they sat down to one side. They told him what had happened, and said,

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ mahākaccānaṁ etadavocuṁ:

6.3

“Idaṁ kho no, āvuso kaccāna, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:

6.4

‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ, ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya.

6.5

Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.

6.6

Tesaṁ no, āvuso kaccāna, amhākaṁ, acirapakkantassa bhagavato, etadahosi:

6.7

‘idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:

6.8

“tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya.

6.9

Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī”ti.

6.10

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā’ti.

6.11

Tesaṁ no, āvuso kaccāna, amhākaṁ etadahosi:

6.12

‘ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito, sambhāvito ca viññūnaṁ sabrahmacārīnaṁ.

6.13

Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.

6.14

Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā’ti—

6.15

“May Venerable Mahākaccāna please explain this.”

vibhajatāyasmā mahākaccāno”ti.

7.1

“Reverends, suppose there was a person in need of heartwood. And while wandering in search of heartwood he’d come across a large tree standing with heartwood. But he’d pass over the roots and trunk, imagining that the heartwood should be sought in the branches and leaves.

“Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṁ atikkamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya,

7.2

Such is the consequence for the venerables. Though you were face to face with the Buddha, you overlooked him, imagining that you should ask me about this matter.

evaṁ sampadamidaṁ āyasmantānaṁ satthari sammukhībhūte taṁ bhagavantaṁ atisitvā amhe etamatthaṁ paṭipucchitabbaṁ maññatha.

7.3

For he is the Buddha, who knows and sees. He is vision, he is knowledge, he is the truth, he is supreme. He is the teacher, the proclaimer, the elucidator of meaning, the bestower of the deathless, the lord of truth, the Realized One.

So hāvuso, bhagavā jānaṁ jānāti, passaṁ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.

7.4

That was the time to approach the Buddha and ask about this matter.

So ceva panetassa kālo ahosi yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyātha;

7.5

You should have remembered it in line with the Buddha’s answer.”

yathā vo bhagavā byākareyya tathā naṁ dhāreyyāthā”ti.

8.1

“Certainly he is the Buddha, who knows and sees. He is vision, he is knowledge, he is the truth, he is supreme. He is the teacher, the proclaimer, the elucidator of meaning, the bestower of the deathless, the lord of truth, the Realized One.

“Addhāvuso kaccāna, bhagavā jānaṁ jānāti, passaṁ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.

8.2

That was the time to approach the Buddha and ask about this matter.

So ceva panetassa kālo ahosi yaṁ bhagavantaṁyeva etamatthaṁ paṭipuccheyyāma;

8.3

We should have remembered it in line with the Buddha’s answer.

yathā no bhagavā byākareyya tathā naṁ dhāreyyāma.

8.4

Still, Venerable Mahākaccāna is praised by the Buddha and esteemed by his sensible spiritual companions.

Api cāyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ.

8.5

He is capable of explaining in detail the meaning of this brief passage for recitation given by the Buddha.

Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.

8.6

Please explain this, if it’s no trouble.”

Vibhajatāyasmā mahākaccāno agaruṁ karitvā”ti.

9.1

“Well then, reverends, listen and pay close attention, I will speak.”

“Tena hāvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti.

9.2

“Yes, reverend,” they replied.

“Evamāvuso”ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṁ.

9.3

Venerable Mahākaccāna said this:

Āyasmā mahākaccāno etadavoca:

9.4

“Reverends, the Buddha gave this brief passage for recitation, then entered his dwelling without explaining the meaning in detail:

“Yaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:

9.5

‘A bhikkhu should examine in any such a way that their consciousness is neither scattered and diffused externally nor stuck internally, and they are not anxious because of grasping. When this is the case and they are no longer anxious, there is for them no coming to be of the origin of suffering—of rebirth, old age, and death in the future.’

‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya, bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.

9.6

And this is how I understand the detailed meaning of this passage for recitation.

Imassa kho ahaṁ, āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.

10.1

And how is consciousness scattered and diffused externally?

Kathañcāvuso, bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati?

10.2

Take a bhikkhu who sees a sight with their eyes. Their consciousness follows after the features of that sight, tied, attached, and fettered to gratification in its features. So their consciousness is said to be scattered and diffused externally.

Idhāvuso, bhikkhuno cakkhunā rūpaṁ disvā rūpanimittānusāri viññāṇaṁ hoti rūpanimittassādagadhitaṁ rūpanimittassādavinibandhaṁ rūpanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.

10.3

When they hear a sound with their ears …

Sotena saddaṁ sutvā …pe…

10.4

When they smell an odor with their nose …

ghānena gandhaṁ ghāyitvā …

10.5

When they taste a flavor with their tongue …

jivhāya rasaṁ sāyitvā …

10.6

When they feel a touch with their body …

kāyena phoṭṭhabbaṁ phusitvā …

10.7

When they know a thought with their mind, their consciousness follows after the features of that thought, tied, attached, and fettered to gratification in its features. So their consciousness is said to be scattered and diffused externally.

manasā dhammaṁ viññāya dhammanimittānusāri viññāṇaṁ hoti; dhammanimittassādagadhitaṁ dhammanimittassādavinibandhaṁ dhammanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.

10.8

That’s how consciousness is scattered and diffused externally.

Evaṁ kho, āvuso, bahiddhā viññāṇaṁ vikkhittaṁ visaṭanti vuccati.

11.1

And how is consciousness not scattered and diffused externally?

Kathañcāvuso, bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati?

11.2

Take a bhikkhu who sees a sight with their eyes. Their consciousness doesn’t follow after the features of that sight, and is not tied, attached, and fettered to gratification in its features. So their consciousness is said to be not scattered and diffused externally.

Idhāvuso, bhikkhuno cakkhunā rūpaṁ disvā na rūpanimittānusāri viññāṇaṁ hoti, na rūpanimittassādagadhitaṁ na rūpanimittassādavinibandhaṁ na rūpanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.

11.3

When they hear a sound with their ears …

Sotena saddaṁ sutvā …pe…

11.4

When they smell an odor with their nose …

ghānena gandhaṁ ghāyitvā …

11.5

When they taste a flavor with their tongue …

jivhāya rasaṁ sāyitvā …

11.6

When they feel a touch with their body …

kāyena phoṭṭhabbaṁ phusitvā …

11.7

When they know a thought with their mind, their consciousness doesn’t follow after the features of that thought, and is not tied, attached, and fettered to gratification in its features. So their consciousness is said to be not scattered and diffused externally.

manasā dhammaṁ viññāya na dhammanimittānusāri viññāṇaṁ hoti na dhammanimittassādagadhitaṁ na dhammanimittassādavinibandhaṁ na dhammanimittassādasaṁyojanasaṁyuttaṁ bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.

11.8

That’s how consciousness is not scattered and diffused externally.

Evaṁ kho, āvuso, bahiddhā viññāṇaṁ avikkhittaṁ avisaṭanti vuccati.

12.1

And how is their consciousness stuck internally?

Kathañcāvuso, ajjhattaṁ saṇṭhitanti vuccati?

12.2

Take a bhikkhu who, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.

12.3

Their consciousness follows after that rapture and bliss born of seclusion, tied, attached, and fettered to gratification in that rapture and bliss born of seclusion. So their mind is said to be stuck internally.

Tassa vivekajapītisukhānusāri viññāṇaṁ hoti vivekajapītisukhassādagadhitaṁ vivekajapītisukhassādavinibandhaṁ vivekajapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati.

13.1

Furthermore, as the placing of the mind and keeping it connected are stilled, a bhikkhu enters and remains in the second absorption, which has the rapture and bliss born of samādhi, with internal clarity and confidence, and unified mind, without placing the mind and keeping it connected.

Puna caparaṁ, āvuso, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.

13.2

Their consciousness follows after that rapture and bliss born of samādhi, tied, attached, and fettered to gratification in that rapture and bliss born of samādhi. So their mind is said to be stuck internally.

Tassa samādhijapītisukhānusāri viññāṇaṁ hoti samādhijapītisukhassādagadhitaṁ samādhijapītisukhassādavinibandhaṁ samādhijapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati.

14.1

Furthermore, with the fading away of rapture, a bhikkhu enters and remains in the third absorption, where they meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’

Puna caparaṁ, āvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharati.

14.2

Their consciousness follows after that equanimity, tied, attached, and fettered to gratification in that equanimous bliss. So their mind is said to be stuck internally.

Tassa upekkhānusāri viññāṇaṁ hoti upekkhāsukhassādagadhitaṁ upekkhāsukhassādavinibandhaṁ upekkhāsukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ saṇṭhitanti vuccati.

15.1

Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a bhikkhu enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

Puna caparaṁ, āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

15.2

Their consciousness follows after that neutral feeling, tied, attached, and fettered to gratification in that neutral feeling. So their mind is said to be stuck internally.

Tassa adukkhamasukhānusāri viññāṇaṁ hoti adukkhamasukhassādagadhitaṁ adukkhamasukhassādavinibandhaṁ adukkhamasukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.

15.3

That’s how their consciousness is stuck internally.

Evaṁ kho, āvuso, ajjhattaṁ saṇṭhitanti vuccati.

16.1

And how is their consciousness not stuck internally?

Kathañcāvuso, ajjhattaṁ asaṇṭhitanti vuccati?

16.2

It’s when a bhikkhu, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati.

16.3

Their consciousness doesn’t follow after that rapture and bliss born of seclusion, and is not tied, attached, and fettered to gratification in that rapture and bliss born of seclusion. So their mind is said to be not stuck internally.

Tassa na vivekajapītisukhānusāri viññāṇaṁ hoti na vivekajapītisukhassādagadhitaṁ na vivekajapītisukhassādavinibandhaṁ na vivekajapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.

17.1

Furthermore, they enter the second absorption …

Puna caparaṁ, āvuso, bhikkhu vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati.

17.2

Their consciousness doesn’t follow after that rapture and bliss born of samādhi

Tassa na samādhijapītisukhānusāri viññāṇaṁ hoti na samādhijapītisukhassādagadhitaṁ na samādhijapītisukhassādavinibandhaṁ na samādhijapītisukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.

18.1

Furthermore, they enter and remain in the third absorption …

Puna caparaṁ, āvuso, bhikkhu pītiyā ca virāgā …pe… tatiyaṁ jhānaṁ upasampajja viharati.

18.2

Their consciousness doesn’t follow after that equanimity, and is not tied, attached, and fettered to gratification in that equanimous bliss. So their mind is said to be not stuck internally.

Tassa na upekkhānusāri viññāṇaṁ hoti na upekkhāsukhassādagadhitaṁ na upekkhāsukhassādavinibandhaṁ na upekkhāsukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.

19.1

Furthermore, they enter and remain in the fourth absorption …

Puna caparaṁ, āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

19.2

Their consciousness doesn’t follow after that neutral feeling, and is not tied, attached, and fettered to gratification in that neutral feeling. So their mind is said to be not stuck internally.

Tassa na adukkhamasukhānusāri viññāṇaṁ hoti na adukkhamasukhassādagadhitaṁ na adukkhamasukhassādavinibandhaṁ na adukkhamasukhassādasaṁyojanasaṁyuttaṁ ajjhattaṁ cittaṁ asaṇṭhitanti vuccati.

19.3

That’s how their consciousness is not stuck internally.

Evaṁ kho, āvuso, ajjhattaṁ asaṇṭhitanti vuccati.

20.1

And how are they anxious because of grasping?

Kathañcāvuso, anupādā paritassanā hoti?

20.2

It’s when an uneducated average person has not seen the noble ones, and is neither skilled nor trained in the teaching of the noble ones. They’ve not seen noble persons, and are neither skilled nor trained in the teaching of the noble persons.

Idhāvuso, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto

20.3

They regard form as self, self as having form, form in self, or self in form.

rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ.

20.4

But that form of theirs decays and perishes,

Tassa taṁ rūpaṁ vipariṇamati, aññathā hoti.

20.5

and consciousness latches on to the perishing of form.

Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṁ hoti.

20.6

Anxieties occupy their mind, born of latching on to the perishing of form, and originating in accordance with natural dhamma.

Tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.

20.7

So they become frightened, worried, concerned, and anxious because of grasping.

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca anupādāya ca paritassati.

20.8

They regard feeling …

Vedanaṁ …pe…

20.9

perception …

saññaṁ …

20.10

actions done with defilement …

saṅkhāre …

20.11

consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.

20.12

But that consciousness of theirs decays and perishes,

Tassa taṁ viññāṇaṁ vipariṇamati, aññathā hoti.

20.13

and consciousness latches on to the perishing of consciousness.

Tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṁ hoti.

20.14

Anxieties occupy their mind, born of latching on to the perishing of consciousness, and originating in accordance with natural dhamma.

Tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.

20.15

So they become frightened, worried, concerned, and anxious because of grasping.

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca anupādāya ca paritassati.

20.16

That’s how they are anxious because of grasping.

Evaṁ kho, āvuso, anupādā paritassanā hoti.

21.1

And how are they not anxious because of grasping?

Kathañcāvuso, anupādānā aparitassanā hoti?

21.2

It’s when an educated noble disciple has seen the noble ones, and is skilled and trained in the teaching of the noble ones. They’ve seen noble persons, and are skilled and trained in the teaching of the noble persons.

Idhāvuso, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto

21.3

They don’t regard form as self, self as having form, form in self, or self in form.

na rūpaṁ attato samanupassati na rūpavantaṁ vā attānaṁ na attani vā rūpaṁ na rūpasmiṁ vā attānaṁ.

21.4

When that form of theirs decays and perishes,

Tassa taṁ rūpaṁ vipariṇamati, aññathā hoti.

21.5

consciousness doesn’t latch on to the perishing of form.

Tassa rūpavipariṇāmaññathābhāvā na ca rūpavipariṇāmānuparivatti viññāṇaṁ hoti.

21.6

Anxieties—born of latching on to the perishing of form and originating in accordance with natural dhamma—don’t occupy their mind.

Tassa na rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.

21.7

So they don’t become frightened, worried, concerned, or anxious because of grasping.

Cetaso pariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati.

21.8

They don’t regard feeling …

Na vedanaṁ …

21.9

perception …

na saññaṁ …

21.10

actions done with defilement …

na saṅkhāre …

21.11

consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

na viññāṇaṁ attato samanupassati na viññāṇavantaṁ vā attānaṁ na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ.

21.12

When that consciousness of theirs decays and perishes,

Tassa taṁ viññāṇaṁ vipariṇamati, aññathā hoti.

21.13

consciousness doesn’t latch on to the perishing of consciousness.

Tassa viññāṇavipariṇāmaññathābhāvā na ca viññāṇavipariṇāmānuparivatti viññāṇaṁ hoti.

21.14

Anxieties—born of latching on to the perishing of consciousness and originating in accordance with natural dhamma—don’t occupy their mind.

Tassa na viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti.

21.15

So they don’t become frightened, worried, concerned, or anxious because of grasping.

Cetaso pariyādānā na cevuttāsavā hoti na ca vighātavā na ca apekkhavā, anupādāya ca na paritassati.

21.16

That’s how they are not anxious because of grasping.

Evaṁ kho, āvuso, anupādā aparitassanā hoti.

22.1

The Buddha gave this brief passage for recitation, then entered his dwelling without explaining the meaning in detail:

Yaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:

22.2

‘A bhikkhu should examine in any such a way that their consciousness is neither scattered and diffused externally nor stuck internally, and they are not anxious because of grasping.

‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ, ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya.

22.3

When this is the case and they are no longer anxious, there is for them no coming to be of the origin of suffering—of rebirth, old age, and death in the future.’

Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.

22.4

And this is how I understand the detailed meaning of this passage for recitation.

Imassa kho ahaṁ, āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.

22.5

If you wish, you may go to the Buddha and ask him about this.

Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṁyeva upasaṅkamitvā etamatthaṁ paṭipuccheyyātha;

22.6

You should remember it in line with the Buddha’s answer.”

yathā vo bhagavā byākaroti tathā naṁ dhāreyyāthā”ti.

23.1

“Yes, reverend,” said those bhikkhū, approving and agreeing with what Mahākaccāna said. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, saying:

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

23.2

“Yaṁ kho no, bhante, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho:

23.3

‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ, ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya.

23.4

Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.

23.5

Tesaṁ no, bhante, amhākaṁ, acirapakkantassa bhagavato, etadahosi:

23.6

‘idaṁ kho no, āvuso, bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāyāsanā vihāraṁ paviṭṭho—

23.7

tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ, ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya.

23.8

Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotīti.

23.9

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā’ti?

23.10

Tesaṁ no, bhante, amhākaṁ etadahosi:

23.11

‘ayaṁ kho āyasmā mahākaccāno satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ.

23.12

Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.

23.13

Yannūna mayaṁ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipuccheyyāmā’ti.

23.14

Atha kho mayaṁ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṁ mahākaccānaṁ etamatthaṁ paṭipucchimha.

23.15

“Mahākaccāna clearly explained the meaning to us in this manner, with these words and phrases.”

Tesaṁ no, bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto”ti.

24.1

“Mahākaccāna is astute, bhikkhū, he has great wisdom.

“Paṇḍito, bhikkhave, mahākaccāno; mahāpañño, bhikkhave, mahākaccāno.

24.2

If you came to me and asked this question, I would answer it in exactly the same way as Mahākaccāna.

Mañcepi tumhe, bhikkhave, etamatthaṁ paṭipuccheyyātha, ahampi evamevaṁ byākareyyaṁ yathā taṁ mahākaccānena byākataṁ.

24.3

That is what it means, and that’s how you should remember it.”

Eso cevetassa attho. Evañca naṁ dhāreyyāthā”ti.

24.4

That is what the Buddha said.

Idamavoca bhagavā.

24.5

Satisfied, the bhikkhū were happy with what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

24.6

Uddesavibhaṅgasuttaṁ niṭṭhitaṁ aṭṭhamaṁ.