MN 73 The Longer Discourse With Vacchagotta – Mahāvacchasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 73 The Longer Discourse With Vacchagotta – Mahāvacchasutta

Medium Discourses Collection 73 – Majjhima Nikāya 73

MN 73 The Longer Discourse With Vacchagotta – Mahāvacchasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time the Buddha was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

2.1

Then the wanderer Vacchagotta went up to the Buddha and exchanged greetings with him.

Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi.

2.2

When the greetings and polite conversation were over, he sat down to one side and said to the Buddha,

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:

3.1

“For a long time I have had discussions with Master Gotama.

“dīgharattāhaṁ bhotā gotamena sahakathī.

3.2

Please teach me in brief what is skillful and what is unskillful.”

Sādhu me bhavaṁ gotamo saṅkhittena kusalākusalaṁ desetū”ti.

3.3

“Vaccha, I can teach you what is skillful and what is unskillful in brief or in detail.

“Saṅkhittenapi kho te ahaṁ, vaccha, kusalākusalaṁ deseyyaṁ, vitthārenapi kho te ahaṁ, vaccha, kusalākusalaṁ deseyyaṁ;

3.4

Still, let me do so in brief.

api ca te ahaṁ, vaccha, saṅkhittena kusalākusalaṁ desessāmi.

3.5

Listen and pay close attention, I will speak.”

Taṁ suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī”ti.

3.6

“Yes, sir,” Vaccha replied.

“Evaṁ, bho”ti kho vacchagotto paribbājako bhagavato paccassosi.

3.7

The Buddha said this:

Bhagavā etadavoca:

4.1

“Greed is unskillful, contentment is skillful.

“Lobho kho, vaccha, akusalaṁ, alobho kusalaṁ;

4.2

Hate is unskillful, love is skillful.

doso kho, vaccha, akusalaṁ, adoso kusalaṁ;

4.3

Delusion is unskillful, understanding is skillful.

moho kho, vaccha, akusalaṁ, amoho kusalaṁ.

4.4

So there are these three unskillful things and three that are skillful.

Iti kho, vaccha, ime tayo dhammā akusalā, tayo dhammā kusalā.

5.1

Killing living creatures, stealing, and sexual misconduct; speech that’s false, divisive, harsh, or nonsensical; covetousness, ill will, and wrong view: these things are unskillful.

Pāṇātipāto kho, vaccha, akusalaṁ, pāṇātipātā veramaṇī kusalaṁ;

5.2

Refraining from killing living creatures, stealing, and sexual misconduct; refraining from speech that’s false, divisive, harsh, or nonsensical; contentment, kind-heartedness, and right view: these things are skillful.

adinnādānaṁ kho, vaccha, akusalaṁ, adinnādānā veramaṇī kusalaṁ;

5.3

kāmesumicchācāro kho, vaccha, akusalaṁ, kāmesumicchācārā veramaṇī kusalaṁ;

5.4

musāvādo kho, vaccha, akusalaṁ, musāvādā veramaṇī kusalaṁ;

5.5

pisuṇā vācā kho, vaccha, akusalaṁ, pisuṇāya vācāya veramaṇī kusalaṁ;

5.6

pharusā vācā kho, vaccha, akusalaṁ, pharusāya vācāya veramaṇī kusalaṁ;

5.7

samphappalāpo kho, vaccha, akusalaṁ, samphappalāpā veramaṇī kusalaṁ;

5.8

abhijjhā kho, vaccha, akusalaṁ, anabhijjhā kusalaṁ;

5.9

byāpādo kho, vaccha, akusalaṁ, abyāpādo kusalaṁ;

5.10

micchādiṭṭhi kho, vaccha, akusalaṁ sammādiṭṭhi kusalaṁ.

5.11

So there are these ten unskillful things and ten that are skillful.

Iti kho, vaccha, ime dasa dhammā akusalā, dasa dhammā kusalā.

6.1

When a bhikkhu has given up craving so it is cut off at the root, made like a palm stump, obliterated, and unable to arise in the future, that bhikkhu is perfected. They’ve ended the cravings, completed the spiritual journey, done what had to be done, laid down the burden, achieved their own true goal, utterly ended the fetters of rebirth, and are rightly freed through enlightenment.”

Yato kho, vaccha, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, so hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto”ti.

7.1

“Leaving aside Master Gotama,

“Tiṭṭhatu bhavaṁ gotamo.

7.2

is there even a single monk disciple of Master Gotama who has realized the undefiled freedom of heart and freedom by wisdom in this very life, and lives having realized it with their own insight due to the ending of cravings?”

Atthi pana te bhoto gotamassa ekabhikkhupi sāvako yo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti?

7.3

“There are not just one hundred such monks who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye bhikkhū mama sāvakā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.

8.1

“Leaving aside Master Gotama and the monks,

“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū.

8.2

is there even a single nun disciple of Master Gotama who has realized the undefiled freedom of heart and freedom by wisdom in this very life, and lives having realized it with their own insight due to the ending of cravings?”

Atthi pana bhoto gotamassa ekā bhikkhunīpi sāvikā yā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti?

8.3

“There are not just one hundred such nuns who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.

9.1

“Leaving aside Master Gotama, the monks, and the nuns,

“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo.

9.2

is there even a single layman disciple of Master Gotama—white-clothed and celibate—who, with the ending of the five lower fetters, is reborn spontaneously, to be extinguished there, not liable to return from that world?”

Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano brahmacārī yo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā”ti?

9.3

“There are not just one hundred such celibate laymen who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā”ti.

10.1

“Leaving aside Master Gotama, the monks, the nuns, and the celibate laymen,

“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino.

10.2

is there even a single layman disciple of Master Gotama—white-clothed, enjoying sensual pleasures, following instructions, and responding to advice—who has gone beyond doubt, got rid of indecision, and lives self-assured and independent of others regarding the Teacher’s instruction?”

Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādappaṭikaro yo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī”ti?

10.3

“There are not just one hundred such laymen enjoying sensual pleasures who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.

11.1

“Leaving aside Master Gotama, the monks, the nuns, the celibate laymen, and the laymen enjoying sensual pleasures,

“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino.

11.2

is there even a single laywoman disciple of Master Gotama—white-clothed and celibate—who, with the ending of the five lower fetters, is reborn spontaneously, to be extinguished there, not liable to return from that world?”

Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā brahmacārinī yā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā”ti?

11.3

“There are not just one hundred such celibate laywomen who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā brahmacāriniyo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokā”ti.

12.1

“Leaving aside Master Gotama, the monks, the nuns, the celibate laymen, the laymen enjoying sensual pleasures, and the celibate laywomen,

“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihiniyo odātavasanā brahmacāriniyo.

12.2

is there even a single laywoman disciple of Master Gotama—white-clothed, enjoying sensual pleasures, following instructions, and responding to advice—who has gone beyond doubt, got rid of indecision, and lives self-assured and independent of others regarding the Teacher’s instruction?”

Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā kāmabhoginī sāsanakarā ovādappaṭikarā yā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī”ti?

12.3

“There are not just one hundred such laywomen enjoying sensual pleasures who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā kāmabhoginiyo sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.

13.1

“If Master Gotama was the only one to succeed in this teaching, not any monks,

“Sace hi, bho gotama, imaṁ dhammaṁ bhavaṁyeva gotamo ārādhako abhavissa, no ca kho bhikkhū ārādhakā abhavissaṁsu;

13.2

then this spiritual path would be incomplete in that respect.

evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena.

13.3

But because both Master Gotama and monks have succeeded in this teaching,

Yasmā ca kho, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā;

13.4

this spiritual path is complete in that respect.

evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.

13.5

If Master Gotama and the monks were the only ones to succeed in this teaching, not any nuns …

Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, no ca kho bhikkhuniyo ārādhikā abhavissaṁsu;

13.6

evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena.

13.7

Yasmā ca kho, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā;

13.8

evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.

13.9

celibate laymen …

Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu;

13.10

evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena.

13.11

Yasmā ca kho, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā;

13.12

evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.

13.13

laymen enjoying sensual pleasures …

Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhavissaṁsu;

13.14

evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena.

13.15

Yasmā ca kho, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā;

13.16

evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.

13.17

celibate laywomen …

Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṁsu, no ca kho upāsikā gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṁsu;

13.18

evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena.

13.19

Yasmā ca kho, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā;

13.20

evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.

13.21

laywomen enjoying sensual pleasures,

Sace hi, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṁsu, bhikkhuniyo ca ārādhikā abhavissaṁsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṁsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṁsu, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṁsu, no ca kho upāsikā gihiniyo odātavasanā kāmabhoginiyo ārādhikā abhavissaṁsu;

13.22

then this spiritual path would be incomplete in that respect.

evamidaṁ brahmacariyaṁ aparipūraṁ abhavissa tenaṅgena.

13.23

But because Master Gotama, monks, nuns, celibate laymen, laymen enjoying sensual pleasures, celibate laywomen, and laywomen enjoying sensual pleasures have all succeeded in this teaching,

Yasmā ca kho, bho gotama, imaṁ dhammaṁ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā, upāsikā ca gihiniyo odātavasanā kāmabhoginiyo ārādhikā;

13.24

this spiritual path is complete in that respect.

evamidaṁ brahmacariyaṁ paripūraṁ tenaṅgena.

14.1

Just as the Ganges river slants, slopes, and inclines towards the ocean, and keeps pushing into the ocean, in the same way Master Gotama’s assembly—with both laypeople and renunciates—slants, slopes, and inclines towards extinguishment, and keeps pushing into extinguishment.

Seyyathāpi, bho gotama, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṁ āhacca tiṭṭhati, evamevāyaṁ bhoto gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṁ āhacca tiṭṭhati.

15.1

Excellent, Master Gotama! …

Abhikkantaṁ, bho gotama …pe…

15.2

I go for refuge to Master Gotama, to the teaching, and to the bhikkhu Saṅgha.

esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca.

15.3

Sir, may I receive the going forth, the ordination in the Buddha’s presence?”

Labheyyāhaṁ bhoto gotamassa santike pabbajjaṁ, labheyyaṁ upasampadan”ti.

16.1

“Vaccha, if someone formerly ordained in another sect wishes to take the going forth, the ordination in this teaching and training, they must spend four months on probation. When four months have passed, if the bhikkhū are satisfied, they’ll give the going forth, the ordination into monkhood.

“Yo kho, vaccha, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya;

16.2

However, I have recognized individual differences in this matter.”

api ca mettha puggalavemattatā viditā”ti.

16.3

“Sir, if four months probation are required in such a case, I’ll spend four years on probation. When four years have passed, if the bhikkhū are satisfied, let them give me the going forth, the ordination into monkhood.”

“Sace, bhante, aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ, ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; ahaṁ cattāri vassāni parivasissāmi. Catunnaṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti.

16.4

And the wanderer Vaccha received the going forth, the ordination in the Buddha’s presence.

Alattha kho vacchagotto paribbājako bhagavato santike pabbajjaṁ alattha upasampadaṁ.

17.1

Not long after his ordination, a fortnight later, Venerable Vacchagotta went to the Buddha, bowed, sat down to one side, and said to him,

Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpasampanno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā vacchagotto bhagavantaṁ etadavoca:

17.2

“Sir, I’ve reached as far as possible with the knowledge and understanding of a trainee.

“yāvatakaṁ, bhante, sekhena ñāṇena sekhāya vijjāya pattabbaṁ, anuppattaṁ taṁ mayā;

17.3

Please teach me further.”

uttari ca me bhagavā dhammaṁ desetū”ti.

18.1

“Well then, Vaccha, further develop two things: serenity and discernment.

“Tena hi tvaṁ, vaccha, dve dhamme uttari bhāvehi—samathañca vipassanañca.

18.2

When you have further developed these two things, they’ll lead to the penetration of many elements.

Ime kho te, vaccha, dve dhammā uttari bhāvitā—samatho ca vipassanā ca—anekadhātupaṭivedhāya saṁvattissanti.

19.1

Whenever you want, you’ll be capable of realizing the following, in each and every case:

So tvaṁ, vaccha, yāvadeva ākaṅkhissasi:

19.2

‘May I wield the many kinds of psychic power: multiplying myself and becoming one again; appearing and disappearing; going unimpeded through a wall, a rampart, or a mountain as if through space; diving in and out of the earth as if it were water; walking on water as if it were earth; flying cross-legged through the sky like a bird; touching and stroking with my hand the sun and moon, so mighty and powerful; controlling my body as far as the Brahmā realm.’

‘anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ—ekopi hutvā bahudhā assaṁ, bahudhāpi hutvā eko assaṁ; āvibhāvaṁ, tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gaccheyyaṁ, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ kareyyaṁ, seyyathāpi udake; udakepi abhijjamāne gaccheyyaṁ, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kameyyaṁ, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimaseyyaṁ, parimajjeyyaṁ; yāva brahmalokāpi kāyena vasaṁ vatteyyan’ti,

19.3

tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane.

20.1

Whenever you want, you’ll be capable of realizing the following, in each and every case:

So tvaṁ, vaccha, yāvadeva ākaṅkhissasi:

20.2

‘With clairaudience that is purified and superhuman, may I hear both kinds of sounds, human and divine, whether near or far.’

‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṁ—dibbe ca mānuse ca, ye dūre santike cā’ti, tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane.

21.1

Whenever you want, you’ll be capable of realizing the following, in each and every case:

So tvaṁ, vaccha, yāvadeva ākaṅkhissasi:

21.2

‘May I understand the minds of other beings and individuals, having comprehended them with my mind.

‘parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ—

21.3

May I understand mind with greed as “mind with greed”,

sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajāneyyaṁ,

21.4

and mind without greed as “mind without greed”;

vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajāneyyaṁ;

21.5

mind with hate as “mind with hate”,

sadosaṁ vā cittaṁ sadosaṁ cittanti pajāneyyaṁ,

21.6

and mind without hate as “mind without hate”;

vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajāneyyaṁ;

21.7

mind with delusion as “mind with delusion”,

samohaṁ vā cittaṁ samohaṁ cittanti pajāneyyaṁ,

21.8

and mind without delusion as “mind without delusion”;

vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajāneyyaṁ;

21.9

constricted mind as “constricted mind”,

saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajāneyyaṁ,

21.10

and scattered mind as “scattered mind”;

vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajāneyyaṁ;

21.11

expansive mind as “expansive mind”,

mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajāneyyaṁ,

21.12

and unexpansive mind as “unexpansive mind”;

amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajāneyyaṁ;

21.13

mind that is not supreme as “mind that is not supreme”,

sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajāneyyaṁ,

21.14

and mind that is supreme as “mind that is supreme”;

anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajāneyyaṁ;

21.15

mind immersed in samādhi as “mind immersed in samādhi”,

samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajāneyyaṁ,

21.16

and mind not immersed in samādhi as “mind not immersed in samādhi”;

asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ;

21.17

freed mind as “freed mind”,

vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajāneyyaṁ,

21.18

and unfreed mind as “unfreed mind”.’

avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajāneyyan’ti,

21.19

tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane.

22.1

Whenever you want, you’ll be capable of realizing the following, in each and every case:

So tvaṁ, vaccha, yāvadeva ākaṅkhissasi:

22.2

‘May I recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. May I remember: “There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.” May I recollect my many past lives, with features and details.’

‘anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi; anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe—amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapannoti; iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan’ti,

22.3

tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane.

23.1

Whenever you want, you’ll be capable of realizing the following, in each and every case:

So tvaṁ, vaccha, yāvadeva ākaṅkhissasi:

23.2

‘With clairvoyance that is purified and superhuman, may I see sentient beings passing away and being reborn—inferior and superior, beautiful and ugly, in a good place or a bad place—and understand how sentient beings are reborn according to their deeds: “These dear beings did bad things by way of body, speech, and mind. They spoke ill of the noble ones; they had wrong view; and they chose to act out of that wrong view. When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell. These dear beings, however, did good things by way of body, speech, and mind. They never spoke ill of the noble ones; they had right view; and they chose to act out of that right view. When their body breaks up, after death, they’re reborn in a good place, a heavenly realm.” And so, with clairvoyance that is purified and superhuman, may I see sentient beings passing away and being reborn—inferior and superior, beautiful and ugly, in a good place or a bad place. And may I understand how sentient beings are reborn according to their deeds.’

‘dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṁ—ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannāti; iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan’ti,

23.3

tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane.

24.1

Whenever you want, you’ll be capable of realizing the following, in each and every case:

So tvaṁ, vaccha, yāvadeva ākaṅkhissasi:

24.2

‘May I realize the undefiled freedom of heart and freedom by wisdom in this very life, and live having realized it with my own insight due to the ending of cravings.’

‘āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti,

24.3

tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane”ti.

25.1

And then Venerable Vacchagotta approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.

Atha kho āyasmā vacchagotto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

26.1

Then Vacchagotta, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme end of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.

Atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.

26.2

He understood: “Rebirth is ended; the spiritual journey has been completed; what had to be done has been done; there is no return to any state of existence.”

“Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā”ti abbhaññāsi.

26.3

And Venerable Vacchagotta became one of the perfected.

Aññataro kho panāyasmā vacchagotto arahataṁ ahosi.

27.1

Now at that time several bhikkhū were going to see the Buddha.

Tena kho pana samayena sambahulā bhikkhū bhagavantaṁ dassanāya gacchanti.

27.2

Vacchagotta saw them coming off in the distance,

Addasā kho āyasmā vacchagotto te bhikkhū dūratova āgacchante.

27.3

went up to them, and said,

Disvāna yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca:

27.4

“Hello venerables, where are you going?”

“handa kahaṁ pana tumhe āyasmanto gacchathā”ti?

27.5

“Reverend, we are going to see the Buddha.”

“Bhagavantaṁ kho mayaṁ, āvuso, dassanāya gacchāmā”ti.

27.6

“Well then, reverends, in my name please bow with your head at the Buddha’s feet and say:

“Tenahāyasmanto mama vacanena bhagavato pāde sirasā vandatha, evañca vadetha:

27.7

‘Sir, the bhikkhu Vacchagotta bows with his head to your feet and says,

‘vacchagotto, bhante, bhikkhu bhagavato pāde sirasā vandati, evañca vadeti—

27.8

“I have served the Blessed One! I have served the Holy One!”’”

pariciṇṇo me bhagavā, pariciṇṇo me sugato’”ti.

28.1

“Yes, reverend,” they replied.

“Evamāvuso”ti kho te bhikkhū āyasmato vacchagottassa paccassosuṁ.

28.2

Then those bhikkhū went up to the Buddha, bowed, sat down to one side, and said to him,

Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

28.3

“Sir, the bhikkhu Vacchagotta bows with his head to your feet and says:

“āyasmā, bhante, vacchagotto bhagavato pāde sirasā vandati, evañca vadeti:

28.4

‘I have served the Blessed One! I have served the Holy One!’”

‘pariciṇṇo me bhagavā, pariciṇṇo me sugato’”ti.

28.5

“I’ve already comprehended Vacchagotta’s mind and understood that

“Pubbeva me, bhikkhave, vacchagotto bhikkhu cetasā ceto paricca vidito:

28.6

he has the three knowledges, and is very mighty and powerful.

‘tevijjo vacchagotto bhikkhu mahiddhiko mahānubhāvo’ti.

28.7

And deities also told me about this.”

Devatāpi me etamatthaṁ ārocesuṁ:

28.8

‘tevijjo, bhante, vacchagotto bhikkhu mahiddhiko mahānubhāvo’”ti.

28.9

That is what the Buddha said.

Idamavoca bhagavā.

28.10

Satisfied, the bhikkhū were happy with what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

28.11

Mahāvacchasuttaṁ niṭṭhitaṁ tatiyaṁ.