MN 32 The Longer Discourse at Gosiṅga – Mahāgosiṅgasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 32 The Longer Discourse at Gosiṅga – Mahāgosiṅgasutta

Medium Discourses Collection 32 – Majjhima Nikāya 32

MN 32 The Longer Discourse at Gosiṅga – Mahāgosiṅgasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time the Buddha was staying in the sal forest park at Gosiṅga, together with several well-known senior disciples, such as

ekaṁ samayaṁ bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ—

1.3

the venerables Sāriputta, Mahāmoggallāna, Mahākassapa, Anuruddha, Revata, Ānanda, and others.

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.

2.1

Then in the late afternoon, Venerable Mahāmoggallāna came out of retreat, went to Venerable Mahākassapa, and said,

Atha kho āyasmā mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahākassapaṁ etadavoca:

2.2

“Come, Reverend Kassapa, let’s go to Venerable Sāriputta to hear the teaching.”

“āyāmāvuso, kassapa, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā”ti.

2.3

“Yes, reverend,” Mahākassapa replied.

“Evamāvuso”ti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.

2.4

Then, together with Venerable Anuruddha, they went to Sāriputta to hear the teaching.

Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṁsu dhammassavanāya.

3.1

Seeing them, Venerable Ānanda

Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṁ āyasmantañca mahākassapaṁ āyasmantañca anuruddhaṁ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya.

3.2

went to Venerable Revata, told him what was happening,

Disvāna yenāyasmā revato tenupasaṅkami; upasaṅkamitvā āyasmantaṁ revataṁ etadavoca:

3.3

and invited him also.

“upasaṅkamantā kho amū, āvuso revata, sappurisā yenāyasmā sāriputto tena dhammassavanāya.

3.4

Āyāmāvuso revata, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā”ti.

3.5

“Evamāvuso”ti kho āyasmā revato āyasmato ānandassa paccassosi.

3.6

Atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sāriputto tenupasaṅkamiṁsu dhammassavanāya.

4.1

Sāriputta saw them coming off in the distance

Addasā kho āyasmā sāriputto āyasmantañca revataṁ āyasmantañca ānandaṁ dūratova āgacchante.

4.2

and said to Ānanda,

Disvāna āyasmantaṁ ānandaṁ etadavoca:

4.3

“Come, Venerable Ānanda.

“etu kho āyasmā ānando.

4.4

Welcome to Ānanda, the Buddha’s attendant, who is so close to the Buddha.

Svāgataṁ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa.

4.5

Ānanda, the sal forest park at Gosiṅga is lovely, the night is bright, the sal trees are in full blossom, and divine scents seem to float on the air.

Ramaṇīyaṁ, āvuso ānanda, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

4.6

What kind of bhikkhu would beautify this park?”

kathaṁrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti?

4.7

“Reverend Sāriputta, it’s a bhikkhu who is very learned, remembering and keeping what they’ve learned. These teachings are good in the beginning, good in the middle, and good in the end, meaningful and well-phrased, describing a spiritual practice that’s entirely full and pure. They are very learned in such teachings, remembering them, reinforcing them by recitation, mentally scrutinizing them, and comprehending them theoretically.

“Idhāvuso sāriputta, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.

4.8

And they teach the four assemblies in order to uproot the underlying tendencies with well-rounded and systematic words and phrases.

So catassannaṁ parisānaṁ dhammaṁ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāya.

4.9

That’s the kind of bhikkhu who would beautify this park.”

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.

5.1

When he had spoken, Sāriputta said to Revata,

Evaṁ vutte, āyasmā sāriputto āyasmantaṁ revataṁ etadavoca:

5.2

“Reverend Revata, Ānanda has answered by speaking from his heart.

“byākataṁ kho, āvuso revata, āyasmatā ānandena yathāsakaṁ paṭibhānaṁ.

5.3

And now we ask you the same question.”

Tattha dāni mayaṁ āyasmantaṁ revataṁ pucchāma:

5.4

‘ramaṇīyaṁ, āvuso revata, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

5.5

kathaṁrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?

5.6

“Reverend Sāriputta, it’s a bhikkhu who enjoys retreat and loves retreat. They’re committed to inner serenity of the heart, they don’t neglect absorption, they’re endowed with discernment, and they frequent empty huts.

“Idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṁ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ.

5.7

That’s the kind of bhikkhu who would beautify this park.”

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.

6.1

When he had spoken, Sāriputta said to Anuruddha,

Evaṁ vutte, āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca:

6.2

“Reverend Anuruddha, Revata has answered by speaking from his heart.

“byākataṁ kho, āvuso anuruddha, āyasmatā revatena yathāsakaṁ paṭibhānaṁ.

6.3

And now we ask you the same question.”

Tattha dāni mayaṁ āyasmantaṁ anuruddhaṁ pucchāma:

6.4

‘ramaṇīyaṁ, āvuso anuruddha, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

6.5

kathaṁrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?

6.6

“Reverend Sāriputta, it’s a bhikkhu who surveys the entire galaxy with clairvoyance that is purified and surpasses the human,

“Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi.

6.7

just as a person with good sight could survey a thousand wheel rims from the upper floor of a stilt longhouse.

Seyyathāpi, āvuso sāriputta, cakkhumā puriso uparipāsādavaragato sahassaṁ nemimaṇḍalānaṁ volokeyya;

6.8

evameva kho, āvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi.

6.9

That’s the kind of bhikkhu who would beautify this park.”

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.

7.1

When he had spoken, Sāriputta said to Mahākassapa,

Evaṁ vutte, āyasmā sāriputto āyasmantaṁ mahākassapaṁ etadavoca:

7.2

“Reverend Kassapa, Anuruddha has answered by speaking from his heart.

“byākataṁ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṁ paṭibhānaṁ.

7.3

And now we ask you the same question.”

Tattha dāni mayaṁ āyasmantaṁ mahākassapaṁ pucchāma:

7.4

‘ramaṇīyaṁ, āvuso kassapa, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

7.5

kathaṁrūpena, āvuso kassapa, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?

7.6

“Reverend Sāriputta, it’s a bhikkhu who lives in the wilderness, eats only almsfood, wears rag robes, and owns just three robes; and they praise these things. They are of few wishes, content, secluded, aloof, and energetic; and they praise these things. They are accomplished in ethics, samādhi, wisdom, freedom, and the knowledge and vision of freedom; and they praise these things.

“Idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko hoti paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho hoti asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo hoti vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.

7.7

That’s the kind of bhikkhu who would beautify this park.”

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.

8.1

When he had spoken, Sāriputta said to Mahāmoggallāna,

Evaṁ vutte, āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca:

8.2

“Reverend Moggallāna, Mahākassapa has answered by speaking from his heart.

“byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.

8.3

And now we ask you the same question.”

Tattha dāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma:

8.4

‘ramaṇīyaṁ, āvuso moggallāna, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

8.5

kathaṁrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?

8.6

“Reverend Sāriputta, it’s when two bhikkhū engage in discussion about the teaching. They question each other and answer each other’s questions without faltering, and their discussion on the teaching flows on.

“Idhāvuso sāriputta, dve bhikkhū abhidhammakathaṁ kathenti, te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti, no ca saṁsādenti, dhammī ca nesaṁ kathā pavattinī hoti.

8.7

That’s the kind of bhikkhu who would beautify this park.”

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.

9.1

Then Mahāmoggallāna said to Sāriputta,

Atha kho āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca:

9.2

“Each of us has spoken from our heart.

“byākataṁ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṁ paṭibhānaṁ.

9.3

And now we ask you:

Tattha dāni mayaṁ āyasmantaṁ sāriputtaṁ pucchāma:

9.4

Sāriputta, the sal forest park at Gosiṅga is lovely, the night is bright, the sal trees are in full blossom, and divine scents seem to float on the air.

‘ramaṇīyaṁ, āvuso sāriputta, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

9.5

What kind of bhikkhu would beautify this park?”

kathaṁrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?

9.6

“Reverend Moggallāna, it’s when a bhikkhu masters their mind and is not mastered by it.

“Idhāvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.

9.7

In the morning, they abide in whatever meditation or attainment they want.

So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṁ viharituṁ, tāya vihārasamāpattiyā pubbaṇhasamayaṁ viharati;

9.8

At midday,

yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṁ viharituṁ, tāya vihārasamāpattiyā majjhanhikasamayaṁ viharati;

9.9

and in the evening, they abide in whatever meditation or attainment they want.

yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharati.

9.10

Suppose that a ruler or their minister had a chest full of garments of different colors.

Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa.

9.11

In the morning, they’d don whatever pair of garments they wanted.

So yaññadeva dussayugaṁ ākaṅkheyya pubbaṇhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ pubbaṇhasamayaṁ pārupeyya;

9.12

At midday,

yaññadeva dussayugaṁ ākaṅkheyya majjhanhikasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ majjhanhikasamayaṁ pārupeyya;

9.13

and in the evening, they’d don whatever pair of garments they wanted.

yaññadeva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ sāyanhasamayaṁ pārupeyya.

9.14

In the same way, a bhikkhu masters their mind and is not mastered by it.

Evameva kho, āvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.

9.15

In the morning, they abide in whatever meditation or attainment they want.

So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṁ viharituṁ, tāya vihārasamāpattiyā pubbaṇhasamayaṁ viharati;

9.16

At midday,

yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṁ viharituṁ, tāya vihārasamāpattiyā majjhanhikasamayaṁ viharati;

9.17

and in the evening, they abide in whatever meditation or attainment they want.

yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharati.

9.18

That’s the kind of bhikkhu who would beautify this park.”

Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.

10.1

Then Sāriputta said to those venerables,

Atha kho āyasmā sāriputto te āyasmante etadavoca:

10.2

“Each of us has spoken from the heart.

“byākataṁ kho, āvuso, amhehi sabbeheva yathāsakaṁ paṭibhānaṁ.

10.3

Come, reverends, let’s go to the Buddha, and inform him about this.

Āyāmāvuso, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā etamatthaṁ bhagavato ārocessāma.

10.4

As he answers, so we’ll remember it.”

Yathā no bhagavā byākarissati tathā naṁ dhāressāmā”ti.

10.5

“Yes, reverend,” they replied.

“Evamāvuso”ti kho te āyasmanto āyasmato sāriputtassa paccassosuṁ.

10.6

Then those venerables went to the Buddha, bowed, and sat down to one side. Venerable Sāriputta told the Buddha of how the bhikkhū had come to see him, and how he had asked Ānanda:

Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:

11.1

“idha, bhante, āyasmā ca revato āyasmā ca ānando yenāhaṁ tenupasaṅkamiṁsu dhammassavanāya.

11.2

Addasaṁ kho ahaṁ, bhante, āyasmantañca revataṁ āyasmantañca ānandaṁ dūratova āgacchante.

11.3

Disvāna āyasmantaṁ ānandaṁ etadavocaṁ:

11.4

‘etu kho āyasmā ānando.

11.5

Svāgataṁ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa.

11.6

“‘Ānanda, the sal forest park at Gosiṅga is lovely, the night is bright, the sal trees are in full blossom, and divine scents seem to float on the air.

Ramaṇīyaṁ, āvuso ānanda, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;

11.7

What kind of bhikkhu would beautify this park?’

kathaṁrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?

11.8

When I had spoken, Ānanda said to me:

Evaṁ vutte, bhante, āyasmā ānando maṁ etadavoca:

11.9

‘Reverend Sāriputta, it’s a bhikkhu who is very learned …

‘idhāvuso, sāriputta, bhikkhu bahussuto hoti sutadharo …pe…

11.10

anusayasamugghātāya.

11.11

That’s the kind of bhikkhu who would beautify this park.’”

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.

11.12

“Good, good, Sāriputta!

“Sādhu sādhu, sāriputta.

11.13

Ānanda answered in the right way for him.

Yathā taṁ ānandova sammā byākaramāno byākareyya.

11.14

For Ānanda is very learned …”

Ānando hi, sāriputta, bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā; kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.

11.15

So catassannaṁ parisānaṁ dhammaṁ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi anusayasamugghātāyā”ti.

12.1

“Next I asked Revata the same question.

“Evaṁ vutte, ahaṁ, bhante, āyasmantaṁ revataṁ etadavocaṁ:

12.2

‘byākataṁ kho, āvuso revata, āyasmatā ānandena yathāsakaṁ paṭibhānaṁ.

12.3

Tattha dāni mayaṁ āyasmantaṁ revataṁ pucchāma—

12.4

ramaṇīyaṁ, āvuso revata, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā maññe gandhā sampavanti.

12.5

Kathaṁrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?

12.6

He said:

Evaṁ vutte, bhante, āyasmā revato maṁ etadavoca:

12.7

‘It’s a bhikkhu who enjoys retreat …

‘idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṁ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ.

12.8

That’s the kind of bhikkhu who would beautify this park.’”

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.

12.9

“Good, good, Sāriputta!

“Sādhu sādhu, sāriputta.

12.10

Revata answered in the right way for him.

Yathā taṁ revatova sammā byākaramāno byākareyya.

12.11

For Revata enjoys retreat …”

Revato hi, sāriputta, paṭisallānārāmo paṭisallānarato, ajjhattaṁ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārānan”ti.

13.1

“Next I asked Anuruddha the same question.

“Evaṁ vutte, ahaṁ, bhante, āyasmantaṁ anuruddhaṁ etadavocaṁ:

13.2

‘byākataṁ kho, āvuso anuruddha, āyasmatā revatena …pe…

13.3

kathaṁrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti.

13.4

He said:

Evaṁ vutte, bhante, āyasmā anuruddho maṁ etadavoca:

13.5

‘It’s a bhikkhu who surveys the entire galaxy with clairvoyance that is purified and surpasses the human …

‘idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketi.

13.6

Seyyathāpi, āvuso sāriputta, cakkhumā puriso …pe…

13.7

That’s the kind of bhikkhu who would beautify this park.’”

evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.

13.8

“Good, good, Sāriputta! Anuruddha answered in the right way for him.

“Sādhu sādhu, sāriputta, yathā taṁ anuruddhova sammā byākaramāno byākareyya.

13.9

For Anuruddha surveys the entire galaxy with clairvoyance that is purified and surpasses the human.”

Anuruddho hi, sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketī”ti.

14.1

“Next I asked Mahākassapa the same question.

“Evaṁ vutte, ahaṁ, bhante, āyasmantaṁ mahākassapaṁ etadavocaṁ:

14.2

‘byākataṁ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṁ paṭibhānaṁ.

14.3

Tattha dāni mayaṁ āyasmantaṁ mahākassapaṁ pucchāma …pe…

14.4

kathaṁrūpena kho, āvuso kassapa, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?

14.5

He said:

Evaṁ vutte, bhante, āyasmā mahākassapo maṁ etadavoca:

14.6

‘It’s a bhikkhu who lives in the wilderness … and is accomplished in the knowledge and vision of freedom; and they praise these things.

‘idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti …pe… attanā ca paṁsukūliko hoti …pe… attanā ca tecīvariko hoti …pe… attanā ca appiccho hoti …pe… attanā ca santuṭṭho hoti …pe… attanā ca pavivitto hoti …pe… attanā ca asaṁsaṭṭho hoti …pe… attanā ca āraddhavīriyo hoti …pe… attanā ca sīlasampanno hoti …pe… attanā ca samādhisampanno hoti …pe… attanā ca paññāsampanno hoti … attanā ca vimuttisampanno hoti … attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.

14.7

That’s the kind of bhikkhu who would beautify this park.’”

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.

14.8

“Good, good, Sāriputta!

“Sādhu sādhu, sāriputta.

14.9

Kassapa answered in the right way for him.

Yathā taṁ kassapova sammā byākaramāno byākareyya.

14.10

For Kassapa lives in the wilderness … and is accomplished in the knowledge and vision of freedom; and he praises these things.”

Kassapo hi, sāriputta, attanā ca āraññiko āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṁsukūliko paṁsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto pavivekassa ca vaṇṇavādī, attanā ca asaṁsaṭṭho asaṁsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī”ti.

15.1

“Next I asked Mahāmoggallāna the same question.

“Evaṁ vutte, ahaṁ bhante āyasmantaṁ mahāmoggallānaṁ etadavocaṁ:

15.2

‘byākataṁ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṁ paṭibhānaṁ.

15.3

Tattha dāni mayaṁ āyasmantaṁ mahāmoggallānaṁ pucchāma …pe…

15.4

kathaṁrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?

15.5

He said:

Evaṁ vutte, bhante, āyasmā mahāmoggallāno maṁ etadavoca:

15.6

‘It’s when two bhikkhū engage in discussion about the teaching …

‘idhāvuso sāriputta, dve bhikkhū abhidhammakathaṁ kathenti. Te aññamaññaṁ pañhaṁ pucchanti, aññamaññassa pañhaṁ puṭṭhā vissajjenti, no ca saṁsādenti, dhammī ca nesaṁ kathā pavattinī hoti.

15.7

That’s the kind of bhikkhu who would beautify this park.’”

Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.

15.8

“Good, good, Sāriputta! Moggallāna answered in the right way for him.

“Sādhu sādhu, sāriputta, yathā taṁ moggallānova sammā byākaramāno byākareyya.

15.9

For Moggallāna is a Dhamma speaker.”

Moggallāno hi, sāriputta, dhammakathiko”ti.

16.1

When he had spoken, Moggallāna said to the Buddha,

Evaṁ vutte, āyasmā mahāmoggallāno bhagavantaṁ etadavoca:

16.2

“Next, I asked Sāriputta:

“atha khvāhaṁ, bhante, āyasmantaṁ sāriputtaṁ etadavocaṁ:

16.3

‘Each of us has spoken from our heart.

‘byākataṁ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṁ paṭibhānaṁ.

16.4

And now we ask you:

Tattha dāni mayaṁ āyasmantaṁ sāriputtaṁ pucchāma—

16.5

Sāriputta, the sal forest park at Gosiṅga is lovely, the night is bright, the sal trees are in full blossom, and divine scents seem to float on the air.

ramaṇīyaṁ, āvuso sāriputta, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti.

16.6

What kind of bhikkhu would beautify this park?’

Kathaṁrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti?

16.7

When I had spoken, Sāriputta said to me:

Evaṁ vutte, bhante, āyasmā sāriputto maṁ etadavoca:

16.8

‘Reverend Moggallāna, it’s when a bhikkhu masters their mind and is not mastered by it …

‘idhāvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti no ca bhikkhu cittassa vasena vattati.

16.9

So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṁ viharituṁ, tāya vihārasamāpattiyā pubbaṇhasamayaṁ viharati;

16.10

yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṁ viharituṁ, tāya vihārasamāpattiyā majjhanhikasamayaṁ viharati;

16.11

yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharati.

16.12

Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa.

16.13

So yaññadeva dussayugaṁ ākaṅkheyya pubbaṇhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ pubbaṇhasamayaṁ pārupeyya;

16.14

yaññadeva dussayugaṁ ākaṅkheyya majjhanhikasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ majjhanhikasamayaṁ pārupeyya;

16.15

yaññadeva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ sāyanhasamayaṁ pārupeyya.

16.16

Evameva kho, āvuso moggallāna, bhikkhu cittaṁ vasaṁ vatteti, no ca bhikkhu cittassa vasena vattati.

16.17

So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṁ viharituṁ, tāya vihārasamāpattiyā pubbaṇhasamayaṁ viharati;

16.18

yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṁ viharituṁ, tāya vihārasamāpattiyā majjhanhikasamayaṁ viharati;

16.19

yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharati.

16.20

That’s the kind of bhikkhu who would beautify this park.’”

Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti.

16.21

“Good, good, Moggallāna!

“Sādhu sādhu, moggallāna.

16.22

Sāriputta answered in the right way for him.

Yathā taṁ sāriputtova sammā byākaramāno byākareyya.

16.23

For Sāriputta masters his mind and is not mastered by it …”

Sāriputto hi, moggallāna, cittaṁ vasaṁ vatteti no ca sāriputto cittassa vasena vattati.

16.24

So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṁ viharituṁ, tāya vihārasamāpattiyā pubbaṇhasamayaṁ viharati;

16.25

yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṁ viharituṁ, tāya vihārasamāpattiyā majjhanhikasamayaṁ viharati;

16.26

yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṁ viharituṁ, tāya vihārasamāpattiyā sāyanhasamayaṁ viharatī”ti.

17.1

When he had spoken, Sāriputta asked the Buddha,

Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:

17.2

“Sir, who has spoken well?”

“kassa nu kho, bhante, subhāsitan”ti?

17.3

“You’ve all spoken well in your own way.

“Sabbesaṁ vo, sāriputta, subhāsitaṁ pariyāyena.

17.4

However, listen to me also as to what kind of bhikkhu would beautify this sal forest park at Gosiṅga.

Api ca mamapi suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṁ sobheyya.

17.5

It’s a bhikkhu who, after the meal, returns from almsround, sits down cross-legged with their body straight, and establishes mindfulness right there, thinking:

Idha, sāriputta, bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā:

17.6

‘I will not break this sitting posture until my mind is freed from the cravings by not grasping!’

‘na tāvāhaṁ imaṁ pallaṅkaṁ bhindissāmi yāva me nānupādāya āsavehi cittaṁ vimuccissatī’ti.

17.7

That’s the kind of bhikkhu who would beautify this park.”

Evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṁ sobheyyā”ti.

17.8

That is what the Buddha said.

Idamavoca bhagavā.

17.9

Satisfied, those venerables were happy with what the Buddha said.

Attamanā te āyasmanto bhagavato bhāsitaṁ abhinandunti.

17.10

Mahāgosiṅgasuttaṁ niṭṭhitaṁ dutiyaṁ.