MN 31 The Shorter Discourse at Gosiṅga – Cūḷagosiṅgasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 31 The Shorter Discourse at Gosiṅga – Cūḷagosiṅgasutta

Medium Discourses Collection 31 – Majjhima Nikāya 31

MN 31 The Shorter Discourse at Gosiṅga – Cūḷagosiṅgasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time the Buddha was staying at Nādika in the brick house.

ekaṁ samayaṁ bhagavā nātike viharati giñjakāvasathe.

2.1

Now at that time the venerables Anuruddha, Nandiya, and Kimbila were staying in the sal forest park at Gosiṅga.

Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo gosiṅgasālavanadāye viharanti.

3.1

Then in the late afternoon, the Buddha came out of retreat and went to that park.

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena gosiṅgasālavanadāyo tenupasaṅkami.

3.2

The park keeper saw the Buddha coming off in the distance

Addasā kho dāyapālo bhagavantaṁ dūratova āgacchantaṁ.

3.3

and said to him,

Disvāna bhagavantaṁ etadavoca:

3.4

“Don’t come into this park, ascetic.

“mā, samaṇa, etaṁ dāyaṁ pāvisi.

3.5

There are three gentlemen who love themselves staying here.

Santettha tayo kulaputtā attakāmarūpā viharanti.

3.6

Don’t disturb them.”

Mā tesaṁ aphāsumakāsī”ti.

4.1

Anuruddha heard the park keeper conversing with the Buddha,

Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṁ mantayamānassa.

4.2

and said to him,

Sutvāna dāyapālaṁ etadavoca:

4.3

“Don’t keep the Buddha out, good park keeper!

“mā, āvuso dāyapāla, bhagavantaṁ vāresi.

4.4

Our Teacher, the Blessed One, has arrived.”

Satthā no bhagavā anuppatto”ti.

4.5

Then Anuruddha went to Nandiya and Kimbila, and said to them,

Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimilo tenupasaṅkami; upasaṅkamitvā āyasmantañca nandiyaṁ āyasmantañca kimilaṁ etadavoca:

4.6

“Come forth, venerables, come forth! Our Teacher, the Blessed One, has arrived!”

“abhikkamathāyasmanto, abhikkamathāyasmanto, satthā no bhagavā anuppatto”ti.

5.1

Then Anuruddha, Nandiya, and Kimbila came out to greet the Buddha.

Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṁ paccuggantvā—

5.2

One received his bowl and robe, one spread out a seat, and one set out water for washing his feet.

eko bhagavato pattacīvaraṁ paṭiggahesi, eko āsanaṁ paññapesi, eko pādodakaṁ upaṭṭhāpesi.

5.3

He sat on the seat spread out

Nisīdi bhagavā paññatte āsane.

5.4

and washed his feet.

Nisajja kho bhagavā pāde pakkhālesi.

5.5

Those venerables bowed and sat down to one side.

Tepi kho āyasmanto bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

5.6

The Buddha said to Anuruddha,

Ekamantaṁ nisinnaṁ kho āyasmantaṁ anuruddhaṁ bhagavā etadavoca:

5.7

“I hope you’re keeping well, Anuruddha and friends; I hope you’re alright. And I hope you’re having no trouble getting almsfood.”

“Kacci vo, anuruddhā, khamanīyaṁ, kacci yāpanīyaṁ, kacci piṇḍakena na kilamathā”ti?

5.8

“Weʼre alright, Blessed One, weʼre getting by. And we have no trouble getting almsfood.”

“Khamanīyaṁ, bhagavā, yāpanīyaṁ, bhagavā; na ca mayaṁ, bhante, piṇḍakena kilamāmā”ti.

6.1

“I hope you’re living in harmony, appreciating each other, without quarreling, blending like milk and water, and regarding each other with kindly eyes?”

“Kacci pana vo, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathā”ti?

6.2

“Indeed, sir, we live in harmony like this.”

“Taggha mayaṁ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmā”ti.

6.3

“But how do you live this way?”

“Yathā kathaṁ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathā”ti?

7.1

“In this case, sir, I think,

“Idha mayhaṁ, bhante, evaṁ hoti:

7.2

‘I’m fortunate, so very fortunate,

‘lābhā vata me, suladdhaṁ vata me,

7.3

to live together with spiritual companions such as these.’

yohaṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmī’ti.

7.4

I consistently treat these venerables with kindness by way of body, speech, and mind, both in public and in private.

Tassa mayhaṁ, bhante, imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvi ceva raho ca;

7.5

mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvi ceva raho ca;

7.6

mettaṁ manokammaṁ paccupaṭṭhitaṁ āvi ceva raho ca.

7.7

I think,

Tassa mayhaṁ, bhante, evaṁ hoti:

7.8

‘Why don’t I set aside my own ideas and just go along with these venerables’ ideas?’

‘yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyyan’ti.

7.9

And that’s what I do.

So kho ahaṁ, bhante, sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vattāmi.

7.10

Though we’re different in body, sir, we’re one in mind, it seems to me.”

Nānā hi kho no, bhante, kāyā ekañca pana maññe cittan”ti.

7.11

And the venerables Nandiya and Kimbila spoke likewise, and they added:

Āyasmāpi kho nandiyo …pe…

7.12

āyasmāpi kho kimilo bhagavantaṁ etadavoca:

7.13

“mayhampi, bhante, evaṁ hoti:

7.14

‘lābhā vata me, suladdhaṁ vata me,

7.15

yohaṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmī’ti.

7.16

Tassa mayhaṁ, bhante, imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvi ceva raho ca,

7.17

mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvi ceva raho ca,

7.18

mettaṁ manokammaṁ paccupaṭṭhitaṁ āvi ceva raho ca.

7.19

Tassa mayhaṁ, bhante, evaṁ hoti:

7.20

‘yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vatteyyan’ti.

7.21

So kho ahaṁ, bhante, sakaṁ cittaṁ nikkhipitvā imesaṁyeva āyasmantānaṁ cittassa vasena vattāmi.

7.22

Nānā hi kho no, bhante, kāyā ekañca pana maññe cittan”ti.

7.23

“That’s how we live in harmony, appreciating each other, without quarreling, blending like milk and water, and regarding each other with kindly eyes.”

“Evaṁ kho mayaṁ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmā”ti.

8.1

“Good, good, Anuruddha and friends!

“Sādhu sādhu, anuruddhā.

8.2

But I hope you’re living diligently, keen, and resolute?”

Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā”ti?

9.1

“Indeed, sir, we live diligently.”

“Taggha mayaṁ, bhante, appamattā ātāpino pahitattā viharāmā”ti.

9.2

“But how do you live this way?”

“Yathā kathaṁ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā”ti?

9.3

“In this case, sir, whoever returns first from almsround prepares the seats, and puts out the drinking water and the rubbish bin.

“Idha, bhante, amhākaṁ yo paṭhamaṁ gāmato piṇḍāya paṭikkamati so āsanāni paññapeti, pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti, avakkārapātiṁ upaṭṭhāpeti.

9.4

If there’s anything left over, whoever returns last eats it if they like. Otherwise they throw it out where there is little that grows, or drop it into water that has no living creatures.

Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti.

9.5

Then they put away the seats, drinking water, and rubbish bin, and sweep the refectory.

So āsanāni paṭisāmeti, pānīyaṁ paribhojanīyaṁ paṭisāmeti, avakkārapātiṁ paṭisāmeti, bhattaggaṁ sammajjati.

9.6

If someone sees that the pot of water for washing, drinking, or the toilet is empty they set it up.

Yo passati pānīyaghaṭaṁ vā paribhojanīyaghaṭaṁ vā vaccaghaṭaṁ vā rittaṁ tucchaṁ so upaṭṭhāpeti.

9.7

If he can’t do it, he summons another with a wave of the hand, and they set it up by lifting it with their hands. But we don’t break into speech for that reason.

Sacassa hoti avisayhaṁ, hatthavikārena dutiyaṁ āmantetvā hatthavilaṅghakena upaṭṭhāpema, na tveva mayaṁ, bhante, tappaccayā vācaṁ bhindāma.

9.8

And every five days we sit together for the whole night and discuss the teachings.

Pañcāhikaṁ kho pana mayaṁ, bhante, sabbarattikaṁ dhammiyā kathāya sannisīdāma.

9.9

That’s how we live diligently, keen, and resolute.”

Evaṁ kho mayaṁ, bhante, appamattā ātāpino pahitattā viharāmā”ti.

10.1

“Good, good, Anuruddha and friends!

“Sādhu sādhu, anuruddhā.

10.2

But as you live diligently like this, have you achieved any superhuman distinction in knowledge and vision worthy of the noble ones, a meditation at ease?”

Atthi pana vo, anuruddhā, evaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharantānaṁ uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?

10.3

“How could we not, sir?

“Kiñhi no siyā, bhante.

10.4

Whenever we want, quite secluded from sensual pleasures, secluded from unskillful qualities, we enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Idha mayaṁ, bhante, yāvadeva ākaṅkhāma vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāma.

10.5

This is a superhuman distinction in knowledge and vision worthy of the noble ones, a meditation at ease, that we have achieved while living diligent, keen, and resolute.”

Ayaṁ kho no, bhante, amhākaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharantānaṁ uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

11-13.1

“Good, good!

“Sādhu sādhu, anuruddhā.

11-13.2

But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”

Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?

11-13.3

“How could we not, sir?

“Kiñhi no siyā, bhante.

11-13.4

Whenever we want, as the placing of the mind and keeping it connected are stilled, we enter and remain in the second absorption, which has the rapture and bliss born of samādhi, with internal clarity and confidence, and unified mind, without placing the mind and keeping it connected.

Idha mayaṁ, bhante, yāvadeva ākaṅkhāma vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāma.

11-13.5

This is another superhuman distinction that we have achieved for going beyond and stilling that meditation.”

Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

14.1

“Good, good!

“Sādhu sādhu, anuruddhā.

14.2

But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”

Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?

14.3

“How could we not, sir?

“Kiñhi no siyā, bhante.

14.4

Whenever we want, with the fading away of rapture, we enter and remain in the third absorption, where we meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’

Idha mayaṁ, bhante, yāvadeva ākaṅkhāma pītiyā ca virāgā upekkhakā ca viharāma, satā ca sampajānā, sukhañca kāyena paṭisaṁvedema, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharāma.

14.5

This is another superhuman distinction that we have achieved for going beyond and stilling that meditation.”

Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

15.1

“Good, good!

“Sādhu sādhu, anuruddhā.

15.2

But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”

Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?

15.3

“How could we not, sir?

“Kiñhi no siyā, bhante.

15.4

Whenever we want, with the giving up of pleasure and pain, and the ending of former happiness and sadness, we enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

Idha mayaṁ, bhante, yāvadeva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāma.

15.5

This is another superhuman distinction that we have achieved for going beyond and stilling that meditation.”

Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

16.1

“Good, good!

“Sādhu sādhu, anuruddhā.

16.2

But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”

Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?

16.3

“How could we not, sir?

“Kiñhi no siyā, bhante.

16.4

Whenever we want, going totally beyond perceptions of form, with the ending of perceptions of impingement, not focusing on perceptions of diversity, aware that ‘space is infinite’, we enter and remain in the dimension of infinite space.

Idha mayaṁ, bhante, yāvadeva ākaṅkhāma sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharāma.

16.5

This is another superhuman distinction that we have achieved for going beyond and stilling that meditation.”

Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

17.1

“Good, good!

“Sādhu sādhu, anuruddhā.

17.2

But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”

Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?

17.3

“How could we not, sir?

“Kiñhi no siyā, bhante.

17.4

Whenever we want, going totally beyond the dimension of infinite space, aware that ‘consciousness is infinite’, we enter and remain in the dimension of infinite consciousness. …

Idha mayaṁ, bhante, yāvadeva ākaṅkhāma sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharāma …pe…

17.5

going totally beyond the dimension of infinite consciousness, aware that ‘there is nothing at all’, we enter and remain in the dimension of nothingness. …

sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharāma …pe…

17.6

going totally beyond the dimension of nothingness, we enter and remain in the dimension of neither perception nor non-perception.

sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharāma.

17.7

This is another superhuman distinction that we have achieved for going beyond and stilling that meditation.”

Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

18.1

“Good, good!

“Sādhu sādhu, anuruddhā.

18.2

But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”

Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?

18.3

“How could we not, sir?

“Kiñhi no siyā, bhante.

18.4

Whenever we want, going totally beyond the dimension of neither perception nor non-perception, we enter and remain in the cessation of perception and feeling. And, having seen with wisdom, our cravings have come to an end.

Idha mayaṁ, bhante, yāvadeva ākaṅkhāma sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharāma, paññāya ca no disvā āsavā parikkhīṇā.

18.5

This is another superhuman distinction in knowledge and vision worthy of the noble ones, a meditation at ease, that we have achieved for going beyond and stilling that meditation.

Etassa, bhante, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro.

18.6

And we don’t see any better or finer way of meditating at ease than this.”

Imamhā ca mayaṁ, bhante, phāsuvihārā aññaṁ phāsuvihāraṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassāmā”ti.

18.7

“Good, good!

“Sādhu sādhu, anuruddhā.

18.8

There is no better or finer way of meditating at ease than this.”

Imamhā phāsuvihārā uttaritaro vā paṇītataro vā phāsuvihāro natthī”ti.

19.1

Then the Buddha educated, encouraged, fired up, and inspired the venerables Anuruddha, Nandiya, and Kimbila with a Dhamma talk, after which he got up from his seat and left.

Atha kho bhagavā āyasmantañca anuruddhaṁ āyasmantañca nandiyaṁ āyasmantañca kimilaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

20.1

The venerables then accompanied the Buddha for a little way before turning back. Nandiya and Kimbila said to Anuruddha,

Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṁ anusaṁyāyitvā tato paṭinivattitvā āyasmā ca nandiyo āyasmā ca kimilo āyasmantaṁ anuruddhaṁ etadavocuṁ:

20.2

“Did we ever tell you that we had

“kiṁ nu kho mayaṁ āyasmato anuruddhassa evamārocimha:

20.3

gained such and such meditations and attainments, up to the ending of cravings, as you revealed to the Buddha?”

‘imāsañca imāsañca vihārasamāpattīnaṁ mayaṁ lābhino’ti, yaṁ no āyasmā anuruddho bhagavato sammukhā yāva āsavānaṁ khayā pakāsetī”ti?

20.4

“The venerables did not tell me that they had

“Na kho me āyasmanto evamārocesuṁ:

20.5

gained such meditations and attainments. But I discovered it by comprehending your minds,

‘imāsañca imāsañca vihārasamāpattīnaṁ mayaṁ lābhino’ti, api ca me āyasmantānaṁ cetasā ceto paricca vidito:

20.6

‘imāsañca imāsañca vihārasamāpattīnaṁ ime āyasmanto lābhino’ti.

20.7

and deities also told me.

Devatāpi me etamatthaṁ ārocesuṁ:

20.8

‘imāsañca imāsañca vihārasamāpattīnaṁ ime āyasmanto lābhino’ti.

20.9

I answered when the Buddha directly asked about it.”

Tamenaṁ bhagavatā pañhābhipuṭṭhena byākatan”ti.

21.1

Then the native spirit Dīgha Parajana went up to the Buddha, bowed, stood to one side, and said to him,

Atha kho dīgho parajano yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho dīgho parajano yakkho bhagavantaṁ etadavoca:

21.2

“The Vajjis are lucky! The Vajjian people are so very lucky

“lābhā vata, bhante, vajjīnaṁ, suladdhalābhā vajjipajāya,

21.3

that the Realized One, the perfected one, the fully awakened Buddha stays there, as well as these three gentlemen,

yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā—

21.4

the venerables Anuruddha, Nandiya, and Kimbila.”

āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo”ti.

21.5

Hearing the cry of Dīgha Parajana, the Earth Gods raised the cry …

Dīghassa parajanassa yakkhassa saddaṁ sutvā bhummā devā saddamanussāvesuṁ:

21.6

“lābhā vata, bho, vajjīnaṁ, suladdhalābhā vajjipajāya,

21.7

yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā—

21.8

āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo”ti.

21.9

Hearing the cry of the Earth Gods, the Gods of the Four Great Kings …

Bhummānaṁ devānaṁ saddaṁ sutvā cātumahārājikā devā …pe…

21.10

the Gods of the Thirty-Three …

tāvatiṁsā devā …pe…

21.11

the Gods of Yama …

yāmā devā …pe…

21.12

the Joyful Gods …

tusitā devā …pe…

21.13

the Gods Who Love to Create …

nimmānaratī devā …pe…

21.14

the Gods Who Control the Creations of Others …

paranimmitavasavattī devā …pe…

21.15

the Gods of Brahmā’s Host raised the cry,

brahmakāyikā devā saddamanussāvesuṁ:

21.16

“The Vajjis are lucky! The Vajjian people are so very lucky

“lābhā vata, bho, vajjīnaṁ, suladdhalābhā vajjipajāya,

21.17

that the Realized One, the perfected one, the fully awakened Buddha stays there, as well as these three gentlemen,

yattha tathāgato viharati arahaṁ sammāsambuddho, ime ca tayo kulaputtā—

21.18

the venerables Anuruddha, Nandiya, and Kimbila.”

āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo”ti.

21.19

And so at that moment, in that instant, those venerables were known as far as the Brahmā realm.

Itiha te āyasmanto tena khaṇena tena layena tena muhuttena yāva brahmalokā viditā ahesuṁ.

22.1

“That’s so true, Dīgha! That’s so true!

“Evametaṁ, dīgha, evametaṁ, dīgha.

22.2

If the family from which those three gentlemen went forth from the lay life to homelessness were to recollect those venerables with confident heart, that would be for that family’s lasting welfare and happiness.

Yasmāpi, dīgha, kulā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, tañcepi kulaṁ ete tayo kulaputte pasannacittaṁ anussareyya, tassapāssa kulassa dīgharattaṁ hitāya sukhāya.

22.3

If the family circle …

Yasmāpi, dīgha, kulaparivaṭṭā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya, tassapāssa kulaparivaṭṭassa dīgharattaṁ hitāya sukhāya.

22.4

village …

Yasmāpi, dīgha, gāmā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi gāmo ete tayo kulaputte pasannacitto anussareyya, tassapāssa gāmassa dīgharattaṁ hitāya sukhāya.

22.5

town …

Yasmāpi, dīgha, nigamā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi nigamo ete tayo kulaputte pasannacitto anussareyya, tassapāssa nigamassa dīgharattaṁ hitāya sukhāya.

22.6

city …

Yasmāpi, dīgha, nagarā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, tañcepi nagaraṁ ete tayo kulaputte pasannacittaṁ anussareyya, tassapāssa nagarassa dīgharattaṁ hitāya sukhāya.

22.7

country …

Yasmāpi, dīgha, janapadā ete tayo kulaputtā agārasmā anagāriyaṁ pabbajitā, so cepi janapado ete tayo kulaputte pasannacitto anussareyya, tassapāssa janapadassa dīgharattaṁ hitāya sukhāya.

22.8

all the aristocrats …

Sabbe cepi, dīgha, khattiyā ete tayo kulaputte pasannacittā anussareyyuṁ, sabbesānampāssa khattiyānaṁ dīgharattaṁ hitāya sukhāya.

22.9

all the brahmins …

Sabbe cepi, dīgha, brāhmaṇā …pe…

22.10

all the merchants …

sabbe cepi, dīgha, vessā …pe…

22.11

all the workers were to recollect those venerables with confident heart, that would be for all those workers’ lasting welfare and happiness.

sabbe cepi, dīgha, suddā ete tayo kulaputte pasannacittā anussareyyuṁ, sabbesānampāssa suddānaṁ dīgharattaṁ hitāya sukhāya.

22.12

If the whole world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—were to recollect those venerables with confident heart, that would be for the whole world’s lasting welfare and happiness.

Sadevako cepi, dīgha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya, sadevakassapāssa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāya.

22.13

See, Dīgha, how those three gentlemen are practicing for the welfare and happiness of the people, out of compassion for the world, for the benefit, welfare, and happiness of gods and humans!”

Passa, dīgha, yāva ete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānan”ti.

22.14

That is what the Buddha said.

Idamavoca bhagavā.

22.15

Satisfied, the native spirit Dīgha Parajana was happy with what the Buddha said.

Attamano dīgho parajano yakkho bhagavato bhāsitaṁ abhinandīti.

22.16

Cūḷagosiṅgasuttaṁ niṭṭhitaṁ paṭhamaṁ.