MN 20 How to Stop Thinking – Vitakkasaṇṭhānasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 20 How to Stop Thinking – Vitakkasaṇṭhānasutta

Medium Discourses Collection 20 – Majjhima Nikāya 20

MN 20 How to Stop Thinking – Vitakkasaṇṭhānasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

1.3

There the Buddha addressed the bhikkhū,

Tatra kho bhagavā bhikkhū āmantesi:

1.4

Bhikkhū!”

“bhikkhavo”ti.

1.5

“Venerable sir,” they replied.

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.

1.6

The Buddha said this:

Bhagavā etadavoca:

2.1

Bhikkhū, a bhikkhu committed to the higher mind should focus on five foundations of meditation from time to time.

“Adhicittamanuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena kālaṁ manasi kātabbāni.

2.2

What five?

Katamāni pañca?

3.1

Take a bhikkhu who is focusing on some foundation of meditation that gives rise to bad, unskillful thoughts connected with desire, hate, and delusion. That bhikkhu should focus on some other foundation of meditation connected with the skillful.

Idha, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasi kātabbaṁ kusalūpasaṁhitaṁ.

3.2

As they do so, those bad thoughts are given up and come to an end.

Tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

3.3

Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

3.4

It’s like a deft carpenter or their apprentice who’d knock out or extract a large peg with a finer peg.

Seyyathāpi, bhikkhave, dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṁ āṇiṁ abhinihaneyya abhinīhareyya abhinivatteyya;

3.5

In the same way, a bhikkhu … should focus on some other foundation of meditation connected with the skillful …

evameva kho, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasi kātabbaṁ kusalūpasaṁhitaṁ.

3.6

Tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

3.7

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

4.1

Now, suppose that bhikkhu is focusing on some other foundation of meditation connected with the skillful, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should examine the drawbacks of those thoughts:

Tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo:

4.2

‘So these thoughts are unskillful, they’re blameworthy, and they result in suffering.’

‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti.

4.3

As they do so, those bad thoughts are given up and come to an end.

Tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

4.4

Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

4.5

Suppose there was a woman or man who was young, youthful, and fond of adornments. If the corpse of a snake or a dog or a human were hung around their neck, they’d be horrified, repelled, and disgusted.

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya;

4.6

In the same way, a bhikkhu … should examine the drawbacks of those thoughts …

evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo:

4.7

‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti.

4.8

Tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

4.9

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

5.1

Now, suppose that bhikkhu is examining the drawbacks of those thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should try to ignore and forget about them.

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ ādīnavaṁ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ asatiamanasikāro āpajjitabbo.

5.2

As they do so, those bad thoughts are given up and come to an end.

Tassa tesaṁ vitakkānaṁ asatiamanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

5.3

Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

5.4

Suppose there was a person with good eyesight, and some undesirable sights came into their range of vision.

Seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṁ rūpānaṁ adassanakāmo assa;

5.5

They’d just close their eyes or look away.

so nimīleyya vā aññena vā apalokeyya;

5.6

In the same way, a bhikkhu … those bad thoughts are given up and come to an end …

evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ ādīnavaṁ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti te abbhatthaṁ gacchanti.

5.7

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

6.1

Now, suppose that bhikkhu is ignoring and forgetting about those thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up. They should focus on stopping the formation of thoughts.

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikātabbaṁ.

6.2

As they do so, those bad thoughts are given up and come to an end.

Tassa tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

6.3

Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

6.4

Suppose there was a person walking quickly.

Seyyathāpi, bhikkhave, puriso sīghaṁ gaccheyya.

6.5

They’d think:

Tassa evamassa:

6.6

‘Why am I walking so quickly?

‘kiṁ nu kho ahaṁ sīghaṁ gacchāmi?

6.7

Why don’t I slow down?’

Yannūnāhaṁ saṇikaṁ gaccheyyan’ti.

6.8

So they’d slow down.

So saṇikaṁ gaccheyya.

6.9

They’d think:

Tassa evamassa:

6.10

‘Why am I walking slowly?

‘kiṁ nu kho ahaṁ saṇikaṁ gacchāmi?

6.11

Why don’t I stand still?’

Yannūnāhaṁ tiṭṭheyyan’ti.

6.12

So they’d stand still.

So tiṭṭheyya.

6.13

They’d think:

Tassa evamassa:

6.14

‘Why am I standing still?

‘kiṁ nu kho ahaṁ ṭhito?

6.15

Why don’t I sit down?’

Yannūnāhaṁ nisīdeyyan’ti.

6.16

So they’d sit down.

So nisīdeyya.

6.17

They’d think:

Tassa evamassa:

6.18

‘Why am I sitting?

‘kiṁ nu kho ahaṁ nisinno?

6.19

Why don’t I lie down?’

Yannūnāhaṁ nipajjeyyan’ti.

6.20

So they’d lie down.

So nipajjeyya.

6.21

And so that person would reject successively coarser postures and adopt more subtle ones.

Evañhi so, bhikkhave, puriso oḷārikaṁ oḷārikaṁ iriyāpathaṁ abhinivajjetvā sukhumaṁ sukhumaṁ iriyāpathaṁ kappeyya.

6.22

In the same way, a bhikkhu … those thoughts are given up and come to an end …

Evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

6.23

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

7.1

Now, suppose that bhikkhu is focusing on stopping the formation of thoughts, but bad, unskillful thoughts connected with desire, hate, and delusion keep coming up.

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi.

7.2

With teeth clenched and tongue pressed against the roof of the mouth, they should squeeze, squash, and torture mind with mind.

Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ abhinippīḷetabbaṁ abhisantāpetabbaṁ.

7.3

As they do so, those bad thoughts are given up and come to an end.

Tassa dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

7.4

Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

7.5

It’s like a strong man who grabs a weaker man by the head or throat or shoulder and squeezes, squashes, and tortures them.

Seyyathāpi, bhikkhave, balavā puriso dubbalataraṁ purisaṁ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya;

7.6

In the same way, a bhikkhu

evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi.

7.7

with teeth clenched and tongue pressed against the roof of the mouth, should squeeze, squash, and torture mind with mind.

Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ abhinippīḷetabbaṁ abhisantāpetabbaṁ.

7.8

As they do so, those bad thoughts are given up and come to an end.

Tassa dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

7.9

Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

8.1

Now, take the bhikkhu who is focusing on some foundation of meditation that gives rise to bad, unskillful thoughts connected with desire, hate, and delusion. They focus on some other foundation of meditation connected with the skillful …

Yato kho, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

8.2

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

8.3

They examine the drawbacks of those thoughts …

Tesampi vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

8.4

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

8.5

They try to ignore and forget about those thoughts …

Tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

8.6

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

8.7

They focus on stopping the formation of thoughts …

Tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

8.8

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

8.9

With teeth clenched and tongue pressed against the roof of the mouth, they squeeze, squash, and torture mind with mind. When they succeed in each of these things, those bad thoughts are given up and come to an end.

Dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

8.10

Their mind becomes stilled internally; it settles, unifies, and becomes immersed in samādhi.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

8.11

This is called a bhikkhu who is a master of the ways of thought.

Ayaṁ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu.

8.12

They’ll think what they want to think, and they won’t think what they don’t want to think.

Yaṁ vitakkaṁ ākaṅkhissati taṁ vitakkaṁ vitakkessati, yaṁ vitakkaṁ nākaṅkhissati na taṁ vitakkaṁ vitakkessati.

8.13

They’ve cut off craving, untied the fetters, and by rightly comprehending conceit have made an end of suffering.”

Acchecchi taṇhaṁ, vivattayi saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassā”ti.

8.14

That is what the Buddha said.

Idamavoca bhagavā.

8.15

Satisfied, the bhikkhū were happy with what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

8.16

Vitakkasaṇṭhānasuttaṁ niṭṭhitaṁ dasamaṁ.

8.17

Sīhanādavaggo niṭṭhito dutiyo.

9.0

Tassuddānaṁ

9.1

Cūḷasīhanādalomahaṁsavaro,

9.2

Mahācūḷadukkhakkhandhaanumānikasuttaṁ;

9.3

Khilapatthamadhupiṇḍikadvidhāvitakka,

9.4

Pañcanimittakathā puna vaggo.