MN 15 Measuring Up – Anumānasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 15 Measuring Up – Anumānasutta

Medium Discourses Collection 15 – Majjhima Nikāya 15

MN 15 Measuring Up – Anumānasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time Venerable Mahāmoggallāna was staying in the land of the Bhaggas on Crocodile Hill, in the deer park at Bhesakaḷā’s Wood.

ekaṁ samayaṁ āyasmā mahāmoggallāno bhaggesu viharati susumāragire bhesakaḷāvane migadāye.

1.3

There Venerable Mahāmoggallāna addressed the bhikkhū:

Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:

1.4

“Reverends, bhikkhū!”

“āvuso bhikkhavo”ti.

1.5

“Reverend,” they replied.

“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.

1.6

Venerable Mahāmoggallāna said this:

Āyasmā mahāmoggallāno etadavoca:

2.1

“Suppose a bhikkhu invites

“Pavāreti cepi, āvuso, bhikkhu:

2.2

other bhikkhū to admonish them. But they’re hard to admonish, having qualities that make them hard to admonish. They're impatient, and don't take instruction respectfully. So their spiritual companions don’t think it’s worth advising and instructing them, and that person doesn’t gain their trust.

‘vadantu maṁ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti dubbaco, dovacassakaraṇehi dhammehi samannāgato, akkhamo appadakkhiṇaggāhī anusāsaniṁ, atha kho naṁ sabrahmacārī na ceva vattabbaṁ maññanti, na ca anusāsitabbaṁ maññanti, na ca tasmiṁ puggale vissāsaṁ āpajjitabbaṁ maññanti.

3.1

And what are the qualities that make them hard to admonish?

Katame cāvuso, dovacassakaraṇā dhammā?

3.2

Firstly, a bhikkhu has wicked desires, having fallen under the sway of wicked desires.

Idhāvuso, bhikkhu pāpiccho hoti, pāpikānaṁ icchānaṁ vasaṁ gato.

3.3

Yaṁpāvuso, bhikkhu pāpiccho hoti, pāpikānaṁ icchānaṁ vasaṁ gato—

3.4

This is a quality that makes them difficult to admonish.

ayampi dhammo dovacassakaraṇo.

3.5

Furthermore, a bhikkhu glorifies themselves and puts others down. …

Puna caparaṁ, āvuso, bhikkhu attukkaṁsako hoti paravambhī.

3.6

Yaṁpāvuso, bhikkhu attukkaṁsako hoti paravambhī—

3.7

ayampi dhammo dovacassakaraṇo.

3.8

They’re irritable, overcome by anger …

Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhābhibhūto.

3.9

Yaṁpāvuso, bhikkhu kodhano hoti kodhābhibhūto—

3.10

ayampi dhammo dovacassakaraṇo.

3.11

They’re irritable, and hostile due to anger …

Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhahetu upanāhī.

3.12

Yaṁpāvuso, bhikkhu kodhano hoti kodhahetu upanāhī—

3.13

ayampi dhammo dovacassakaraṇo.

3.14

They’re irritable, and stubborn due to anger …

Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī.

3.15

Yaṁpāvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī—

3.16

ayampi dhammo dovacassakaraṇo.

3.17

They’re irritable, and blurt out words bordering on anger …

Puna caparaṁ, āvuso, bhikkhu kodhano hoti kodhasāmantā vācaṁ nicchāretā.

3.18

Yaṁpāvuso, bhikkhu kodhano hoti kodhasāmantā vācaṁ nicchāretā—

3.19

ayampi dhammo dovacassakaraṇo.

3.20

When accused, they object to the accuser …

Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ paṭippharati.

3.21

Yaṁpāvuso, bhikkhu codito codakena codakaṁ paṭippharati—

3.22

ayampi dhammo dovacassakaraṇo.

3.23

When accused, they rebuke the accuser …

Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ apasādeti.

3.24

Yaṁpāvuso, bhikkhu codito codakena codakaṁ apasādeti—

3.25

ayampi dhammo dovacassakaraṇo.

3.26

When accused, they retort to the accuser …

Puna caparaṁ, āvuso, bhikkhu codito codakena codakassa paccāropeti.

3.27

Yaṁpāvuso, bhikkhu codito codakena codakassa paccāropeti—

3.28

ayampi dhammo dovacassakaraṇo.

3.29

When accused, they dodge the issue, distract the discussion with irrelevant points, and display annoyance, hate, and bitterness …

Puna caparaṁ, āvuso, bhikkhu codito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti.

3.30

Yaṁpāvuso, bhikkhu codito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti—

3.31

ayampi dhammo dovacassakaraṇo.

3.32

When accused, they are unable to account for their behavior …

Puna caparaṁ, āvuso, bhikkhu codito codakena apadāne na sampāyati.

3.33

Yaṁpāvuso, bhikkhu codito codakena apadāne na sampāyati—

3.34

ayampi dhammo dovacassakaraṇo.

3.35

They are offensive and contemptuous …

Puna caparaṁ, āvuso, bhikkhu makkhī hoti paḷāsī.

3.36

Yaṁpāvuso, bhikkhu makkhī hoti paḷāsī—

3.37

ayampi dhammo dovacassakaraṇo.

3.38

They’re jealous and stingy …

Puna caparaṁ, āvuso, bhikkhu issukī hoti maccharī.

3.39

Yaṁpāvuso, bhikkhu issukī hoti maccharī—

3.40

ayampi dhammo dovacassakaraṇo.

3.41

They’re devious and deceitful …

Puna caparaṁ, āvuso, bhikkhu saṭho hoti māyāvī.

3.42

Yaṁpāvuso, bhikkhu saṭho hoti māyāvī—

3.43

ayampi dhammo dovacassakaraṇo.

3.44

They’re obstinate and vain …

Puna caparaṁ, āvuso, bhikkhu thaddho hoti atimānī.

3.45

Yaṁpāvuso, bhikkhu thaddho hoti atimānī—

3.46

ayampi dhammo dovacassakaraṇo.

3.47

Furthermore, a bhikkhu is attached to their own views, holding them tight, and refusing to let go.

Puna caparaṁ, āvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī.

3.48

Yaṁpāvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī—

3.49

This too is a quality that makes them difficult to admonish.

ayampi dhammo dovacassakaraṇo.

3.50

These are the qualities that make them hard to admonish.

Ime vuccantāvuso, dovacassakaraṇā dhammā.

4.1

Suppose a bhikkhu doesn’t invite

No cepi, āvuso, bhikkhu pavāreti:

4.2

other bhikkhū to admonish them. But they’re easy to admonish, having qualities that make them easy to admonish. They're accepting, and take instruction respectfully. So their spiritual companions think it’s worth advising and instructing them, and that person gains their trust.

‘vadantu maṁ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti suvaco, sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṁ, atha kho naṁ sabrahmacārī vattabbañceva maññanti, anusāsitabbañca maññanti, tasmiñca puggale vissāsaṁ āpajjitabbaṁ maññanti.

5.1

And what are the qualities that make them easy to admonish?

Katame cāvuso, sovacassakaraṇā dhammā?

5.2

Firstly, a bhikkhu doesn’t have wicked desires …

Idhāvuso, bhikkhu na pāpiccho hoti, na pāpikānaṁ icchānaṁ vasaṁ gato.

5.3

Yaṁpāvuso, bhikkhu na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato—

5.4

ayampi dhammo sovacassakaraṇo.

5.5

Puna caparaṁ, āvuso, bhikkhu anattukkaṁsako hoti aparavambhī.

5.6

Yaṁpāvuso, bhikkhu anattukkaṁsako hoti aparavambhī—

5.7

ayampi dhammo sovacassakaraṇo.

5.8

Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhābhibhūto.

5.9

Yaṁpāvuso, bhikkhu na kodhano hoti na kodhābhibhūto—

5.10

ayampi dhammo sovacassakaraṇo.

5.11

Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī.

5.12

Yaṁpāvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī—

5.13

ayampi dhammo sovacassakaraṇo.

5.14

Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī.

5.15

Yaṁpāvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī—

5.16

ayampi dhammo sovacassakaraṇo.

5.17

Puna caparaṁ, āvuso, bhikkhu na kodhano hoti na kodhasāmantā vācaṁ nicchāretā.

5.18

Yaṁpāvuso, bhikkhu na kodhano hoti na kodhasāmantā vācaṁ nicchāretā—

5.19

ayampi dhammo sovacassakaraṇo.

5.20

Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ nappaṭippharati.

5.21

Yaṁpāvuso, bhikkhu codito codakena codakaṁ nappaṭippharati—

5.22

ayampi dhammo sovacassakaraṇo.

5.23

Puna caparaṁ, āvuso, bhikkhu codito codakena codakaṁ na apasādeti.

5.24

Yaṁpāvuso, bhikkhu codito codakena codakaṁ na apasādeti—

5.25

ayampi dhammo sovacassakaraṇo.

5.26

Puna caparaṁ, āvuso, bhikkhu codito codakena codakassa na paccāropeti.

5.27

Yaṁpāvuso, bhikkhu codito codakena codakassa na paccāropeti—

5.28

ayampi dhammo sovacassakaraṇo.

5.29

Puna caparaṁ, āvuso, bhikkhu codito codakena na aññenaññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañca dosañca appaccayañca pātukaroti.

5.30

Yaṁpāvuso, bhikkhu codito codakena na aññenaññaṁ paṭicarati, na bahiddhā kathaṁ apanāmeti, na kopañca dosañca appaccayañca pātukaroti—

5.31

ayampi dhammo sovacassakaraṇo.

5.32

Puna caparaṁ, āvuso, bhikkhu codito codakena apadāne sampāyati.

5.33

Yaṁpāvuso, bhikkhu codito codakena apadāne sampāyati—

5.34

ayampi dhammo sovacassakaraṇo.

5.35

Puna caparaṁ, āvuso, bhikkhu amakkhī hoti apaḷāsī.

5.36

Yaṁpāvuso, bhikkhu amakkhī hoti apaḷāsī—

5.37

ayampi dhammo sovacassakaraṇo.

5.38

Puna caparaṁ, āvuso, bhikkhu anissukī hoti amaccharī.

5.39

Yaṁpāvuso, bhikkhu anissukī hoti amaccharī—

5.40

ayampi dhammo sovacassakaraṇo.

5.41

Puna caparaṁ, āvuso, bhikkhu asaṭho hoti amāyāvī.

5.42

Yaṁpāvuso, bhikkhu asaṭho hoti amāyāvī—

5.43

ayampi dhammo sovacassakaraṇo.

5.44

Puna caparaṁ, āvuso, bhikkhu atthaddho hoti anatimānī.

5.45

Yaṁpāvuso, bhikkhu atthaddho hoti anatimānī—

5.46

ayampi dhammo sovacassakaraṇo.

5.47

Furthermore, a bhikkhu isn’t attached to their own views, not holding them tight, but letting them go easily.

Puna caparaṁ, āvuso, bhikkhu asandiṭṭhiparāmāsī hoti anādhānaggāhī suppaṭinissaggī.

5.48

Yaṁpāvuso, bhikkhu asandiṭṭhiparāmāsī hoti, anādhānaggāhī suppaṭinissaggī—

5.49

ayampi dhammo sovacassakaraṇo.

5.50

These are the qualities that make them easy to admonish.

Ime vuccantāvuso, sovacassakaraṇā dhammā.

6.1

In such a case, a bhikkhu should measure themselves against another like this.

Tatrāvuso, bhikkhunā attanāva attānaṁ evaṁ anuminitabbaṁ:

6.2

‘This person has wicked desires, having fallen under the sway of wicked desires. And I don’t like or approve of this person.

‘yo khvāyaṁ puggalo pāpiccho, pāpikānaṁ icchānaṁ vasaṁ gato, ayaṁ me puggalo appiyo amanāpo;

6.3

And if I were to fall under the sway of wicked desires, others wouldn’t like or approve of me.’

ahañceva kho panassaṁ pāpiccho pāpikānaṁ icchānaṁ vasaṁ gato, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.4

A bhikkhu who knows this should give rise to the thought: ‘I will not fall under the sway of wicked desires.’ …

Evaṁ jānantenāvuso, bhikkhunā ‘na pāpiccho bhavissāmi, na pāpikānaṁ icchānaṁ vasaṁ gato’ti cittaṁ uppādetabbaṁ.

6.5

‘Yo khvāyaṁ puggalo attukkaṁsako paravambhī, ayaṁ me puggalo appiyo amanāpo;

6.6

ahañceva kho panassaṁ attukkaṁsako paravambhī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.7

Evaṁ jānantenāvuso, bhikkhunā ‘anattukkaṁsako bhavissāmi aparavambhī’ti cittaṁ uppādetabbaṁ.

6.8

‘Yo khvāyaṁ puggalo kodhano kodhābhibhūto, ayaṁ me puggalo appiyo amanāpo.

6.9

Ahañceva kho panassaṁ kodhano kodhābhibhūto, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.10

Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhābhibhūto’ti cittaṁ uppādetabbaṁ.

6.11

‘Yo khvāyaṁ puggalo kodhano kodhahetu upanāhī, ayaṁ me puggalo appiyo amanāpo;

6.12

ahañceva kho panassaṁ kodhano kodhahetu upanāhī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.13

Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu upanāhī’ti cittaṁ uppādetabbaṁ.

6.14

‘Yo khvāyaṁ puggalo kodhano kodhahetu abhisaṅgī, ayaṁ me puggalo appiyo amanāpo;

6.15

ahañceva kho panassaṁ kodhano kodhahetu abhisaṅgī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.16

Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu abhisaṅgī’ti cittaṁ uppādetabbaṁ.

6.17

‘Yo khvāyaṁ puggalo kodhano kodhasāmantā vācaṁ nicchāretā, ayaṁ me puggalo appiyo amanāpo;

6.18

ahañceva kho panassaṁ kodhano kodhasāmantā vācaṁ nicchāretā, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.19

Evaṁ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhasāmantā vācaṁ nicchāressāmī’ti cittaṁ uppādetabbaṁ.

6.20

‘Yo khvāyaṁ puggalo codito codakena codakaṁ paṭippharati, ayaṁ me puggalo appiyo amanāpo;

6.21

ahañceva kho pana codito codakena codakaṁ paṭipphareyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.22

Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena codakaṁ nappaṭippharissāmī’ti cittaṁ uppādetabbaṁ.

6.23

‘Yo khvāyaṁ puggalo codito codakena codakaṁ apasādeti, ayaṁ me puggalo appiyo amanāpo;

6.24

ahañceva kho pana codito codakena codakaṁ apasādeyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.25

Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena codakaṁ na apasādessāmī’ti cittaṁ uppādetabbaṁ.

6.26

‘Yo khvāyaṁ puggalo codito codakena codakassa paccāropeti, ayaṁ me puggalo appiyo amanāpo;

6.27

ahañceva kho pana codito codakena codakassa paccāropeyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.28

Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena codakassa na paccāropessāmī’ti cittaṁ uppādetabbaṁ.

6.29

‘Yo khvāyaṁ puggalo codito codakena aññenaññaṁ paṭicarati, bahiddhā kathaṁ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayaṁ me puggalo appiyo amanāpo;

6.30

ahañceva kho pana codito codakena aññenaññaṁ paṭicareyyaṁ, bahiddhā kathaṁ apanāmeyyaṁ, kopañca dosañca appaccayañca pātukareyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.31

Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena na aññenaññaṁ paṭicarissāmi, na bahiddhā kathaṁ apanāmessāmi, na kopañca dosañca appaccayañca pātukarissāmī’ti cittaṁ uppādetabbaṁ.

6.32

‘Yo khvāyaṁ puggalo codito codakena apadāne na sampāyati, ayaṁ me puggalo appiyo amanāpo;

6.33

ahañceva kho pana codito codakena apadāne na sampāyeyyaṁ, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.34

Evaṁ jānantenāvuso, bhikkhunā ‘codito codakena apadāne sampāyissāmī’ti cittaṁ uppādetabbaṁ.

6.35

‘Yo khvāyaṁ puggalo makkhī paḷāsī, ayaṁ me puggalo appiyo amanāpo;

6.36

ahañceva kho panassaṁ makkhī paḷāsī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.37

Evaṁ jānantenāvuso, bhikkhunā ‘amakkhī bhavissāmi apaḷāsī’ti cittaṁ uppādetabbaṁ.

6.38

‘Yo khvāyaṁ puggalo issukī maccharī, ayaṁ me puggalo appiyo amanāpo;

6.39

ahañceva kho panassaṁ issukī maccharī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.40

Evaṁ jānantenāvuso, bhikkhunā ‘anissukī bhavissāmi amaccharī’ti cittaṁ uppādetabbaṁ.

6.41

‘Yo khvāyaṁ puggalo saṭho māyāvī, ayaṁ me puggalo appiyo amanāpo;

6.42

ahañceva kho panassaṁ saṭho māyāvī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.43

Evaṁ jānantenāvuso, bhikkhunā ‘asaṭho bhavissāmi amāyāvī’ti cittaṁ uppādetabbaṁ.

6.44

‘Yo khvāyaṁ puggalo thaddho atimānī, ayaṁ me puggalo appiyo amanāpo;

6.45

ahañceva kho panassaṁ thaddho atimānī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.46

Evaṁ jānantenāvuso, bhikkhunā ‘atthaddho bhavissāmi anatimānī’ti cittaṁ uppādetabbaṁ.

6.47

‘This person is attached to their own views, holding them tight and refusing to let go. And I don’t like or approve of this person.

‘Yo khvāyaṁ puggalo sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ayaṁ me puggalo appiyo amanāpo;

6.48

And if I were to be attached to my own views, holding them tight and refusing to let go, others wouldn’t like or approve of me.’

ahañceva kho panassaṁ sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ahampāssaṁ paresaṁ appiyo amanāpo’ti.

6.49

A bhikkhu who knows this should give rise to the thought: ‘I will not be attached to my own views, holding them tight, but will let them go easily.’

Evaṁ jānantenāvuso, bhikkhunā ‘asandiṭṭhiparāmāsī bhavissāmi anādhānaggāhī suppaṭinissaggī’ti cittaṁ uppādetabbaṁ.

7.1

In such a case, a bhikkhu should check themselves like this:

Tatrāvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.2

‘Do I have wicked desires? Have I fallen under the sway of wicked desires?’

‘kiṁ nu khomhi pāpiccho, pāpikānaṁ icchānaṁ vasaṁ gato’ti?

7.3

Suppose that, upon checking, a bhikkhu knows that

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.4

they have fallen under the sway of wicked desires. Then they should make an effort to give up those bad, unskillful qualities.

‘pāpiccho khomhi, pāpikānaṁ icchānaṁ vasaṁ gato’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.5

But suppose that, upon checking, a bhikkhu knows that

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.6

they haven’t fallen under the sway of wicked desires. Then they should meditate with rapture and joy, training day and night in skillful qualities. …

‘na khomhi pāpiccho, na pāpikānaṁ icchānaṁ vasaṁ gato’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.7

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.8

‘kiṁ nu khomhi attukkaṁsako paravambhī’ti?

7.9

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.10

‘attukkaṁsako khomhi paravambhī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.11

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.12

‘anattukkaṁsako khomhi aparavambhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.13

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.14

‘kiṁ nu khomhi kodhano kodhābhibhūto’ti?

7.15

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.16

‘kodhano khomhi kodhābhibhūto’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.17

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.18

‘na khomhi kodhano kodhābhibhūto’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.19

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.20

‘kiṁ nu khomhi kodhano kodhahetu upanāhī’ti?

7.21

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘kodhano khomhi kodhahetu upanāhī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.22

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘na khomhi kodhano kodhahetu upanāhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.23

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.24

‘kiṁ nu khomhi kodhano kodhahetu abhisaṅgī’ti?

7.25

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.26

‘kodhano khomhi kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.27

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.28

‘na khomhi kodhano kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.29

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.30

‘kiṁ nu khomhi kodhano kodhasāmantā vācaṁ nicchāretā’ti?

7.31

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.32

‘kodhano khomhi kodhasāmantā vācaṁ nicchāretā’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.33

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.34

‘na khomhi kodhano kodhasāmantā vācaṁ nicchāretā’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.35

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.36

‘kiṁ nu khomhi codito codakena codakaṁ paṭippharāmī’ti?

7.37

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘codito khomhi codakena codakaṁ paṭippharāmī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.38

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.39

‘codito khomhi codakena codakaṁ nappaṭippharāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.40

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.41

‘kiṁ nu khomhi codito codakena codakaṁ apasādemī’ti?

7.42

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti ‘codito khomhi codakena codakaṁ apasādemī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.43

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.44

‘codito khomhi codakena codakaṁ na apasādemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.45

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.46

‘kiṁ nu khomhi codito codakena codakassa paccāropemī’ti?

7.47

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.48

‘codito khomhi codakena codakassa paccāropemī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.49

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.50

‘codito khomhi codakena codakassa na paccāropemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.51

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.52

‘kiṁ nu khomhi codito codakena aññenaññaṁ paṭicarāmi, bahiddhā kathaṁ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti?

7.53

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.54

‘codito khomhi codakena aññenaññaṁ paṭicarāmi, bahiddhā kathaṁ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.55

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.56

‘codito khomhi codakena na aññenaññaṁ paṭicarāmi, na bahiddhā kathaṁ apanāmemi, na kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.57

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.58

‘kiṁ nu khomhi codito codakena apadāne na sampāyāmī’ti?

7.59

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.60

‘codito khomhi codakena apadāne na sampāyāmī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.61

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.62

‘codito khomhi codakena apadāne sampāyāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.63

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.64

‘kiṁ nu khomhi makkhī paḷāsī’ti?

7.65

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.66

‘makkhī khomhi paḷāsī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.67

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.68

‘amakkhī khomhi apaḷāsī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.69

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.70

‘kiṁ nu khomhi issukī maccharī’ti?

7.71

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.72

‘issukī khomhi maccharī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.73

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.74

‘anissukī khomhi amaccharī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.75

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.76

‘kiṁ nu khomhi saṭho māyāvī’ti?

7.77

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.78

‘saṭho khomhi māyāvī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.79

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.80

‘asaṭho khomhi amāyāvī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.81

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.82

‘kiṁ nu khomhi thaddho atimānī’ti?

7.83

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.84

‘thaddho khomhi atimānī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.85

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.86

‘atthaddho khomhi anatimānī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

7.87

Puna caparaṁ, āvuso, bhikkhunā attanāva attānaṁ evaṁ paccavekkhitabbaṁ:

7.88

‘kiṁ nu khomhi sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī’ti?

7.89

Suppose that, upon checking, a bhikkhu knows that

Sace, āvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.90

they are attached to their own views, holding them tight, and refusing to let go. Then they should make an effort to give up those bad, unskillful qualities.

‘sandiṭṭhiparāmāsī khomhi ādhānaggāhī duppaṭinissaggī’ti, tenāvuso, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

7.91

Suppose that, upon checking, a bhikkhu knows that

Sace panāvuso, bhikkhu paccavekkhamāno evaṁ jānāti:

7.92

they’re not attached to their own views, holding them tight, but let them go easily. Then they should meditate with rapture and joy, training day and night in skillful qualities.

‘asandiṭṭhiparāmāsī khomhi anādhānaggāhī suppaṭinissaggī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

8.1

Suppose that, upon checking, a bhikkhu sees that they haven’t given up all these bad, unskillful qualities. Then they should make an effort to give them all up.

Sace, āvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṁyeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

8.2

But suppose that, upon checking, a bhikkhu sees that they have given up all these bad, unskillful qualities. Then they should meditate with rapture and joy, training day and night in skillful qualities.

Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesu.

8.3

Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it.

Seyyathāpi, āvuso, itthī vā puriso vā, daharo yuvā maṇḍanajātiko, ādāse vā parisuddhe pariyodāte, acche vā udakapatte, sakaṁ mukhanimittaṁ paccavekkhamāno, sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati;

8.4

But if they don’t see any dirt or blemish there, they’re happy, thinking:

no ce tattha passati rajaṁ vā aṅgaṇaṁ vā, teneva attamano hoti:

8.5

‘How fortunate that I’m clean!’

‘lābhā vata me, parisuddhaṁ vata me’ti.

8.6

In the same way, suppose that, upon checking, a bhikkhu sees that they haven’t given up all these bad, unskillful qualities. Then they should make an effort to give them all up.

Evameva kho, āvuso, sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṁyeva imesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

8.7

But suppose that, upon checking, a bhikkhu sees that they have given up all these bad, unskillful qualities. Then they should meditate with rapture and joy, training day and night in skillful qualities.”

Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṁ, ahorattānusikkhinā kusalesu dhammesū”ti.

8.8

This is what Venerable Mahāmoggallāna said.

Idamavocāyasmā mahāmoggallāno.

8.9

Satisfied, the bhikkhū were happy with what Venerable Mahāmoggallāna said.

Attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṁ abhinandunti.

8.10

Anumānasuttaṁ niṭṭhitaṁ pañcamaṁ.