DN 1 The Prime Net – Brahmajālasutta

<< Click to Display Table of Contents >>

Navigation:  The Chapter on the Entire Spectrum Of Ethics – Sīlakkhandhavagga DN 1–13 >

DN 1 The Prime Net – Brahmajālasutta

Long Discourses 1 – Dīgha Nikāya 1

DN 1 The Prime Net – Brahmajālasutta

[Summary]

 

1. Talk on Wanderers

1. Paribbājakakathā

So I have heard.

Evaṁ me sutaṁ—

At one time the Buddha was traveling along the road between Rājagaha and Nālanda together with a large Saṅgha of around five hundred bhikkhū.

ekaṁ samayaṁ bhagavā antarā ca rājagahaṁ antarā ca nāḷandaṁ addhānamaggappaṭipanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi.

The wanderer Suppiya was also traveling along the same road, together with his pupil, the brahmin student Brahmadatta.

Suppiyopi kho paribbājako antarā ca rājagahaṁ antarā ca nāḷandaṁ addhānamaggappaṭipanno hoti saddhiṁ antevāsinā brahmadattena māṇavena.

Meanwhile, Suppiya criticized the Buddha, the teaching, and the Saṅgha in many ways,

Tatra sudaṁ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati;

but his pupil Brahmadatta praised them in many ways.

suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, saṅghassa vaṇṇaṁ bhāsati.

And so both teacher and pupil followed behind the Buddha and the Saṅgha of bhikkhū directly contradicting each other.

Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañca.

Then the Buddha took up residence for the night in the royal rest-house in Ambalaṭṭhikā together with the Saṅgha of bhikkhū.

Atha kho bhagavā ambalaṭṭhikāyaṁ rājāgārake ekarattivāsaṁ upagacchi saddhiṁ bhikkhusaṅghena.

And Suppiya and Brahmadatta did likewise.

Suppiyopi kho paribbājako ambalaṭṭhikāyaṁ rājāgārake ekarattivāsaṁ upagacchi antevāsinā brahmadattena māṇavena.

There too, Suppiya criticized the Buddha, the teaching, and the Saṅgha in many ways,

Tatrapi sudaṁ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati;

but his pupil Brahmadatta praised them in many ways.

suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, saṅghassa vaṇṇaṁ bhāsati.

And so both teacher and pupil kept on directly contradicting each other.

Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.

Then several bhikkhū rose at the crack of dawn and sat together in the pavilion, where the topic of evaluation came up:

Atha kho sambahulānaṁ bhikkhūnaṁ rattiyā paccūsasamayaṁ paccuṭṭhitānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayaṁ saṅkhiyadhammo udapādi:

“It’s incredible, reverends, it’s amazing how the diverse convictions of sentient beings have been clearly comprehended by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha.

“acchariyaṁ, āvuso, abbhutaṁ, āvuso, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṁ nānādhimuttikatā suppaṭividitā.

For this Suppiya criticizes the Buddha, the teaching, and the Saṅgha in many ways,

Ayañhi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati;

while his pupil Brahmadatta praises them in many ways.

suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, saṅghassa vaṇṇaṁ bhāsati.

And so both teacher and pupil followed behind the Buddha and the Saṅgha of bhikkhū directly contradicting each other.”

Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā”ti.

When the Buddha found out about this discussion on evaluation among the bhikkhū, he went to the pavilion, where he sat on the seat spread out and addressed the bhikkhū,

Atha kho bhagavā tesaṁ bhikkhūnaṁ imaṁ saṅkhiyadhammaṁ viditvā yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi:

Bhikkhū, what were you sitting talking about just now? What conversation was left unfinished?”

“kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā”ti?

The bhikkhū told him what had happened, adding,

Evaṁ vutte, te bhikkhū bhagavantaṁ etadavocuṁ:

“idha, bhante, amhākaṁ rattiyā paccūsasamayaṁ paccuṭṭhitānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayaṁ saṅkhiyadhammo udapādi:

‘acchariyaṁ, āvuso, abbhutaṁ, āvuso, yāvañcidaṁ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṁ nānādhimuttikatā suppaṭividitā.

Ayañhi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati;

suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, saṅghassa vaṇṇaṁ bhāsati.

Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā’ti.

“This was our conversation that was unfinished when the Buddha arrived.”

Ayaṁ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto”ti.

Bhikkhū, if others criticize me, the teaching, or the Saṅgha, don’t make yourselves resentful, bitter, and exasperated.

“Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā.

You’ll get angry and upset, which would be an obstacle for you alone.

Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṁ yevassa tena antarāyo.

If others were to criticize me, the teaching, or the Saṅgha, and you got angry and upset, would you be able to understand whether they spoke well or poorly?”

Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha kupitā vā anattamanā vā, api nu tumhe paresaṁ subhāsitaṁ dubbhāsitaṁ ājāneyyāthā”ti?

“No, sir.”

“No hetaṁ, bhante”.

“If others criticize me, the teaching, or the Saṅgha, you should explain that what is untrue is in fact untrue:

“Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra tumhehi abhūtaṁ abhūtato nibbeṭhetabbaṁ:

‘This is why that’s untrue, this is why that’s false. There’s no such thing in us, it’s not found among us.’

‘itipetaṁ abhūtaṁ, itipetaṁ atacchaṁ, natthi cetaṁ amhesu, na ca panetaṁ amhesu saṁvijjatī’ti.

If others praise me, the teaching, or the Saṅgha, don’t make yourselves thrilled, elated, and excited.

Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na ānando na somanassaṁ na cetaso uppilāvitattaṁ karaṇīyaṁ.

You’ll get thrilled, elated, and excited, which would be an obstacle for you alone.

Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha ānandino sumanā uppilāvitā tumhaṁ yevassa tena antarāyo.

If others praise me, the teaching, or the Saṅgha, you should acknowledge that what is true is in fact true:

Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi bhūtaṁ bhūtato paṭijānitabbaṁ:

‘This is why that’s true, this is why that’s correct. There is such a thing in us, it is found among us.’

‘itipetaṁ bhūtaṁ, itipetaṁ tacchaṁ, atthi cetaṁ amhesu, saṁvijjati ca panetaṁ amhesū’ti.

2. Ethics

2. Sīla

2.1. The Shorter Section on Ethics

2.1. Cūḷasīla

When an ordinary person speaks praise of the Realized One, they speak only of trivial, insignificant details of mere ethics.

Appamattakaṁ kho panetaṁ, bhikkhave, oramattakaṁ sīlamattakaṁ, yena puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

And what are the trivial, insignificant details of mere ethics that an ordinary person speaks of?

Katamañca taṁ, bhikkhave, appamattakaṁ oramattakaṁ sīlamattakaṁ, yena puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya?

‘The ascetic Gotama has given up killing living creatures. He has renounced the rod and the sword. He’s scrupulous and kind, living full of compassion for all living beings.’

‘Pāṇātipātaṁ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo, nihitasattho, lajjī, dayāpanno, sabbapāṇabhūtahitānukampī viharatī’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘The ascetic Gotama has given up stealing. He takes only what’s given, and expects only what’s given. He keeps himself clean by not thieving.’

‘Adinnādānaṁ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharatī’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘The ascetic Gotama has given up unchastity. He is celibate, set apart, avoiding the common practice of sex.’

‘Abrahmacariyaṁ pahāya brahmacārī samaṇo gotamo ārācārī virato methunā gāmadhammā’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘The ascetic Gotama has given up lying. He speaks the truth and sticks to the truth. He’s honest and trustworthy, and doesn’t trick the world with his words.’

‘Musāvādaṁ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto paccayiko avisaṁvādako lokassā’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘The ascetic Gotama has given up divisive speech. He doesn’t repeat in one place what he heard in another so as to divide people against each other. Instead, he reconciles those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.’

‘Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘The ascetic Gotama has given up harsh speech. He speaks in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.’

‘Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato samaṇo gotamo, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘The ascetic Gotama has given up talking nonsense. His words are timely, true, and meaningful, in line with the teaching and training. He says things at the right time which are valuable, reasonable, succinct, and beneficial.’

‘Samphappalāpaṁ pahāya samphappalāpā paṭivirato samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitan’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘The ascetic Gotama refrains from injuring plants and seeds.’

‘Bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo’ti—

iti vā hi, bhikkhave …pe….

‘He eats in one part of the day, abstaining from eating at night and food at the wrong time.’

‘Ekabhattiko samaṇo gotamo rattūparato virato vikālabhojanā ….

‘He refrains from dancing, singing, music, and seeing shows.’

Naccagītavāditavisūkadassanā paṭivirato samaṇo gotamo ….

‘He refrains from beautifying and adorning himself with garlands, perfumes, and makeup.’

Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo ….

‘He refrains from high and luxurious beds.’

Uccāsayanamahāsayanā paṭivirato samaṇo gotamo ….

‘He refrains from receiving gold and money,

Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo ….

raw grains,

Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo ….

raw meat,

Āmakamaṁsapaṭiggahaṇā paṭivirato samaṇo gotamo ….

women and girls,

Itthikumārikapaṭiggahaṇā paṭivirato samaṇo gotamo ….

male and female bondservants,

Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo ….

goats and sheep,

Ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo ….

chickens and pigs,

Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo ….

elephants, cows, horses, and mares,

Hatthigavassavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo ….

and fields and land.’

Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo ….

‘He refrains from running errands and messages;

Dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo ….

buying and selling;

Kayavikkayā paṭivirato samaṇo gotamo ….

falsifying weights, metals, or measures;

Tulākūṭakaṁsakūṭamānakūṭā paṭivirato samaṇo gotamo ….

bribery, fraud, cheating, and duplicity;

Ukkoṭanavañcananikatisāciyogā paṭivirato samaṇo gotamo ….

mutilation, murder, abduction, banditry, plunder, and violence.’

Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

The shorter section on ethics is finished.

Cūḷasīlaṁ niṭṭhitaṁ.

2.2. The Middle Section on Ethics

2.2. Majjhimasīla

‘There are some ascetics and brahmins who, while enjoying food given in faith, still engage in injuring plants and seeds.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ anuyuttā viharanti,

These include plants propagated from roots, stems, cuttings, or joints; and those from regular seeds as the fifth.

seyyathidaṁ—mūlabījaṁ khandhabījaṁ phaḷubījaṁ aggabījaṁ bījabījameva pañcamaṁ;

The ascetic Gotama refrains from such injury to plants and seeds.’

iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still engage in storing up goods for their own use.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti,

This includes such things as food, drink, clothes, vehicles, bedding, fragrance, and material possessions.

seyyathidaṁ—annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ

The ascetic Gotama refrains from storing up such goods.’

iti vā iti evarūpā sannidhikāraparibhogā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still engage in seeing shows.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti,

This includes such things as dancing, singing, music, performances, and storytelling; clapping, gongs, and kettledrums; art exhibitions and acrobatic displays; battles of elephants, horses, buffaloes, bulls, goats, rams, chickens, and quails; staff-fights, boxing, and wrestling; combat, roll calls of the armed forces, battle-formations, and regimental reviews.

seyyathidaṁ—naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhānaṁ pāṇissaraṁ vetāḷaṁ kumbhathūṇaṁ sobhanakaṁ caṇḍālaṁ vaṁsaṁ dhovanaṁ hatthiyuddhaṁ assayuddhaṁ mahiṁsayuddhaṁ usabhayuddhaṁ ajayuddhaṁ meṇḍayuddhaṁ kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍayuddhaṁ muṭṭhiyuddhaṁ nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ anīkadassanaṁ

The ascetic Gotama refrains from such shows.’

iti vā iti evarūpā visūkadassanā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still engage in gambling that causes negligence.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti,

This includes such things as checkers, draughts, checkers in the air, hopscotch, spillikins, board-games, tip-cat, drawing straws, dice, leaf-flutes, toy plows, somersaults, pinwheels, toy measures, toy carts, toy bows, guessing words from syllables, and guessing another’s thoughts.

seyyathidaṁ—aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulikaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ

The ascetic Gotama refrains from such gambling.’

iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still make use of high and luxurious bedding.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti,

This includes such things as sofas, couches, woolen covers—shag-piled, colorful, white, embroidered with flowers, quilted, embroidered with animals, double- or single-fringed—and silk covers studded with gems, as well as silken sheets, woven carpets, rugs for elephants, horses, or chariots, antelope hide rugs, and spreads of fine deer hide, with a canopy above and red cushions at both ends.

seyyathidaṁ—āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kadalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ

The ascetic Gotama refrains from such bedding.’

iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still engage in beautifying and adorning themselves with garlands, fragrance, and makeup.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhūsanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathidaṁ—

This includes such things as applying beauty products by anointing, massaging, bathing, and rubbing; mirrors, ointments, garlands, fragrances, and makeup; face-powder, foundation, bracelets, headbands, fancy walking-sticks or containers, rapiers, parasols, fancy sandals, turbans, jewelry, chowries, and long-fringed white robes.

ucchādanaṁ parimaddanaṁ nhāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāgandhavilepanaṁ mukhacuṇṇaṁ mukhalepanaṁ hatthabandhaṁ sikhābandhaṁ daṇḍaṁ nāḷikaṁ asiṁ chattaṁ citrupāhanaṁ uṇhīsaṁ maṇiṁ vālabījaniṁ odātāni vatthāni dīghadasāni

The ascetic Gotama refrains from such beautification and adornment.’

iti vā iti evarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still engage in unworthy talk. This includes such topics as

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti,

talk about kings, bandits, and ministers; talk about armies, threats, and wars; talk about food, drink, clothes, and beds; talk about garlands and fragrances; talk about family, vehicles, villages, towns, cities, and countries; talk about women and heroes; street talk and well talk; talk about the departed; motley talk; tales of land and sea; and talk about being reborn in this or that state of existence.

seyyathidaṁ—rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ

The ascetic Gotama refrains from such unworthy talk.’

iti vā iti evarūpāya tiracchānakathāya paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still engage in arguments.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ viggāhikakathaṁ anuyuttā viharanti,

They say such things as: “You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. I stay on topic, you don’t. You said last what you should have said first. You said first what you should have said last. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!”

seyyathidaṁ—na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi, micchā paṭipanno tvamasi, ahamasmi sammā paṭipanno, sahitaṁ me, asahitaṁ te, purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca, adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti

The ascetic Gotama refrains from such argumentative talk.’

iti vā iti evarūpāya viggāhikakathāya paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still engage in running errands and messages.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogaṁ anuyuttā viharanti,

This includes running errands for rulers, ministers, aristocrats, brahmins, householders, or princes who say: “Go here, go there. Take this, bring that from there.”

seyyathidaṁ—raññaṁ, rājamahāmattānaṁ, khattiyānaṁ, brāhmaṇānaṁ, gahapatikānaṁ, kumārānaṁ “idha gaccha, amutrāgaccha, idaṁ hara, amutra idaṁ āharā”ti

The ascetic Gotama refrains from such errands.’

iti vā iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still engage in deceit, flattery, hinting, and belittling, and using material possessions to chase after other material possessions.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti, lapakā ca nemittikā ca nippesikā ca, lābhena lābhaṁ nijigīsitāro ca

The ascetic Gotama refrains from such deceit and flattery.’

iti evarūpā kuhanalapanā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

The middle section on ethics is finished.

Majjhimasīlaṁ niṭṭhitaṁ.

2.3. The Large Section on Ethics

2.3. Mahāsīla

‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by unworthy branches of knowledge, by wrong livelihood.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,

This includes such fields as limb-reading, omenology, divining celestial portents, interpreting dreams, divining bodily marks, divining holes in cloth gnawed by mice, fire offerings, ladle offerings, offerings of husks, rice powder, rice, ghee, or oil; offerings from the mouth, blood sacrifices, palmistry; geomancy for building sites, fields, and cemeteries; exorcisms, earth magic, snake charming, poisons; the crafts of the scorpion, the rat, the bird, and the crow; prophesying life span, chanting for protection, and deciphering animal cries.

seyyathidaṁ—aṅgaṁ nimittaṁ uppātaṁ supinaṁ lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ kaṇahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ saraparittāṇaṁ migacakkaṁ

The ascetic Gotama refrains from such unworthy branches of knowledge, such wrong livelihood.’

iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by unworthy branches of knowledge, by wrong livelihood.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,

This includes reading the marks of gems, cloth, clubs, swords, spears, arrows, weapons, women, men, boys, girls, male and female bondservants, elephants, horses, buffaloes, bulls, cows, goats, rams, chickens, quails, monitor lizards, rabbits, tortoises, or deer.

seyyathidaṁ—maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ satthalakkhaṇaṁ asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahiṁsalakkhaṇaṁ usabhalakkhaṇaṁ golakkhaṇaṁ ajalakkhaṇaṁ meṇḍalakkhaṇaṁ kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ

The ascetic Gotama refrains from such unworthy branches of knowledge, such wrong livelihood.’

iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by unworthy branches of knowledge, by wrong livelihood.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,

This includes making predictions that the king will march forth or march back; or that our king will attack and the enemy king will retreat, or vice versa; or that our king will triumph and the enemy king will be defeated, or vice versa; and so there will be victory for one and defeat for the other.

seyyathidaṁ—raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, bāhirānaṁ raññaṁ parājayo bhavissati, bāhirānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati

The ascetic Gotama refrains from such unworthy branches of knowledge, such wrong livelihood.’

iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by unworthy branches of knowledge, by wrong livelihood.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,

This includes making predictions that there will be an eclipse of the moon, or sun, or stars; that the sun, moon, and stars will be in conjunction or in opposition; that there will be a meteor shower, a fiery sky, an earthquake, thunder; that there will be a rising, a setting, a darkening, a brightening of the moon, sun, and stars. And it also includes making predictions about the results of all such phenomena.

seyyathidaṁ—candaggāho bhavissati, sūriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasūriyānaṁ pathagamanaṁ bhavissati, candimasūriyānaṁ uppathagamanaṁ bhavissati, nakkhattānaṁ pathagamanaṁ bhavissati, nakkhattānaṁ uppathagamanaṁ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadudrabhi bhavissati, candimasūriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati, evaṁvipāko candaggāho bhavissati, evaṁvipāko sūriyaggāho bhavissati, evaṁvipāko nakkhattaggāho bhavissati, evaṁvipākaṁ candimasūriyānaṁ pathagamanaṁ bhavissati, evaṁvipākaṁ candimasūriyānaṁ uppathagamanaṁ bhavissati, evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati, evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati, evaṁvipāko ukkāpāto bhavissati, evaṁvipāko disāḍāho bhavissati, evaṁvipāko bhūmicālo bhavissati, evaṁvipāko devadudrabhi bhavissati, evaṁvipākaṁ candimasūriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati

The ascetic Gotama refrains from such unworthy branches of knowledge, such wrong livelihood.’

iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by unworthy branches of knowledge, by wrong livelihood.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,

This includes predicting whether there will be plenty of rain or drought; plenty to eat or famine; an abundant harvest or a bad harvest; security or peril; sickness or health. It also includes such occupations as computing, accounting, calculating, poetry, and cosmology.

seyyathidaṁ—suvuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṁ bhavissati, dubbhikkhaṁ bhavissati, khemaṁ bhavissati, bhayaṁ bhavissati, rogo bhavissati, ārogyaṁ bhavissati, muddā, gaṇanā, saṅkhānaṁ, kāveyyaṁ, lokāyataṁ

The ascetic Gotama refrains from such unworthy branches of knowledge, such wrong livelihood.’

iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by unworthy branches of knowledge, by wrong livelihood.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,

This includes making arrangements for giving and taking in marriage; for engagement and divorce; and for scattering rice inwards or outwards at the wedding ceremony. It also includes casting spells for good or bad luck, causing abortions, binding the tongue, or locking the jaws; charms for the hands and ears; questioning a mirror, a girl, or a god as an oracle; worshiping the sun, worshiping the Great One, breathing fire, and invoking Siri, the goddess of luck.

seyyathidaṁ—āvāhanaṁ vivāhanaṁ saṁvaraṇaṁ vivaraṇaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānibandhanaṁ hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumārikapañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ

The ascetic Gotama refrains from such unworthy branches of knowledge, such wrong livelihood.’

iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

‘There are some ascetics and brahmins who, while enjoying food given in faith, still earn a living by unworthy branches of knowledge, by wrong livelihood.

‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti,

This includes rites for propitiation, for granting wishes, for ghosts, for the earth, for rain, for property settlement, and for preparing and consecrating house sites, and rites involving rinsing and bathing, and oblations. It also includes administering emetics, purgatives, expectorants, and phlegmagogues; administering ear-oils, eye restoratives, nasal medicine, ointments, and counter-ointments; surgery with needle and scalpel, treating children, prescribing root medicines, and binding on herbs.

seyyathidaṁ—santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhūrikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikammaṁ ācamanaṁ nhāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhaṁvirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho

The ascetic Gotama refrains from such unworthy branches of knowledge, such wrong livelihood.’

iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti—

Such is an ordinary person’s praise of the Realized One.

iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

These are the trivial, insignificant details of mere ethics that an ordinary person speaks of when they speak praise of the Realized One.

Idaṁ kho, bhikkhave, appamattakaṁ oramattakaṁ sīlamattakaṁ, yena puthujjano tathāgatassa vaṇṇaṁ vadamāno vadeyya.

The longer section on ethics is finished.

Mahāsīlaṁ niṭṭhitaṁ.

3. Views

3. Diṭṭhi

3.1. Theories About the Past

3.1. Pubbantakappika

There are other dhamma—deep, hard to see, hard to understand, peaceful, sublime, beyond the scope of logic, subtle, comprehensible to the astute—which the Realized One makes known after realizing them with his own insight. Those who genuinely praise the Realized One would rightly speak of these things.

Atthi, bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

And what are these dhamma?

Katame ca te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ?

There are some ascetics and brahmins who theorize about the past, and assert various hypotheses concerning the past on eighteen grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino, pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi.

And what are the eighteen grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi?

3.1.1. Eternalism

3.1.1. Sassatavāda

There are some ascetics and brahmins who are eternalists, who assert that the self and the cosmos are eternal on four grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā sassatavādā, sassataṁ attānañca lokañca paññapenti catūhi vatthūhi.

And what are the four grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi?

It’s when some ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right focus—experiences an samādhi of the heart of such a kind that they recollect their many kinds of past lives.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte (…) anekavihitaṁ pubbenivāsaṁ anussarati.

That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.

Seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

They say:

So evamāha:

‘The self and the cosmos are eternal, barren, steady as a mountain peak, standing firm like a pillar.

‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito;

They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.

te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisamaṁ.

Why is that?

Taṁ kissa hetu?

Because by dint of keen, resolute, committed, and diligent effort, and right focus I experience an samādhi of the heart of such a kind that I recollect my many kinds of past lives,

Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi.

with features and details.

Seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni: “amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.

Because of this I know:

Imināmahaṁ etaṁ jānāmi:

“The self and the cosmos are eternal, barren, steady as a mountain peak, standing firm like a pillar.

“yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito;

They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.’

te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti.

This is the first ground on which some ascetics and brahmins rely to assert that the self and the cosmos are eternal.

Idaṁ, bhikkhave, paṭhamaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti.

And what is the second ground on which they rely?

Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññapenti?

It’s when some ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right focus—experiences an samādhi of the heart of such a kind that they recollect their many kinds of past lives.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati.

That is: one eon of the cosmos contracting and expanding; two, three, four, five, or ten eons of the cosmos contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.

Seyyathidaṁ—ekampi saṁvaṭṭavivaṭṭaṁ dvepi saṁvaṭṭavivaṭṭāni tīṇipi saṁvaṭṭavivaṭṭāni cattāripi saṁvaṭṭavivaṭṭāni pañcapi saṁvaṭṭavivaṭṭāni dasapi saṁvaṭṭavivaṭṭāni: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

They say:

So evamāha:

‘The self and the cosmos are eternal, barren, steady as a mountain peak, standing firm like a pillar.

‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito;

They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.

te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisamaṁ.

Why is that?

Taṁ kissa hetu?

Because by dint of keen, resolute, committed, and diligent effort, and right focus I experience an samādhi of the heart of such a kind that I recollect my many kinds of past lives,

Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi.

with features and details.

Seyyathidaṁ—ekampi saṁvaṭṭavivaṭṭaṁ dvepi saṁvaṭṭavivaṭṭāni tīṇipi saṁvaṭṭavivaṭṭāni cattāripi saṁvaṭṭavivaṭṭāni pañcapi saṁvaṭṭavivaṭṭāni dasapi saṁvaṭṭavivaṭṭāni: “amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.

Because of this I know:

Imināmahaṁ etaṁ jānāmi:

“The self and the cosmos are eternal, barren, steady as a mountain peak, standing firm like a pillar. They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.”’

“yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti.

This is the second ground on which some ascetics and brahmins rely to assert that the self and the cosmos are eternal.

Idaṁ, bhikkhave, dutiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti.

And what is the third ground on which they rely?

Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññapenti?

It’s when some ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right focus—experiences an samādhi of the heart of such a kind that they recollect their many kinds of past lives.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati.

That is: ten eons of the cosmos contracting and expanding; twenty, thirty, or forty eons of the cosmos contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.

Seyyathidaṁ—dasapi saṁvaṭṭavivaṭṭāni vīsampi saṁvaṭṭavivaṭṭāni tiṁsampi saṁvaṭṭavivaṭṭāni cattālīsampi saṁvaṭṭavivaṭṭāni: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

They say:

So evamāha:

‘The self and the cosmos are eternal, barren, steady as a mountain peak, standing firm like a pillar.

‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito;

They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.

te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisamaṁ.

Why is that?

Taṁ kissa hetu?

Because by dint of keen, resolute, committed, and diligent effort, and right focus I experience an samādhi of the heart of such a kind that I recollect my many kinds of past lives,

Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi.

with features and details.

Seyyathidaṁ—dasapi saṁvaṭṭavivaṭṭāni vīsampi saṁvaṭṭavivaṭṭāni tiṁsampi saṁvaṭṭavivaṭṭāni cattālīsampi saṁvaṭṭavivaṭṭāni: “amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.

Because of this I know:

Imināmahaṁ etaṁ jānāmi:

“The self and the cosmos are eternal, barren, steady as a mountain peak, standing firm like a pillar. They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.”’

“yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti.

This is the third ground on which some ascetics and brahmins rely to assert that the self and the cosmos are eternal.

Idaṁ, bhikkhave, tatiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti.

And what is the fourth ground on which they rely?

Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññapenti?

It’s when some ascetic or brahmin relies on logic and inquiry. They speak of what they have worked out by logic, following a line of inquiry, expressing their own perspective:

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī, so takkapariyāhataṁ vīmaṁsānucaritaṁ sayaṁ paṭibhānaṁ evamāha:

‘The self and the cosmos are eternal, barren, steady as a mountain peak, standing firm like a pillar.

‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito;

They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.’

te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti.

This is the fourth ground on which some ascetics and brahmins rely to assert that the self and the cosmos are eternal.

Idaṁ, bhikkhave, catutthaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti.

These are the four grounds on which those ascetics and brahmins assert that the self and the cosmos are eternal.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi.

Any ascetics and brahmins who assert that the self and the cosmos are eternal do so on one or other of these four grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassatavādā sassataṁ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena; natthi ito bahiddhā.

The Realized One understands this:

Tayidaṁ, bhikkhave, tathāgato pajānāti:

‘If you hold on to and attach to these grounds for views it leads to such and such a destiny in the next life.’

‘ime diṭṭhiṭṭhānā evaṅgahitā evaṁparāmaṭṭhā evaṅgatikā bhavanti evaṁabhisamparāyā’ti,

He understands this, and what goes beyond this. Yet since he does not misapprehend that understanding, he has realized extinguishment within himself.

tañca tathāgato pajānāti, tato ca uttaritaraṁ pajānāti; tañca pajānanaṁ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā.

Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping.

Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.

These are the dhamma—deep, hard to see, hard to understand, peaceful, sublime, beyond the scope of logic, subtle, comprehensible to the astute—which the Realized One makes known after realizing them with his own insight. And those who genuinely praise the Realized One would rightly speak of these things.

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

Paṭhamabhāṇavāro.

3.1.2. Partial Eternalism

3.1.2. Ekaccasassatavāda

There are some ascetics and brahmins who are partial eternalists, who assert that the self and the cosmos are partially eternal and partially not eternal on four grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi.

And what are the four grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi?

There comes a time when, after a very long period has passed, this cosmos contracts.

Hoti kho so, bhikkhave, samayo, yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati.

As the cosmos contracts, sentient beings are mostly headed for the realm of streaming radiance.

Saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti.

There they are mind-made, feeding on rapture, self-luminous, moving through the sky, steadily glorious, and they remain like that for a very long time.

Te tattha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ tiṭṭhanti.

There comes a time when, after a very long period has passed, this cosmos expands.

Hoti kho so, bhikkhave, samayo, yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati.

As it expands an empty mansion of Brahmā appears.

Vivaṭṭamāne loke suññaṁ brahmavimānaṁ pātubhavati.

Then a certain sentient being—due to the running out of their life-span or merit—passes away from that host of radiant deities and is reborn in that empty mansion of Brahmā.

Atha kho aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ brahmavimānaṁ upapajjati.

There they are mind-made, feeding on rapture, self-luminous, moving through the sky, steadily glorious, and they remain like that for a very long time.

So tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyī, ciraṁ dīghamaddhānaṁ tiṭṭhati.

But after staying there all alone for a long time, they become dissatisfied and anxious:

Tassa tattha ekakassa dīgharattaṁ nivusitattā anabhirati paritassanā uppajjati:

‘Oh, if only another being would come to this state of existence.’

‘aho vata aññepi sattā itthattaṁ āgaccheyyun’ti.

Then other sentient beings—due to the running out of their life-span or merit—pass away from that host of radiant deities and are reborn in that empty mansion of Brahmā in company with that being.

Atha aññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṁ upapajjanti tassa sattassa sahabyataṁ.

There they too are mind-made, feeding on rapture, self-luminous, moving through the sky, steadily glorious, and they remain like that for a very long time.

Tepi tattha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ tiṭṭhanti.

Now, the being who was reborn there first thinks:

Tatra, bhikkhave, yo so satto paṭhamaṁ upapanno tassa evaṁ hoti:

‘I am Brahmā, the Great Brahmā, the Undefeated, the Champion, the Universal Seer, the Wielder of Power, the Lord God, the Maker, the Author, the First, the Begetter, the Controller, the Father of those who have been born and those yet to be born.

‘ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ.

These beings were created by me!

Mayā ime sattā nimmitā.

Why is that?

Taṁ kissa hetu?

Because first I thought:

Mamañhi pubbe etadahosi:

“Oh, if only another being would come to this state of existence.”

“aho vata aññepi sattā itthattaṁ āgaccheyyun”ti.

Such was my heart’s wish, and then these creatures came to this state of existence.’

Iti mama ca manopaṇidhi, ime ca sattā itthattaṁ āgatā’ti.

And the beings who were reborn there later also think:

Yepi te sattā pacchā upapannā, tesampi evaṁ hoti:

‘This must be Brahmā, the Great Brahmā, the Undefeated, the Champion, the Universal Seer, the Wielder of Power, the Lord God, the Maker, the Author, the First, the Begetter, the Controller, the Father of those who have been born and those yet to be born.

‘ayaṁ kho bhavaṁ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ.

And we have been created by him.

Iminā mayaṁ bhotā brahmunā nimmitā.

Why is that?

Taṁ kissa hetu?

Because we see that he was reborn here first, and we arrived later.’

Imañhi mayaṁ addasāma idha paṭhamaṁ upapannaṁ, mayaṁ panamha pacchā upapannā’ti.

And the being who was reborn first is more long-lived, beautiful, and illustrious than those who arrived later.

Tatra, bhikkhave, yo so satto paṭhamaṁ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca.

Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.

It’s possible that one of those beings passes away from that host and is reborn in this state of existence.

Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati.

Having done so, they go forth from the lay life to homelessness.

Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.

By dint of keen, resolute, committed, and diligent effort, and right focus, they experience an samādhi of the heart of such a kind that they recollect that past life, but no further.

Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.

They say:

So evamāha:

‘He who is Brahmā—the Great Brahmā, the Undefeated, the Champion, the Universal Seer, the Wielder of Power, the Lord God, the Maker, the Author, the First, the Begetter, the Controller, the Father of those who have been born and those yet to be born—is permanent, everlasting, eternal, imperishable, remaining the same for all eternity.

‘yo kho so bhavaṁ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ, yena mayaṁ bhotā brahmunā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva ṭhassati.

We who were created by that Brahmā are anicca, not lasting, short-lived, perishable, and have come to this state of existence.

Ye pana mayaṁ ahumhā tena bhotā brahmunā nimmitā, te mayaṁ aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā’ti.

This is the first ground on which some ascetics and brahmins rely to assert that the self and the cosmos are partially eternal.

Idaṁ, bhikkhave, paṭhamaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti.

And what is the second ground on which they rely?

Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti?

There are gods named ‘depraved by play.’ They spend too much time laughing, playing, and making merry. And in doing so, they lose their mindfulness, and they pass away from that host of gods.

Santi, bhikkhave, khiḍḍāpadosikā nāma devā, te ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati sammussati. Satiyā sammosā te devā tamhā kāyā cavanti.

It’s possible that one of those beings passes away from that host and is reborn in this state of existence.

Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati.

Having done so, they go forth from the lay life to homelessness.

Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.

By dint of keen, resolute, committed, and diligent effort, and right focus, they experience an samādhi of the heart of such a kind that they recollect that past life, but no further.

Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.

They say:

So evamāha:

‘The gods not depraved by play don’t spend too much time laughing, playing, and making merry. So they don’t lose their mindfulness, and don’t pass away from that host of gods.

‘ye kho te bhonto devā na khiḍḍāpadosikā, te na ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṁ na ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati na sammussati. Satiyā asammosā te devā tamhā kāyā na cavanti;

They are permanent, everlasting, eternal, imperishable, remaining the same for all eternity.

niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti.

But we who were depraved by play spent too much time laughing, playing, and making merry. In doing so, we lost our mindfulness, and passed away from that host of gods.

Ye pana mayaṁ ahumhā khiḍḍāpadosikā, te mayaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannā viharimhā. Tesaṁ no ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati sammussati. Satiyā sammosā evaṁ mayaṁ tamhā kāyā cutā

We are anicca, not lasting, short-lived, perishable, and have come to this state of existence.’

aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā’ti.

This is the second ground on which some ascetics and brahmins rely to assert that the self and the cosmos are partially eternal.

Idaṁ, bhikkhave, dutiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti.

And what is the third ground on which they rely?

Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti?

There are gods named ‘malevolent’. They spend too much time gazing at each other, so they grow angry with each other, and their bodies and minds get tired. They pass away from that host of gods.

Santi, bhikkhave, manopadosikā nāma devā, te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.

It’s possible that one of those beings passes away from that host and is reborn in this state of existence.

Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati.

Having done so, they go forth from the lay life to homelessness.

Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.

By dint of keen, resolute, committed, and diligent effort, and right focus, they experience an samādhi of the heart of such a kind that they recollect that past life, but no further.

Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.

They say:

So evamāha:

‘The gods who are not malevolent don’t spend too much time gazing at each other, so they don’t grow angry with each other, their bodies and minds don’t get tired, and they don’t pass away from that host of gods.

‘ye kho te bhonto devā na manopadosikā, te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṁ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti,

They are permanent, everlasting, eternal, imperishable, remaining the same for all eternity.

niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti.

But we who were malevolent spent too much time gazing at each other, we grew angry with each other, our bodies and minds got tired, and we passed away from that host of gods.

Ye pana mayaṁ ahumhā manopadosikā, te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyimhā. Te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsimhā, te mayaṁ aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Evaṁ mayaṁ tamhā kāyā cutā

We are anicca, not lasting, short-lived, perishable, and have come to this state of existence.’

aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā’ti.

This is the third ground on which some ascetics and brahmins rely to assert that the self and the cosmos are partially eternal.

Idaṁ, bhikkhave, tatiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti.

And what is the fourth ground on which they rely?

Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti?

It’s when some ascetic or brahmin relies on logic and inquiry. They speak of what they have worked out by logic, following a line of inquiry, expressing their own perspective:

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī. So takkapariyāhataṁ vīmaṁsānucaritaṁ sayampaṭibhānaṁ evamāha:

‘That which is called “the eye” or “the ear” or “the nose” or “the tongue” or “the body”: that self is anicca, not lasting, transient, perishable.

‘yaṁ kho idaṁ vuccati cakkhuṁ itipi sotaṁ itipi ghānaṁ itipi jivhā itipi kāyo itipi, ayaṁ attā anicco addhuvo asassato vipariṇāmadhammo.

That which is called “mind” or “sentience” or “consciousness”: that self is permanent, everlasting, eternal, imperishable, remaining the same for all eternity.’

Yañca kho idaṁ vuccati cittanti vā manoti vā viññāṇanti vā ayaṁ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva ṭhassatī’ti.

This is the fourth ground on which some ascetics and brahmins rely to assert that the self and the cosmos are partially eternal.

Idaṁ, bhikkhave, catutthaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti.

These are the four grounds on which those ascetics and brahmins assert that the self and the cosmos are partially eternal and partially not eternal.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi.

Any ascetics and brahmins who assert that the self and the cosmos are partially eternal and partially not eternal do so on one or other of these four grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena; natthi ito bahiddhā.

The Realized One understands this:

Tayidaṁ, bhikkhave, tathāgato pajānāti:

‘If you hold on to and attach to these grounds for views it leads to such and such a destiny in the next life.’

‘ime diṭṭhiṭṭhānā evaṅgahitā evaṁparāmaṭṭhā evaṅgatikā bhavanti evaṁabhisamparāyā’ti.

He understands this, and what goes beyond this. Yet since he does not misapprehend that understanding, he has realized extinguishment within himself.

Tañca tathāgato pajānāti, tato ca uttaritaraṁ pajānāti, tañca pajānanaṁ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā.

Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping.

Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.

These are the dhamma—deep, hard to see, hard to understand, peaceful, sublime, beyond the scope of logic, subtle, comprehensible to the astute—which the Realized One makes known after realizing them with his own insight. And those who genuinely praise the Realized One would rightly speak of these things.

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

3.1.3. The Cosmos is Finite or Infinite

3.1.3. Antānantavāda

There are some ascetics and brahmins who theorize about size, and assert that the cosmos is finite or infinite on four grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi.

And what are the four grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi?

It’s when some ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right focus—experiences an samādhi of the heart of such a kind that they meditate perceiving the cosmos as finite.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte antasaññī lokasmiṁ viharati.

They say:

So evamāha:

‘The cosmos is finite and bounded.

‘antavā ayaṁ loko parivaṭumo.

Why is that?

Taṁ kissa hetu?

Because by dint of keen, resolute, committed, and diligent effort, and right focus I experience an samādhi of the heart of such a kind that I meditate perceiving the cosmos as finite.

Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte antasaññī lokasmiṁ viharāmi.

Because of this I know:

Imināmahaṁ etaṁ jānāmi:

“The cosmos is finite and bounded.”’

“yathā antavā ayaṁ loko parivaṭumo”’ti.

This is the first ground on which some ascetics and brahmins rely to assert that the cosmos is finite or infinite.

Idaṁ, bhikkhave, paṭhamaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti.

And what is the second ground on which they rely?

Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññapenti?

It’s when some ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right focus—experiences an samādhi of the heart of such a kind that they meditate perceiving the cosmos as infinite.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anantasaññī lokasmiṁ viharati.

They say:

So evamāha:

‘The cosmos is infinite and unbounded.

‘ananto ayaṁ loko apariyanto.

The ascetics and brahmins who say that

Ye te samaṇabrāhmaṇā evamāhaṁsu:

the cosmos is finite are wrong.

“antavā ayaṁ loko parivaṭumo”ti, tesaṁ musā.

The cosmos is infinite and unbounded.

Ananto ayaṁ loko apariyanto.

Why is that?

Taṁ kissa hetu?

Because by dint of keen, resolute, committed, and diligent effort, and right focus I experience an samādhi of the heart of such a kind that I meditate perceiving the cosmos as infinite.

Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte anantasaññī lokasmiṁ viharāmi.

Because of this I know:

Imināmahaṁ etaṁ jānāmi:

“The cosmos is infinite and unbounded.”’

“yathā ananto ayaṁ loko apariyanto”’ti.

This is the second ground on which some ascetics and brahmins rely to assert that the cosmos is finite or infinite.

Idaṁ, bhikkhave, dutiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti.

And what is the third ground on which they rely?

Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññapenti?

It’s when some ascetic or brahmin—by dint of keen, resolute, committed, and diligent effort, and right focus—experiences an samādhi of the heart of such a kind that they meditate perceiving the cosmos as finite vertically but infinite horizontally.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte uddhamadho antasaññī lokasmiṁ viharati, tiriyaṁ anantasaññī.

They say:

So evamāha:

‘The cosmos is both finite and infinite.

‘antavā ca ayaṁ loko ananto ca.

The ascetics and brahmins who say that

Ye te samaṇabrāhmaṇā evamāhaṁsu:

the cosmos is finite are wrong,

“antavā ayaṁ loko parivaṭumo”ti, tesaṁ musā.

and so are those who say that

Yepi te samaṇabrāhmaṇā evamāhaṁsu:

the cosmos is infinite.

“ananto ayaṁ loko apariyanto”ti, tesampi musā.

The cosmos is both finite and infinite.

Antavā ca ayaṁ loko ananto ca.

Why is that?

Taṁ kissa hetu?

Because by dint of keen, resolute, committed, and diligent effort, and right focus I experience an samādhi of the heart of such a kind that I meditate perceiving the cosmos as finite vertically but infinite horizontally.

Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte uddhamadho antasaññī lokasmiṁ viharāmi, tiriyaṁ anantasaññī.

Because of this I know:

Imināmahaṁ etaṁ jānāmi:

“The cosmos is both finite and infinite.”’

“yathā antavā ca ayaṁ loko ananto cā”’ti.

This is the third ground on which some ascetics and brahmins rely to assert that the cosmos is finite or infinite.

Idaṁ, bhikkhave, tatiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti.

And what is the fourth ground on which they rely?

Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññapenti?

It’s when some ascetic or brahmin relies on logic and inquiry. They speak of what they have worked out by logic, following a line of inquiry, expressing their own perspective:

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī. So takkapariyāhataṁ vīmaṁsānucaritaṁ sayampaṭibhānaṁ evamāha:

‘The cosmos is neither finite nor infinite.

‘nevāyaṁ loko antavā, na panānanto.

The ascetics and brahmins who say that

Ye te samaṇabrāhmaṇā evamāhaṁsu:

the cosmos is finite are wrong,

“antavā ayaṁ loko parivaṭumo”ti, tesaṁ musā.

as are those who say that

Yepi te samaṇabrāhmaṇā evamāhaṁsu:

the cosmos is infinite,

“ananto ayaṁ loko apariyanto”ti, tesampi musā.

and also those who say that

Yepi te samaṇabrāhmaṇā evamāhaṁsu:

the cosmos is both finite and infinite.

“antavā ca ayaṁ loko ananto cā”ti, tesampi musā.

The cosmos is neither finite nor infinite.’

Nevāyaṁ loko antavā, na panānanto’ti.

This is the fourth ground on which some ascetics and brahmins rely to assert that the cosmos is finite or infinite.

Idaṁ, bhikkhave, catutthaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti.

These are the four grounds on which those ascetics and brahmins assert that the cosmos is finite or infinite.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi.

Any ascetics and brahmins who assert that the cosmos is finite or infinite do so on one or other of these four grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaṁ lokassa paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena; natthi ito bahiddhā.

The Realized One understands this:

Tayidaṁ, bhikkhave, tathāgato pajānāti:

‘If you hold on to and attach to these grounds for views it leads to such and such a destiny in the next life.’

‘ime diṭṭhiṭṭhānā evaṅgahitā evaṁparāmaṭṭhā evaṅgatikā bhavanti evaṁabhisamparāyā’ti.

He understands this, and what goes beyond this. Yet since he does not misapprehend that understanding, he has realized extinguishment within himself.

Tañca tathāgato pajānāti, tato ca uttaritaraṁ pajānāti, tañca pajānanaṁ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā.

Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping.

Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.

These are the dhamma—deep, hard to see, hard to understand, peaceful, sublime, beyond the scope of logic, subtle, comprehensible to the astute—which the Realized One makes known after realizing them with his own insight. And those who genuinely praise the Realized One would rightly speak of these things.

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

3.1.4. Equivocators

3.1.4. Amarāvikkhepavāda

There are some ascetics and brahmins who are equivocators. Whenever they’re asked a question, they resort to evasiveness and equivocation on four grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā amarāvikkhepikā, tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi.

And what are the four grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi?

It’s when some ascetic or brahmin doesn’t truly understand what is skillful and what is unskillful.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṁ kusalan’ti yathābhūtaṁ nappajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ nappajānāti.

They think:

Tassa evaṁ hoti:

‘I don’t truly understand what is skillful and what is unskillful.

‘ahaṁ kho “idaṁ kusalan”ti yathābhūtaṁ nappajānāmi, “idaṁ akusalan”ti yathābhūtaṁ nappajānāmi.

If I were to declare that something was skillful or unskillful I might be wrong.

Ahañce kho pana “idaṁ kusalan”ti yathābhūtaṁ appajānanto, “idaṁ akusalan”ti yathābhūtaṁ appajānanto, “idaṁ kusalan”ti vā byākareyyaṁ, “idaṁ akusalan”ti vā byākareyyaṁ, taṁ mamassa musā.

That would be stressful for me,

Yaṁ mamassa musā, so mamassa vighāto.

and that stress would be an obstacle.’

Yo mamassa vighāto so mamassa antarāyo’ti.

So from fear and disgust with false speech they avoid stating whether something is skillful or unskillful. Whenever they’re asked a question, they resort to evasiveness and equivocation:

Iti so musāvādabhayā musāvādaparijegucchā nevidaṁ kusalanti byākaroti, na panidaṁ akusalanti byākaroti, tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ:

‘I don’t say it’s like this. I don’t say it’s like that. I don’t say it’s otherwise. I don’t say it’s not so. And I don’t deny it’s not so.’

‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti.

This is the first ground on which some ascetics and brahmins rely when resorting to evasiveness and equivocation.

Idaṁ, bhikkhave, paṭhamaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.

And what is the second ground on which they rely?

Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ?

It’s when some ascetic or brahmin doesn’t truly understand what is skillful and what is unskillful.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṁ kusalan’ti yathābhūtaṁ nappajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ nappajānāti.

They think:

Tassa evaṁ hoti:

‘I don’t truly understand what is skillful and what is unskillful.

‘ahaṁ kho “idaṁ kusalan”ti yathābhūtaṁ nappajānāmi, “idaṁ akusalan”ti yathābhūtaṁ nappajānāmi.

If I were to declare that something was skillful or unskillful I might feel desire or greed or hate or repulsion.

Ahañce kho pana “idaṁ kusalan”ti yathābhūtaṁ appajānanto, “idaṁ akusalan”ti yathābhūtaṁ appajānanto, “idaṁ kusalan”ti vā byākareyyaṁ, “idaṁ akusalan”ti vā byākareyyaṁ, tattha me assa chando vā rāgo vā doso vā paṭigho vā.

That would be grasping on my part.

Yattha me assa chando vā rāgo vā doso vā paṭigho vā, taṁ mamassa upādānaṁ.

That would be stressful for me,

Yaṁ mamassa upādānaṁ, so mamassa vighāto.

and that stress would be an obstacle.’

Yo mamassa vighāto, so mamassa antarāyo’ti.

So from fear and disgust with grasping they avoid stating whether something is skillful or unskillful. Whenever they’re asked a question, they resort to evasiveness and equivocation:

Iti so upādānabhayā upādānaparijegucchā nevidaṁ kusalanti byākaroti, na panidaṁ akusalanti byākaroti, tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ:

‘I don’t say it’s like this. I don’t say it’s like that. I don’t say it’s otherwise. I don’t say it’s not so. And I don’t deny it’s not so.’

‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti.

This is the second ground on which some ascetics and brahmins rely when resorting to evasiveness and equivocation.

Idaṁ, bhikkhave, dutiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.

And what is the third ground on which they rely?

Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ?

It’s when some ascetic or brahmin doesn’t truly understand what is skillful and what is unskillful.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṁ kusalan’ti yathābhūtaṁ nappajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ nappajānāti.

They think:

Tassa evaṁ hoti:

‘I don’t truly understand what is skillful and what is unskillful.

‘ahaṁ kho “idaṁ kusalan”ti yathābhūtaṁ nappajānāmi, “idaṁ akusalan”ti yathābhūtaṁ nappajānāmi.

Suppose I were to declare that something was skillful or unskillful.

Ahañce kho pana “idaṁ kusalan”ti yathābhūtaṁ appajānanto “idaṁ akusalan”ti yathābhūtaṁ appajānanto “idaṁ kusalan”ti vā byākareyyaṁ, “idaṁ akusalan”ti vā byākareyyaṁ;

There are clever ascetics and brahmins who are subtle, accomplished in the doctrines of others, hair-splitters. You’d think they live to demolish convictions with their intellect.

santi hi kho samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā, te bhindantā maññe caranti paññāgatena diṭṭhigatāni,

They might pursue, press, and grill me about that.

te maṁ tattha samanuyuñjeyyuṁ samanugāheyyuṁ samanubhāseyyuṁ.

I’d be stumped by such a grilling.

Ye maṁ tattha samanuyuñjeyyuṁ samanugāheyyuṁ samanubhāseyyuṁ, tesāhaṁ na sampāyeyyaṁ.

That would be stressful for me,

Yesāhaṁ na sampāyeyyaṁ, so mamassa vighāto.

and that stress would be an obstacle.’

Yo mamassa vighāto, so mamassa antarāyo’ti.

So from fear and disgust with examination they avoid stating whether something is skillful or unskillful. Whenever they’re asked a question, they resort to evasiveness and equivocation:

Iti so anuyogabhayā anuyogaparijegucchā nevidaṁ kusalanti byākaroti, na panidaṁ akusalanti byākaroti, tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ:

‘I don’t say it’s like this. I don’t say it’s like that. I don’t say it’s otherwise. I don’t say it’s not so. And I don’t deny it’s not so.’

‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti.

This is the third ground on which some ascetics and brahmins rely when resorting to evasiveness and equivocation.

Idaṁ, bhikkhave, tatiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.

And what is the fourth ground on which they rely?

Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ?

It’s when some ascetic or brahmin is dull and stupid.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho.

Because of that, whenever they’re asked a question, they resort to evasiveness and equivocation:

So mandattā momūhattā tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ:

‘Suppose you were to ask me whether there is another world. If I believed there was, I would say so.

‘atthi paro loko’ti iti ce maṁ pucchasi, ‘atthi paro loko’ti iti ce me assa, ‘atthi paro loko’ti iti te naṁ byākareyyaṁ,

But I don’t say it’s like this. I don’t say it’s like that. I don’t say it’s otherwise. I don’t say it’s not so. And I don’t deny it’s not so.

‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti.

Suppose you were to ask me whether there is no other world …

‘Natthi paro loko …pe…

whether there both is and is not another world …

‘atthi ca natthi ca paro loko …pe…

whether there neither is nor is not another world …

‘nevatthi na natthi paro loko …pe…

whether there are beings who are reborn spontaneously …

‘atthi sattā opapātikā …pe…

whether there are not beings who are reborn spontaneously …

‘natthi sattā opapātikā …pe…

whether there both are and are not beings who are reborn spontaneously …

‘atthi ca natthi ca sattā opapātikā …pe…

whether there neither are nor are not beings who are reborn spontaneously …

‘nevatthi na natthi sattā opapātikā …pe…

whether there is fruit and result of good and bad deeds …

‘atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe…

whether there is not fruit and result of good and bad deeds …

‘natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe…

whether there both is and is not fruit and result of good and bad deeds …

‘atthi ca natthi ca sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe…

whether there neither is nor is not fruit and result of good and bad deeds …

‘nevatthi na natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe…

whether a Realized One exists after death …

‘hoti tathāgato paraṁ maraṇā …pe…

whether a Realized One doesn’t exist after death …

‘na hoti tathāgato paraṁ maraṇā …pe…

whether a Realized One both exists and doesn’t exist after death …

‘hoti ca na ca hoti tathāgato paraṁ maraṇā …pe…

whether a Realized One neither exists nor doesn’t exist after death. If I believed there was, I would say so.

‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti ce maṁ pucchasi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti ce me assa, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti iti te naṁ byākareyyaṁ,

But I don’t say it’s like this. I don’t say it’s like that. I don’t say it’s otherwise. I don’t say it’s not so. And I don’t deny it’s not so.’

‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti.

This is the fourth ground on which some ascetics and brahmins rely when resorting to evasiveness and equivocation.

Idaṁ, bhikkhave, catutthaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.

These are the four grounds on which those ascetics and brahmins who are equivocators resort to evasiveness and equivocation whenever they’re asked a question.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi.

Any ascetics and brahmins who resort to equivocation do so on one or other of these four grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ, sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena, natthi ito bahiddhā …

The Realized One understands this …

pe…

And those who genuinely praise the Realized One would rightly speak of these things.

yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

3.1.5. Doctrines of Origination by Chance

3.1.5. Adhiccasamuppannavāda

There are some ascetics and brahmins who theorize about chance. They assert that the self and the cosmos arose by chance on two grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi.

And what are the two grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi?

There are gods named ‘non-percipient beings’.

Santi, bhikkhave, asaññasattā nāma devā.

When perception arises they pass away from that host of gods.

Saññuppādā ca pana te devā tamhā kāyā cavanti.

It’s possible that one of those beings passes away from that host and is reborn in this state of existence.

Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati.

Having done so, they go forth from the lay life to homelessness.

Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.

By dint of keen, resolute, committed, and diligent effort, and right focus, they experience an samādhi of the heart of such a kind that they recollect the arising of perception, but no further.

Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte saññuppādaṁ anussarati, tato paraṁ nānussarati.

They say:

So evamāha:

‘The self and the cosmos arose by chance.

‘adhiccasamuppanno attā ca loko ca.

Why is that?

Taṁ kissa hetu?

Because formerly I didn’t exist. Now, having not been, I’ve sprung into existence.’

Ahañhi pubbe nāhosiṁ, somhi etarahi ahutvā santatāya pariṇato’ti.

This is the first ground on which some ascetics and brahmins rely to assert that the self and the cosmos arose by chance.

Idaṁ, bhikkhave, paṭhamaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti.

And what is the second ground on which they rely?

Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti?

It’s when some ascetic or brahmin relies on logic and inquiry.

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī.

They speak of what they have worked out by logic, following a line of inquiry, expressing their own perspective:

So takkapariyāhataṁ vīmaṁsānucaritaṁ sayampaṭibhānaṁ evamāha:

‘The self and the cosmos arose by chance.’

‘adhiccasamuppanno attā ca loko cā’ti.

This is the second ground on which some ascetics and brahmins rely to assert that the self and the cosmos arose by chance.

Idaṁ, bhikkhave, dutiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti.

These are the two grounds on which those ascetics and brahmins who theorize about chance assert that the self and the cosmos arose by chance.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi.

Any ascetics and brahmins who theorize about chance do so on one or other of these two grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti, sabbe te imeheva dvīhi vatthūhi, etesaṁ vā aññatarena, natthi ito bahiddhā …

The Realized One understands this …

pe…

And those who genuinely praise the Realized One would rightly speak of these things.

yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

These are the eighteen grounds on which those ascetics and brahmins who theorize about the past assert various hypotheses concerning the past.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi.

Any ascetics and brahmins who theorize about the past do so on one or other of these eighteen grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantamārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṁ vā aññatarena, natthi ito bahiddhā.

The Realized One understands this:

Tayidaṁ, bhikkhave, tathāgato pajānāti:

‘If you hold on to and attach to these grounds for views it leads to such and such a destiny in the next life.’

‘ime diṭṭhiṭṭhānā evaṅgahitā evaṁparāmaṭṭhā evaṅgatikā bhavanti evaṁabhisamparāyā’ti.

He understands this, and what goes beyond this. Yet since he does not misapprehend that understanding, he has realized extinguishment within himself.

Tañca tathāgato pajānāti, tato ca uttaritaraṁ pajānāti, tañca pajānanaṁ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā.

Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping.

Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.

These are the dhamma—deep, hard to see, hard to understand, peaceful, sublime, beyond the scope of logic, subtle, comprehensible to the astute—which the Realized One makes known after realizing them with his own insight. And those who genuinely praise the Realized One would rightly speak of these things.

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

Dutiyabhāṇavāro.

3.2. Theories About the Future

3.2. Aparantakappika

There are some ascetics and brahmins who theorize about the future, and assert various hypotheses concerning the future on forty-four grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino, aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi.

And what are the forty-four grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi?

3.2.1. Percipient Life After Death

3.2.1. Saññīvāda

There are some ascetics and brahmins who say there is life after death, and assert that the self lives on after death in a percipient form on sixteen grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi.

And what are the sixteen grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi?

They assert: ‘The self is well and percipient after death, and it is physical …

‘Rūpī attā hoti arogo paraṁ maraṇā saññī’ti naṁ paññapenti.

non-physical …

‘Arūpī attā hoti arogo paraṁ maraṇā saññī’ti naṁ paññapenti.

both physical and non-physical …

‘Rūpī ca arūpī ca attā hoti …pe….

neither physical nor non-physical …

‘Nevarūpī nārūpī attā hoti ….

finite …

‘Antavā attā hoti ….

infinite …

‘Anantavā attā hoti ….

both finite and infinite …

‘Antavā ca anantavā ca attā hoti ….

neither finite nor infinite …

‘Nevantavā nānantavā attā hoti ….

of unified perception …

‘Ekattasaññī attā hoti ….

of diverse perception …

‘Nānattasaññī attā hoti ….

of limited perception …

‘Parittasaññī attā hoti ….

of limitless perception …

‘Appamāṇasaññī attā hoti ….

experiences nothing but happiness …

‘Ekantasukhī attā hoti ….

experiences nothing but suffering …

‘Ekantadukkhī attā hoti ….

experiences both happiness and suffering …

‘Sukhadukkhī attā hoti ….

experiences neither happiness nor suffering.’

‘Adukkhamasukhī attā hoti arogo paraṁ maraṇā saññī’ti naṁ paññapenti.

These are the sixteen grounds on which those ascetics and brahmins assert that the self lives on after death in a percipient form.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi.

Any ascetics and brahmins who assert that the self lives on after death in a percipient form do so on one or other of these sixteen grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti, sabbe te imeheva soḷasahi vatthūhi, etesaṁ vā aññatarena, natthi ito bahiddhā …

The Realized One understands this …

pe…

And those who genuinely praise the Realized One would rightly speak of these things.

yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

3.2.2. Non-Percipient Life After Death

3.2.2. Asaññīvāda

There are some ascetics and brahmins who say there is life after death, and assert that the self lives on after death in a non-percipient form on eight grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi.

And what are the eight grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi?

They assert: ‘The self is well and non-percipient after death, and it is physical …

‘Rūpī attā hoti arogo paraṁ maraṇā asaññī’ti naṁ paññapenti.

non-physical …

‘Arūpī attā hoti arogo paraṁ maraṇā asaññī’ti naṁ paññapenti.

both physical and non-physical …

‘Rūpī ca arūpī ca attā hoti …pe….

neither physical nor non-physical …

‘Nevarūpī nārūpī attā hoti ….

finite …

‘Antavā attā hoti ….

infinite …

‘Anantavā attā hoti ….

both finite and infinite …

‘Antavā ca anantavā ca attā hoti ….

neither finite nor infinite.’

‘Nevantavā nānantavā attā hoti arogo paraṁ maraṇā asaññī’ti naṁ paññapenti.

These are the eight grounds on which those ascetics and brahmins assert that the self lives on after death in a non-percipient form.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi.

Any ascetics and brahmins who assert that the self lives on after death in a non-percipient form do so on one or other of these eight grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṁ vā aññatarena, natthi ito bahiddhā …

The Realized One understands this …

pe…

And those who genuinely praise the Realized One would rightly speak of these things.

yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

3.2.3. Neither Percipient Nor Non-Percipient Life After Death

3.2.3. Nevasaññīnāsaññīvāda

There are some ascetics and brahmins who say there is life after death, and assert that the self lives on after death in a neither percipient nor non-percipient form on eight grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi.

And what are the eight grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi?

They assert: ‘The self is well and neither percipient nor non-percipient after death, and it is physical …

‘Rūpī attā hoti arogo paraṁ maraṇā nevasaññīnāsaññī’ti naṁ paññapenti.

non-physical …

‘Arūpī attā hoti …pe….

both physical and non-physical …

‘Rūpī ca arūpī ca attā hoti ….

neither physical nor non-physical …

‘Nevarūpī nārūpī attā hoti ….

finite …

‘Antavā attā hoti ….

infinite …

‘Anantavā attā hoti ….

both finite and infinite …

‘Antavā ca anantavā ca attā hoti ….

neither finite nor infinite.’

‘Nevantavā nānantavā attā hoti arogo paraṁ maraṇā nevasaññīnāsaññī’ti naṁ paññapenti.

These are the eight grounds on which those ascetics and brahmins assert that the self lives on after death in a neither percipient nor non-percipient form.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi.

Any ascetics and brahmins who assert that the self lives on after death in a neither percipient nor non-percipient form do so on one or other of these eight grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi …

The Realized One understands this …

pe…

And those who genuinely praise the Realized One would rightly speak of these things.

yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

3.2.4. Annihilationism

3.2.4. Ucchedavāda

There are some ascetics and brahmins who are annihilationists. They assert the annihilation, eradication, and obliteration of an existing being on seven grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi.

And what are the seven grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi?

There are some ascetics and brahmins who have this doctrine and view:

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhi:

‘This self is physical, made up of the four primary elements, and produced by mother and father. Since it’s annihilated and destroyed when the body breaks up, and doesn’t exist after death, that’s how this self becomes rightly annihilated.’

‘yato kho, bho, ayaṁ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti.

That is how some assert the annihilation of an existing being.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

But someone else says to them:

Tamañño evamāha:

‘That self of which you speak does exist, I don’t deny it.

‘atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi;

But that’s not how this self becomes rightly annihilated.

no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

There is another self that is divine, physical, sensual, consuming solid food.

Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho.

You don’t know or see that.

Taṁ tvaṁ na jānāsi na passasi.

But I know it and see it.

Tamahaṁ jānāmi passāmi.

Since this self is annihilated and destroyed when the body breaks up, and doesn’t exist after death, that’s how this self becomes rightly annihilated.’

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti.

That is how some assert the annihilation of an existing being.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

But someone else says to them:

Tamañño evamāha:

‘That self of which you speak does exist, I don’t deny it.

‘atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi;

But that’s not how this self becomes rightly annihilated.

no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

There is another self that is divine, physical, mind-made, complete in all its various parts, not deficient in any faculty.

Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo.

You don’t know or see that.

Taṁ tvaṁ na jānāsi na passasi.

But I know it and see it.

Tamahaṁ jānāmi passāmi.

Since this self is annihilated and destroyed when the body breaks up, and doesn’t exist after death, that’s how this self becomes rightly annihilated.’

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti.

That is how some assert the annihilation of an existing being.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

But someone else says to them:

Tamañño evamāha:

‘That self of which you speak does exist, I don’t deny it.

‘atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi;

But that’s not how this self becomes rightly annihilated.

no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

There is another self which has gone totally beyond perceptions of form. With the ending of perceptions of impingement, not focusing on perceptions of diversity, aware that “space is infinite”, it’s reborn in the dimension of infinite space.

Atthi kho, bho, añño attā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā “ananto ākāso”ti ākāsānañcāyatanūpago.

You don’t know or see that.

Taṁ tvaṁ na jānāsi na passasi.

But I know it and see it.

Tamahaṁ jānāmi passāmi.

Since this self is annihilated and destroyed when the body breaks up, and doesn’t exist after death, that’s how this self becomes rightly annihilated.’

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti.

That is how some assert the annihilation of an existing being.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

But someone else says to them:

Tamañño evamāha:

‘That self of which you speak does exist, I don’t deny it.

‘atthi kho, bho, eso attā yaṁ tvaṁ vadesi, neso natthīti vadāmi;

But that’s not how this self becomes rightly annihilated.

no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

There is another self which has gone totally beyond the dimension of infinite space. Aware that “consciousness is infinite”, it’s reborn in the dimension of infinite consciousness.

Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṁ samatikkamma “anantaṁ viññāṇan”ti viññāṇañcāyatanūpago.

You don’t know or see that.

Taṁ tvaṁ na jānāsi na passasi.

But I know it and see it.

Tamahaṁ jānāmi passāmi.

Since this self is annihilated and destroyed when the body breaks up, and doesn’t exist after death, that’s how this self becomes rightly annihilated.’

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti.

That is how some assert the annihilation of an existing being.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

But someone else says to them:

Tamañño evamāha:

‘That self of which you speak does exist, I don’t deny it.

‘atthi kho, bho, so attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi;

But that’s not how this self becomes rightly annihilated.

no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

There is another self that has gone totally beyond the dimension of infinite consciousness. Aware that “there is nothing at all”, it’s been reborn in the dimension of nothingness.

Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṁ samatikkamma “natthi kiñcī”ti ākiñcaññāyatanūpago.

You don’t know or see that.

Taṁ tvaṁ na jānāsi na passasi.

But I know it and see it.

Tamahaṁ jānāmi passāmi.

Since this self is annihilated and destroyed when the body breaks up, and doesn’t exist after death, that’s how this self becomes rightly annihilated.’

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti.

That is how some assert the annihilation of an existing being.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

But someone else says to them:

Tamañño evamāha:

‘That self of which you speak does exist, I don’t deny it.

‘atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi;

But that’s not how this self becomes rightly annihilated.

no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti.

There is another self that has gone totally beyond the dimension of nothingness. Aware that “this is peaceful, this is sublime”, it’s been reborn in the dimension of neither perception nor non-perception.

Atthi kho, bho, añño attā sabbaso ākiñcaññāyatanaṁ samatikkamma “santametaṁ paṇītametan”ti nevasaññānāsaññāyatanūpago.

You don’t know or see that.

Taṁ tvaṁ na jānāsi na passasi.

But I know it and see it.

Tamahaṁ jānāmi passāmi.

Since this self is annihilated and destroyed when the body breaks up, and doesn’t exist after death, that’s how this self becomes rightly annihilated.’

So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti.

That is how some assert the annihilation of an existing being.

Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.

These are the seven grounds on which those ascetics and brahmins assert the annihilation, eradication, and obliteration of an existing being.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi.

Any ascetics and brahmins who assert the annihilation, eradication, and obliteration of an existing being do so on one or other of these seven grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti, sabbe te imeheva sattahi vatthūhi …

The Realized One understands this …

pe…

And those who genuinely praise the Realized One would rightly speak of these things.

yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

3.2.5. Extinguishment in the Present Life

3.2.5. Diṭṭhadhammanibbānavāda

There are some ascetics and brahmins who speak of extinguishment in the present life. They assert the ultimate extinguishment of an existing being in the present life on five grounds.

Santi, bhikkhave, eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi.

And what are the five grounds on which they rely?

Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi?

There are some ascetics and brahmins who have this doctrine and view:

Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhi:

‘When this self amuses itself, supplied and provided with the five kinds of sensual stimulation, that’s how this self attains ultimate extinguishment in the present life.’

‘yato kho, bho, ayaṁ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.

That is how some assert the extinguishment of an existing being in the present life.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

But someone else says to them:

Tamañño evamāha:

‘That self of which you speak does exist, I don’t deny it.

‘atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi;

But that’s not how this self attains ultimate extinguishment in the present life.

no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.

Why is that?

Taṁ kissa hetu?

Because sensual pleasures are anicca, suffering, and perishable. Their decay and perishing give rise to sorrow, lamentation, pain, sadness, and distress.

Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Quite secluded from sensual pleasures, secluded from unskillful qualities, this self enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected. That’s how this self attains ultimate extinguishment in the present life.’

Yato kho, bho, ayaṁ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.

That is how some assert the extinguishment of an existing being in the present life.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

But someone else says to them:

Tamañño evamāha:

‘That self of which you speak does exist, I don’t deny it.

‘atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi;

But that’s not how this self attains ultimate extinguishment in the present life.

no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.

Why is that?

Taṁ kissa hetu?

Because the placing of the mind and the keeping it connected there are coarse.

Yadeva tattha vitakkitaṁ vicāritaṁ, etenetaṁ oḷārikaṁ akkhāyati.

But when the placing of the mind and keeping it connected are stilled, this self enters and remains in the second absorption, which has the rapture and bliss born of samādhi, with internal clarity and confidence, and unified mind, without placing the mind and keeping it connected. That’s how this self attains ultimate extinguishment in the present life.’

Yato kho, bho, ayaṁ attā vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.

That is how some assert the extinguishment of an existing being in the present life.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

But someone else says to them:

Tamañño evamāha:

‘That self of which you speak does exist, I don’t deny it.

‘atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi;

But that’s not how this self attains ultimate extinguishment in the present life.

no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.

Why is that?

Taṁ kissa hetu?

Because the rapture and emotional excitement there are coarse.

Yadeva tattha pītigataṁ cetaso uppilāvitattaṁ, etenetaṁ oḷārikaṁ akkhāyati.

But with the fading away of rapture, this self enters and remains in the third absorption, where it meditates with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, “Equanimous and mindful, one meditates in bliss”. That’s how this self attains ultimate extinguishment in the present life.’

Yato kho, bho, ayaṁ attā pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti “upekkhako satimā sukhavihārī”ti, tatiyaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.

That is how some assert the extinguishment of an existing being in the present life.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

But someone else says to them:

Tamañño evamāha:

‘That self of which you speak does exist, I don’t deny it.

‘atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi;

But that’s not how this self attains ultimate extinguishment in the present life.

no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti.

Why is that?

Taṁ kissa hetu?

Because the bliss and enjoyment there are coarse.

Yadeva tattha sukhamiti cetaso ābhogo, etenetaṁ oḷārikaṁ akkhāyati.

But giving up pleasure and pain, and ending former happiness and sadness, this self enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness. That’s how this self attains ultimate extinguishment in the present life.’

Yato kho, bho, ayaṁ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.

That is how some assert the extinguishment of an existing being in the present life.

Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.

These are the five grounds on which those ascetics and brahmins assert the ultimate extinguishment of an existing being in the present life.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi.

Any ascetics and brahmins who assert the ultimate extinguishment of an existing being in the present life do so on one or other of these five grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti, sabbe te imeheva pañcahi vatthūhi …

The Realized One understands this …

pe…

And those who genuinely praise the Realized One would rightly speak of these things.

yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

These are the forty-four grounds on which those ascetics and brahmins who theorize about the future assert various hypotheses concerning the future.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi.

Any ascetics and brahmins who theorize about the future do so on one or other of these forty-four grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi …

The Realized One understands this …

pe…

And those who genuinely praise the Realized One would rightly speak of these things.

yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

These are the sixty-two grounds on which those ascetics and brahmins who theorize about the past and the future assert various hypotheses concerning the past and the future.

Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi.

Any ascetics and brahmins who theorize about the past or the future do so on one or other of these sixty-two grounds. Outside of this there is none.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṁ vā aññatarena; natthi ito bahiddhā.

The Realized One understands this:

Tayidaṁ, bhikkhave, tathāgato pajānāti:

‘If you hold on to and attach to these grounds for views it leads to such and such a destiny in the next life.’

‘ime diṭṭhiṭṭhānā evaṅgahitā evaṁparāmaṭṭhā evaṅgatikā bhavanti evaṁabhisamparāyā’ti.

He understands this, and what goes beyond this. Yet since he does not misapprehend that understanding, he has realized extinguishment within himself.

Tañca tathāgato pajānāti, tato ca uttaritaraṁ pajānāti, tañca pajānanaṁ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā.

Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping.

Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.

These are the dhamma—deep, hard to see, hard to understand, peaceful, sublime, beyond the scope of logic, subtle, comprehensible to the astute—which the Realized One makes known after realizing them with his own insight. And those who genuinely praise the Realized One would rightly speak of these things.

Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.

4. The Grounds For Assertions About the Self and the Cosmos

4. Attālokapaññattivatthu

4.1. Anxiety and Evasiveness

4.1. Paritassitavipphanditavāra

Now, these things are only the feeling of those who do not know or see, the agitation and evasiveness of those under the sway of craving. Namely, when those ascetics and brahmins assert that the self and the cosmos are eternal on four grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

partially eternal on four grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

finite or infinite on four grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

or they resort to equivocation on four grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

or they assert that the self and the cosmos arose by chance on two grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

they theorize about the past on these eighteen grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

or they assert that the self lives on after death in a percipient form on sixteen grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

or that the self lives on after death in a non-percipient form on eight grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

or that the self lives on after death in a neither percipient nor non-percipient form on eight grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

or they assert the annihilation of an existing being on seven grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

or they assert the ultimate extinguishment of an existing being in the present life on five grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

they theorize about the future on these forty-four grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

When those ascetics and brahmins theorize about the past and the future on these sixty-two grounds, these things are only the feeling of those who do not know or see, the agitation and evasiveness of those under the sway of craving.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.

4.2. Conditioned by Contact

4.2. Phassapaccayāvāra

Now, these things are conditioned by contact. Namely, when those ascetics and brahmins assert that the self and the cosmos are eternal on four grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi phassapaccayā.

partially eternal on four grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi phassapaccayā.

finite or infinite on four grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi, tadapi phassapaccayā.

or they resort to equivocation on four grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi, tadapi phassapaccayā.

or they assert that the self and the cosmos arose by chance on two grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi phassapaccayā.

they theorize about the past on these eighteen grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.

or they assert that the self lives on after death in a percipient form on sixteen grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi, tadapi phassapaccayā.

or that the self lives on after death in a non-percipient form on eight grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi phassapaccayā.

or that the self lives on after death in a neither percipient nor non-percipient form on eight grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi phassapaccayā.

or they assert the annihilation of an existing being on seven grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi, tadapi phassapaccayā.

or they assert the ultimate extinguishment of an existing being in the present life on five grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, tadapi phassapaccayā.

they theorize about the future on these forty-four grounds …

Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi phassapaccayā.

When those ascetics and brahmins theorize about the past and the future on these sixty-two grounds, that too is conditioned by contact.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.

4.3. Not Possible

4.3. Netaṁṭhānaṁvijjativāra

Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

Now, when those ascetics and brahmins theorize about the past and the future on these sixty-two grounds, it is not possible that they should experience these things without contact.

Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.

4.4. Dependent Origination

4.4. Diṭṭhigatikādhiṭṭhānavaṭṭakathā

Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi, yepi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā …pe…

yepi te samaṇabrāhmaṇā antānantikā …

yepi te samaṇabrāhmaṇā amarāvikkhepikā …

yepi te samaṇabrāhmaṇā adhiccasamuppannikā …

yepi te samaṇabrāhmaṇā pubbantakappikā …

yepi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā …

yepi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā …

yepi te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā …

yepi te samaṇabrāhmaṇā ucchedavādā …

yepi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā …

yepi te samaṇabrāhmaṇā aparantakappikā …

Now, when those ascetics and brahmins theorize about the past and the future on these sixty-two grounds, all of them experience this by repeated contact through the six fields of contact. Their feeling is a condition for craving. Craving is a condition for grasping. Grasping is a condition for continued existence. Continued existence is a condition for rebirth. Rebirth is a condition for old age and death, sorrow, lamentation, pain, sadness, and distress to come to be.

yepi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṁvedenti tesaṁ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.

5. The End of the Round

5. Vivaṭṭakathādi

When a bhikkhu truly understands the six fields of contacts’ origin, ending, gratification, drawback, and escape, they understand what lies beyond all these things.

Yato kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, ayaṁ imehi sabbeheva uttaritaraṁ pajānāti.

All of these ascetics and brahmins who theorize about the past or the future are trapped in the net of these sixty-two grounds, so that wherever they emerge they are caught and trapped in this very net.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā, ettha sitāva ummujjamānā ummujjanti, ettha pariyāpannā antojālīkatāva ummujjamānā ummujjanti.

Suppose a deft fisherman or his apprentice were to cast a fine-meshed net over a small pond. They’d think: ‘Any sizable creatures in this pond will be trapped in the net. Wherever they emerge they are caught and trapped in this very net.’

Seyyathāpi, bhikkhave, dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaṁ udakadahaṁ otthareyya. Tassa evamassa: ‘ye kho keci imasmiṁ udakadahe oḷārikā pāṇā, sabbe te antojālīkatā. Ettha sitāva ummujjamānā ummujjanti; ettha pariyāpannā antojālīkatāva ummujjamānā ummujjantī’ti;

In the same way, all of these ascetics and brahmins who theorize about the past or the future are trapped in the net of these sixty-two grounds, so that wherever they emerge they are caught and trapped in this very net.

evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitāva ummujjamānā ummujjanti, ettha pariyāpannā antojālīkatāva ummujjamānā ummujjanti.

The Realized One’s body remains, but his conduit to rebirth has been cut off.

Ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo tiṭṭhati.

As long as his body remains he will be seen by gods and humans.

Yāvassa kāyo ṭhassati, tāva naṁ dakkhanti devamanussā.

But when his body breaks up, after life has ended, gods and humans will see him no more.

Kāyassa bhedā uddhaṁ jīvitapariyādānā na naṁ dakkhanti devamanussā.

When the stalk of a bunch of mangoes is cut, all the mangoes attached to the stalk will follow along.

Seyyathāpi, bhikkhave, ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibandhāni, sabbāni tāni tadanvayāni bhavanti;

In the same way, the Realized One’s body remains, but his conduit to rebirth has been cut off.

evameva kho, bhikkhave, ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati,

As long as his body remains he will be seen by gods and humans.

yāvassa kāyo ṭhassati, tāva naṁ dakkhanti devamanussā,

But when his body breaks up, after life has ended, gods and humans will see him no more.”

kāyassa bhedā uddhaṁ jīvitapariyādānā na naṁ dakkhanti devamanussā”ti.

When he had spoken, Venerable Ānanda said to the Buddha,

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca:

“It’s incredible, sir, it’s amazing! What is the name of this exposition of the teaching?”

“acchariyaṁ, bhante, abbhutaṁ, bhante, ko nāmo ayaṁ, bhante, dhammapariyāyo”ti?

“Well, then, Ānanda, you may remember this exposition of the teaching as ‘The Net of Meaning’, or else ‘The Net of the Teaching’, or else ‘The Prime Net’, or else ‘The Net of Views’, or else ‘The Supreme Victory in Battle’.”

“Tasmātiha tvaṁ, ānanda, imaṁ dhammapariyāyaṁ atthajālantipi naṁ dhārehi, dhammajālantipi naṁ dhārehi, brahmajālantipi naṁ dhārehi, diṭṭhijālantipi naṁ dhārehi, anuttaro saṅgāmavijayotipi naṁ dhārehī”ti.

That is what the Buddha said.

Idamavoca bhagavā.

Satisfied, the bhikkhū were happy with what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

And while this discourse was being spoken, the galaxy shook.

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne dasasahassī lokadhātu akampitthāti.

 

Summary by Bhikkhu Bodhi

Brahmajāla Sutta: The Supreme Net (What the Teaching is Not). The monks observe the wanderer Suppiya arguing with his pupil about the merits of the Buddha, his doctrine (Dhamma) and the order (Saṅgha). The Buddha tells them not to be affected by either praise or blame of the teaching, and declares that the ‘worldling’ will praise him for superficial reasons and not for the essence of his teaching. He lists sixty-two different types of wrong view, all of which are based on contact of the six sense-bases and their objects. Contact conditions craving, which in turn leads to clinging, to (re)becoming, to birth, to aging and death and all manner of suffering. But the Tathāgata (the Buddha) has gone beyond these things, and all sixty-two wrong views are trapped in his net.