Dhammacakkappavattana Sutta Text

<< Click to Display Table of Contents >>

Navigation:  Sutta Interpretations > Dhammacakkappavattana Sutta > Dhammacakkappavattana Sutta – Introduction >

Dhammacakkappavattana Sutta Text

Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye. Tatra kho

Bhagavā pancavaggiye bhikkhū āmantesi—

 

1. Dve me’, bhikkhave, antā pabbajitena na sevitabbā :

Katame dve:

i. Yo cāyaṁ kāmesu kāmasukhallikānuyogo —hīno, gammo, pothujjaniko, anariyo.

anatthasanhito

ii. Yo cāyaṁ attakilamathānuyogo —dukkho, anariyo anatthasanhito ,

 

ete te, bhikkhave, ubho ante anupagamma majjhimā paipadā Tathāgatena

abhisambuddhā cakkhukaraṇī, ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya,

nibbānāya sanvaṭṭati.

 

2. Katama ca sā, bhikkhave, majjhimā paṭipadā Tathāgatena

abhisambuddhā—cakkhukaraṇī ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya,

nibbānāya sanvaṭṭati?

 

Ayam’eva ariyo aṭṭhaṅgiko maggo —seyyathidan:— Sammā diṭṭhi, sammā saṅkappo,

sammā vācā, sammā kammanto, sammā ājīvo, sammā vāyāmo, sammā sati, sammā

samādhi.

 

Ayan kho sā, bhikkhave, majjhimā paṭipadā Tathāgatena

abhisambuddhā—cakkhukaraṇī, ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya,

nibbānāya sanvaṭṭati.

 

3. Idan kho pana, bhikkhave, dukkhan ariya saccan: — Jāti’pi dukkhā, jarā’pi dukkhā,

vyādhi’pi dukkho, maraṇam’pi dukkhan, appiyehi sampayogo dukkho, piyehi vippayogo

dukkho, yamp’icchan na labhati tam’pi dukkhan, saṅkhittena pañcupadānakkhandhā

dukkhā.

 

Idan kho pana, bhikkhave, dukkhasamudayan ariya saccan: Yāyan taṇhā

ponobhavikā nandirāgasahagatā tatratatrābhinandinī—seyyathidan:— kāmataṇhā,

bhavataṇhā, vibhavataṇhā.

 

Idan kho pana, bhikkhave, dukkhanirodhan ariya saccan: Yo tassā yeva taṇhāya

asesavirāganirodho, chāgo, paṭinissaggo, mutti, anālayo.

 

ldan kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariya saccan: — Ayameva

ariyo aṭṭhaṅgiko maggo—seyyathidan:—sammā diṭṭhi, sammā saṅkappo, sammā vācā,

sammā kammanto, sammā ājīvo, sammā vāyāmo, sammā sati, sammā samādhi.

 

4. (i) Idan dukkhan ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu

cakkhun udapādi, ñāṇan udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

(ii) Tan kho pan’idan dukkhan ariyasaccan pariññeyyan’ti me, bhikkhave, pubbe

ananussutesu dhammesu cakkhun udapādi, ñāṇan udapādi, paññā, udapādi, vijjā

udapādi, āloko udapādi.

(iii) Tan kho pan’idaṁ dukkhan ariyasaccan pariññātan’ti me, bhikkhave, pubbe

ananussutesu dhammesu cakkhun udapādi, ñāṇan udapādi, paññā udapādi, vijjā

udapādi, āloko udapādi.

 

5. (i) Idan dukkhasamudayan ariyasaccan’ti me, bhikkhave, pubbe ananussutesu

dhammesu cakkhun udapādi, ñāṇan udapādi, paññā udapādi, vijjā udapādi, āloko

udapādi.

(ii) Tan kho pan’idan dukkhasamudayan ariya saccan pahātabban’ti me, bhikkhave,

pubbe ananussutesu dhammesu cakkhun udapādi, ñāṇan udapādi, paññā

udapādi, vijjā udapādi, āloko udapādi.

(iii) Tan kho pan’idaṁ, dukkhasamudayan ariyasaccan pahīnan’ti me, bhikkhave,

pubbe ananussutesu dhammesu cakkhun udapādi, ñāṇan udapādi, paññā

udapādi, vijjā udapādi, āloko udapādi.

 

6. (i) Idaṁ dukkhanirodhan ariyasaccan’ti me, bhikkhave, pubbe ananussutesu

dhammesu cakkhun udapādi, ñāṇan udapādi, paññā udapādi, vijjā udapādi, āloko

udapādi.

(ii) Tan kho pan’idan dukkhanirodhan ariyasaccan sacchikātabban’ti me, bhikkhave,

pubbe ananussutesu dhammesu cakkhun udapādi, ñāṇan udapādi, paññā

udapādi, vijjā udapādi, āloko udapādi.

(iii) Tan kho pan’idan dukkhanirodhan ariyasaccan sacchikatan’ti me, bhikkhave,

pubbe ananussutesu dhammesu cakkhun udapādi, ñāṇan udapādi, paññā

udapādi, vijjā udapādi, āloko udapādi.

 

7. (i) Idaṁ dukkha nirodhagāmini paṭipadā ariyasaccan’ti me, bhikkhave, p ubbe

ananussutesu dhammesu cakkhun udapādi, ñāṇan udapādi, paññā udapādi, vijjā

udapādi, āloko udapādi.

(ii) Tan kho pan’idan dukkha nirodhagāminī paṭipāda ariya saccan bhāvetabban’ti me,

bhikkhave, pubbe ananussutesu dhammesu cakkhun udapādi, ñāṇan udapādi,

paññā udapādi, vijjā udapādi, āloko udapādi.

(iii) Tan kho pan’idan, dukkha nirodhagāminī paṭipadā ariyasaccaṁ bhāvitan’ti me,

bhikkhave, pubbe ananussutesu dhammesu cakkhun udapādi, ñāṇan udapādi,

paññā udapādi, vijjā udapādi, āloko udapādi.

 

8. Yāvakīvañca

me, bhikkhave, imesu chatūsu ariyasaccesu evaṁ tiparivaṭṭan

dvādasākāran yathābhutan ñāṇadassanan na suvisuddhaṁ ahosi, neva tāv’āhan,

bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya

sadevamanussāya anuttaran sammā sambodhin abhisambuddho paccaññāsin.

 

Yato ca kho me, bhikkhave, imesu chatūsu ariyasaccesu evaṁ tiparivaṭṭan

dvādasākāran yathābhūtan ñāṇadassanan suvisuddhan ahosi, ath’āham, bhikkhave,

sadevake loke samārake sabrāhmaniyā pajāya sadevamanussāya anuttaran sammā

sambodhin abhisambuddho paccaññāsin.

 

añ ca pana me dassanan udapādi, akuppā me chetovimutti a yaṁantimā jāti,

natthi’ dāni punabbhavo’ti.

 

Ida ma vo ca Bhagavā. Attamanā pañcavaggiyā bhikkhū Bhagavato bhāsitaṁ

abhinandun’ti.

 

9. Imasmiñca pana veyyākaraṇasmin bhaññamāne āyasmato Koṇḍaññassa virajan

vītamalan dhammacakkhun udapādi yan kiñci samudayadhamman sabban tan

nirodhadhamman’ti.

 

10. Pavattite ca pana Bhagavatā dhammacakke bhummā devā sadda manussāvesun:

Etan Bhagavatā Bārāasiyan Isipatane Migadāye anuttaran dhammacakkan

pavattitan appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā

brahmunā vā kenaci vā lokasmin’ti.

 

11. Bhummānan devānan saddam sutvā Cātummahārājikā devā sadda manussāvesun.

Etaṁ Bhagavatā Bārāṇasiyaṁ Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Cātummahārājikānan devānan saddam sutvā Tāvatinsā devā sadda manussāvesun

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Tāvatinsānan devānan saddam sutvā Yāmā devā sadda manussāvesun

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Yamanan devanan saddam sutva Tusitā devā sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Tusitanan devanan saddam sutva Nimmānaratī deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Nimmanratinan devanan saddam sutva Paranimmitavasavattī devā sadda

manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Paranimmitavasavattīnan devānan saddam sutva Brahma Parisajja deva sadda

manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Brahma Parisajjanan devanan saddam sutva Brahma Purohita deva sadda

manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Brahma Purohitanan devanan saddam sutva Mahā Brahma deva sadda

manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Mahā Brahmanan devanan saddam sutva Parittabha deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Parittabhanan devanan saddam sutva Appamanabha deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Appamanabhanan devanan saddam sutva Abhassara deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Abhassaranan devanan saddam sutva Paritta Subha deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Paritta Subhanan devanan saddam sutva Appamana Subha deva sadda

manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Appamana Subhanan devanan saddam sutva Subha kinhaka deva sadda

manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Subha kinhakanan devanan saddam sutva Vehappala deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Vehappalanan devanan saddam sutva Aviha deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Avihanan devanan saddam sutva Atappa deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Atappanan devanan saddam sutva Sudassa deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Sudassanan devanan saddam sutva Sudassi deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

Sudassinan devanan saddam sutva Akanittakha deva sadda manussāvesun.

Etan Bhagavatā Bārāṇasiyan Isipatane Migadāye anuttaran dhammacakkan pavattitan

appativattiyan samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci

vā lokasmin’ti.

 

12. Itiha tenakkhaṇena tena muhuttena yāva brahmalokā saddo abbhūggañchi. Ayañca

dasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Appamāṇo cā uḷāro

obhāso loke pāturahosi. Atikkamma devānaṁ devānubhāvan ti.

 

13. Atha kho Bhagavā udānan udānesi: — Aññāsi vata bho Kondañño, aññāsi vata

bho Koṇḍañño’ti. Iti h’idaṁ āyasmato Koṇḍaññassa Aññā Kondañño tve’va nāman

ahosi’ti.

 

End of Dhammacakkappavattana Sutta