AN 10.224 Untitled Discourse on Forty Qualities – ~

<< Click to Display Table of Contents >>

Navigation:  AN 10 The Book of the Tens – Dasakanipāta >

AN 10.224 Untitled Discourse on Forty Qualities – ~

Numbered Discourses 10.224 – Aṅguttara Nikāya 10

22. Similarity – 22. Sāmaññavagga

AN 10.224 Untitled Discourse on Forty Qualities – ~

 

1.1

“Someone with forty qualities is cast down to hell.

“Cattārīsāya, bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

1.2

What forty?

Katamehi cattārīsāya?

1.3

They kill living creatures, steal, and commit sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. They’re covetous, malicious, with wrong view. They encourage others to do these things. They approve of these things. And they praise these things.

Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti, pāṇātipātassa ca vaṇṇaṁ bhāsati;

1.4

attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti, adinnādānassa ca vaṇṇaṁ bhāsati;

1.5

attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti, kāmesumicchācārassa ca vaṇṇaṁ bhāsati;

1.6

attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṁ bhāsati;

1.7

attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti, pisuṇāya vācāya ca samanuñño hoti, pisuṇāya vācāya ca vaṇṇaṁ bhāsati;

1.8

attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti, pharusāya vācāya ca vaṇṇaṁ bhāsati;

1.9

attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṁ bhāsati;

1.10

attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti, abhijjhāya ca vaṇṇaṁ bhāsati;

1.11

attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti, byāpādassa ca vaṇṇaṁ bhāsati;

1.12

attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti, micchādiṭṭhiyā ca vaṇṇaṁ bhāsati—

1.13

Someone with these forty qualities is cast down to hell.

imehi kho, bhikkhave, cattārīsāya dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

2.1

Someone with forty qualities is raised up to heaven.

Cattārīsāya, bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.

2.2

What forty?

Katamehi cattārīsāya?

2.3

They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view. They encourage others to do these things. They approve of these things. And they praise these things.

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṁ bhāsati;

2.4

attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṁ bhāsati;

2.5

attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṁ bhāsati;

2.6

attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṁ bhāsati;

2.7

attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti, pisuṇāya vācāya veramaṇiyā ca vaṇṇaṁ bhāsati;

2.8

attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā ca samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṁ bhāsati;

2.9

attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṁ bhāsati;

2.10

attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṁ bhāsati;

2.11

attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti, abyāpādassa ca vaṇṇaṁ bhāsati;

2.12

attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṁ bhāsati—

2.13

Someone with these forty qualities is raised up to heaven.”

imehi kho, bhikkhave, cattārīsāya dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge”ti.