AN 10.223 Untitled Discourse on Thirty Qualities – ~

<< Click to Display Table of Contents >>

Navigation:  AN 10 The Book of the Tens – Dasakanipāta >

AN 10.223 Untitled Discourse on Thirty Qualities – ~

Numbered Discourses 10.223 – Aṅguttara Nikāya 10

22. Similarity – 22. Sāmaññavagga

AN 10.223 Untitled Discourse on Thirty Qualities – ~

 

1.1

“Someone with thirty qualities is cast down to hell.

“Tiṁsāya, bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

1.2

What thirty?

Katamehi tiṁsāya?

1.3

They kill living creatures, steal, and commit sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. They’re covetous, malicious, with wrong view. They encourage others to do these things. And they approve of these things.

Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti;

1.4

attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti;

1.5

attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti;

1.6

attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti;

1.7

attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti, pisuṇāya vācāya ca samanuñño hoti;

1.8

attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti;

1.9

attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti;

1.10

attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti;

1.11

attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti;

1.12

attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti—

1.13

Someone with these thirty qualities is cast down to hell.

imehi kho, bhikkhave, tiṁsāya dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

2.1

Someone with thirty qualities is raised up to heaven.

Tiṁsāya, bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.

2.2

What thirty?

Katamehi tiṁsāya?

2.3

They don’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. They’re contented, kind-hearted, with right view. They encourage others to do these things. And they approve of these things.

Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti;

2.4

attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti;

2.5

attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti;

2.6

attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti;

2.7

attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti;

2.8

attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti;

2.9

attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti;

2.10

attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti;

2.11

attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti;

2.12

attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti—

2.13

Someone with these thirty qualities is raised up to heaven.”

imehi kho, bhikkhave, tiṁsāya dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge”ti.