AN 10.87 Disciplinary Issues – Nappiyasutta

<< Click to Display Table of Contents >>

Navigation:  AN 10 The Book of the Tens – Dasakanipāta >

AN 10.87 Disciplinary Issues – Nappiyasutta

Numbered Discourses 10.87 – Aṅguttara Nikāya 10.87

9. Senior Bhikkhū9. Theravagga

AN 10.87 Disciplinary Issues – Nappiyasutta

 

1.1

There the Buddha addressed the bhikkhū concerning the bhikkhu Kalandaka:

Tatra kho bhagavā kālaṅkataṁ bhikkhuṁ ārabbha bhikkhū āmantesi:

1.2

Bhikkhū!”

“bhikkhavo”ti.

1.3

“Venerable sir,” they replied.

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.

1.4

The Buddha said this:

Bhagavā etadavoca:

2.1

“Firstly, a bhikkhu raises disciplinary issues and doesn’t praise the settlement of disciplinary issues.

“Idha, bhikkhave, bhikkhu adhikaraṇiko hoti, adhikaraṇasamathassa na vaṇṇavādī.

2.2

This quality doesn’t conduce to fondness, respect, esteem, harmony, and unity.

Yampi, bhikkhave, bhikkhu adhikaraṇiko hoti adhikaraṇasamathassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

3.1

Furthermore, a bhikkhu doesn’t want to train, and doesn’t praise taking up the training. …

Puna caparaṁ, bhikkhave, bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī.

3.2

Yampi, bhikkhave, bhikkhu na sikkhākāmo hoti sikkhāsamādānassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

4.1

Furthermore, a bhikkhu has bad desires, and doesn’t praise getting rid of desires. …

Puna caparaṁ, bhikkhave, bhikkhu pāpiccho hoti, icchāvinayassa na vaṇṇavādī.

4.2

Yampi, bhikkhave, bhikkhu pāpiccho hoti icchāvinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

5.1

Furthermore, a bhikkhu is irritable, and doesn’t praise getting rid of anger. …

Puna caparaṁ, bhikkhave, bhikkhu kodhano hoti, kodhavinayassa na vaṇṇavādī.

5.2

Yampi, bhikkhave, bhikkhu kodhano hoti kodhavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

6.1

Furthermore, a bhikkhu denigrates others, and doesn’t praise getting rid of denigration. …

Puna caparaṁ, bhikkhave, bhikkhu makkhī hoti, makkhavinayassa na vaṇṇavādī.

6.2

Yampi, bhikkhave, bhikkhu makkhī hoti makkhavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

7.1

Furthermore, a bhikkhu is devious, and doesn’t praise getting rid of deviousness. …

Puna caparaṁ, bhikkhave, bhikkhu saṭho hoti, sāṭheyyavinayassa na vaṇṇavādī.

7.2

Yampi, bhikkhave, bhikkhu saṭho hoti sāṭheyyavinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

8.1

Furthermore, a bhikkhu is deceitful, and doesn’t praise getting rid of deceitfulness. …

Puna caparaṁ, bhikkhave, bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī.

8.2

Yampi, bhikkhave, bhikkhu māyāvī hoti māyāvinayassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

9.1

Furthermore, a bhikkhu doesn’t pay attention to the teachings, and doesn’t praise attending to the teachings. …

Puna caparaṁ, bhikkhave, bhikkhu dhammānaṁ na nisāmakajātiko hoti, dhammanisantiyā na vaṇṇavādī.

9.2

Yampi, bhikkhave, bhikkhu dhammānaṁ na nisāmakajātiko hoti dhammanisantiyā na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

10.1

Furthermore, a bhikkhu is not in retreat, and doesn’t praise retreat. …

Puna caparaṁ, bhikkhave, bhikkhu na paṭisallīno hoti, paṭisallānassa na vaṇṇavādī.

10.2

Yampi, bhikkhave, bhikkhu na paṭisallīno hoti paṭisallānassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

11.1

Furthermore, a bhikkhu is inhospitable to their spiritual companions, and doesn’t praise hospitality.

Puna caparaṁ, bhikkhave, bhikkhu sabrahmacārīnaṁ na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī.

11.2

This quality doesn’t conduce to fondness, respect, esteem, harmony, and unity.

Yampi, bhikkhave, bhikkhu sabrahmacārīnaṁ na paṭisanthārako hoti paṭisanthārakassa na vaṇṇavādī, ayampi dhammo na piyatāya na garutāya na bhāvanāya na sāmaññāya na ekībhāvāya saṁvattati.

12.1

Even though a bhikkhu such as this might wish:

Evarūpassa, bhikkhave, bhikkhuno kiñcāpi evaṁ icchā uppajjeyya:

12.2

‘If only my spiritual companions would honor, respect, esteem, and venerate me!’ Still they don’t honor, respect, esteem, and venerate them.

‘aho vata maṁ sabrahmacārī sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti, atha kho naṁ sabrahmacārī na ceva sakkaronti na garuṁ karonti na mānenti na pūjenti.

12.3

Why is that?

Taṁ kissa hetu?

12.4

Because their sensible spiritual companions see that they haven’t given up those bad unskillful qualities.

Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti.

13.1

Suppose a wild colt was to wish:

Seyyathāpi, bhikkhave, assakhaḷuṅkassa kiñcāpi evaṁ icchā uppajjeyya:

13.2

‘If only the humans would put me in a thoroughbred’s place, feed me a thoroughbred’s food, and give me a thoroughbred’s grooming.’ Still the humans wouldn’t put them in a thoroughbred’s place, feed them a thoroughbred’s food, or give them a thoroughbred’s grooming.

‘aho vata maṁ manussā ājānīyaṭṭhāne ṭhapeyyuṁ, ājānīyabhojanañca bhojeyyuṁ, ājānīyaparimajjanañca parimajjeyyun’ti, atha kho naṁ manussā na ceva ājānīyaṭṭhāne ṭhapenti na ca ājānīyabhojanaṁ bhojenti na ca ājānīyaparimajjanaṁ parimajjanti.

13.3

Why is that?

Taṁ kissa hetu?

13.4

Because sensible humans see that they haven’t given up their tricks, bluffs, ruses, and feints.

Tathāhissa, bhikkhave, viññū manussā tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni appahīnāni samanupassanti.

13.5

In the same way, even though a bhikkhu such as this might wish:

Evamevaṁ kho, bhikkhave, evarūpassa bhikkhuno kiñcāpi evaṁ icchā uppajjeyya:

13.6

‘If only my spiritual companions would honor, respect, esteem, and venerate me!’ Still they don’t honor, respect, esteem, and venerate them.

‘aho vata maṁ sabrahmacārī sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti, atha kho naṁ sabrahmacārī na ceva sakkaronti na garuṁ karonti na mānenti na pūjenti.

13.7

Why is that?

Taṁ kissa hetu?

13.8

Because their sensible spiritual companions see that they haven’t given up those bad unskillful qualities.

Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti.

14.1

Next, a bhikkhu doesn’t raise disciplinary issues and praises the settlement of disciplinary issues.

Idha pana, bhikkhave, bhikkhu na adhikaraṇiko hoti, adhikaraṇasamathassa vaṇṇavādī.

14.2

This quality conduces to fondness, respect, esteem, harmony, and unity.

Yampi, bhikkhave, bhikkhu na adhikaraṇiko hoti adhikaraṇasamathassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.

15.1

Furthermore, a bhikkhu wants to train, and praises taking up the training. …

Puna caparaṁ, bhikkhave, bhikkhu sikkhākāmo hoti, sikkhāsamādānassa vaṇṇavādī.

15.2

Yampi, bhikkhave, bhikkhu sikkhākāmo hoti sikkhāsamādānassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.

16.1

Furthermore, a bhikkhu has few desires, and praises getting rid of desires. …

Puna caparaṁ, bhikkhave, bhikkhu appiccho hoti, icchāvinayassa vaṇṇavādī.

16.2

Yampi, bhikkhave, bhikkhu appiccho hoti icchāvinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

17.1

Furthermore, a bhikkhu is not irritable, and praises getting rid of anger. …

Puna caparaṁ, bhikkhave, bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī.

17.2

Yampi, bhikkhave, bhikkhu akkodhano hoti kodhavinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

18.1

Furthermore, a bhikkhu doesn’t denigrate others, and praises getting rid of denigration. …

Puna caparaṁ, bhikkhave, bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī.

18.2

Yampi, bhikkhave, bhikkhu amakkhī hoti makkhavinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

19.1

Furthermore, a bhikkhu isn’t devious, and praises getting rid of deviousness. …

Puna caparaṁ, bhikkhave, bhikkhu asaṭho hoti, sāṭheyyavinayassa vaṇṇavādī.

19.2

Yampi, bhikkhave, bhikkhu asaṭho hoti sāṭheyyavinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

20.1

Furthermore, a bhikkhu isn’t deceitful, and praises getting rid of deceitfulness. …

Puna caparaṁ, bhikkhave, bhikkhu amāyāvī hoti, māyāvinayassa vaṇṇavādī.

20.2

Yampi, bhikkhave, bhikkhu amāyāvī hoti māyāvinayassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

21.1

Furthermore, a bhikkhu pays attention to the teachings, and praises attending to the teachings. …

Puna caparaṁ, bhikkhave, bhikkhu dhammānaṁ nisāmakajātiko hoti, dhammanisantiyā vaṇṇavādī.

21.2

Yampi, bhikkhave, bhikkhu dhammānaṁ nisāmakajātiko hoti dhammanisantiyā vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

22.1

Furthermore, a bhikkhu is in retreat, and praises retreat. …

Puna caparaṁ, bhikkhave, bhikkhu paṭisallīno hoti, paṭisallānassa vaṇṇavādī.

22.2

Yampi, bhikkhave, bhikkhu paṭisallīno hoti paṭisallānassa vaṇṇavādī, ayampi dhammo …pe… ekībhāvāya saṁvattati.

23.1

Furthermore, a bhikkhu is hospitable to their spiritual companions, and praises hospitality.

Puna caparaṁ, bhikkhave, bhikkhu sabrahmacārīnaṁ paṭisanthārako hoti, paṭisanthārakassa vaṇṇavādī.

23.2

This quality conduces to fondness, respect, esteem, harmony, and unity.

Yampi, bhikkhave, bhikkhu sabrahmacārīnaṁ paṭisanthārako hoti paṭisanthārakassa vaṇṇavādī, ayampi dhammo piyatāya garutāya bhāvanāya sāmaññāya ekībhāvāya saṁvattati.

24.1

Even though a bhikkhu such as this might never wish:

Evarūpassa, bhikkhave, bhikkhuno kiñcāpi na evaṁ icchā uppajjeyya:

24.2

‘If only my spiritual companions would honor, respect, esteem, and venerate me!’ Still they honor, respect, esteem, and venerate them.

‘aho vata maṁ sabrahmacārī sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti, atha kho naṁ sabrahmacārī sakkaronti garuṁ karonti mānenti pūjenti.

24.3

Why is that?

Taṁ kissa hetu?

24.4

Because their sensible spiritual companions see that they’ve given up those bad unskillful qualities.

Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme pahīne samanupassanti.

25.1

Suppose a fine thoroughbred never wished:

Seyyathāpi, bhikkhave, bhaddassa assājānīyassa kiñcāpi na evaṁ icchā uppajjeyya:

25.2

‘If only the humans would put me in a thoroughbred’s place, feed me a thoroughbred’s food, and give me a thoroughbred’s grooming.’ Still the humans would put them in a thoroughbred’s place, feed them a thoroughbred’s food, and give them a thoroughbred’s grooming.

‘aho vata maṁ manussā ājānīyaṭṭhāne ṭhapeyyuṁ, ājānīyabhojanañca bhojeyyuṁ, ājānīyaparimajjanañca parimajjeyyun’ti, atha kho naṁ manussā ājānīyaṭṭhāne ca ṭhapenti ājānīyabhojanañca bhojenti ājānīyaparimajjanañca parimajjanti.

25.3

Why is that?

Taṁ kissa hetu?

25.4

Because sensible humans see that they’ve given up their tricks, bluffs, ruses, and feints.

Tathāhissa, bhikkhave, viññū manussā tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni pahīnāni samanupassanti.

26.1

In the same way, even though a bhikkhu such as this might never wish:

Evamevaṁ kho, bhikkhave, evarūpassa bhikkhuno kiñcāpi na evaṁ icchā uppajjeyya:

26.2

‘If only my spiritual companions would honor, respect, esteem, and venerate me!’ Still they honor, respect, esteem, and venerate them.

‘aho vata maṁ sabrahmacārī sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti, atha kho naṁ sabrahmacārī sakkaronti garuṁ karonti mānenti pūjenti.

26.3

Why is that?

Taṁ kissa hetu?

26.4

Because their sensible spiritual companions see that they’ve given up those bad unskillful qualities.”

Tathāhissa, bhikkhave, viññū sabrahmacārī te pāpake akusale dhamme pahīne samanupassantī”ti.

26.5

Sattamaṁ.