AN 10.84 Declaration – Byākaraṇasutta

<< Click to Display Table of Contents >>

Navigation:  AN 10 The Book of the Tens – Dasakanipāta >

AN 10.84 Declaration – Byākaraṇasutta

Numbered Discourses 10.84 – Aṅguttara Nikāya 10.84

9. Senior Bhikkhū9. Theravagga

AN 10.84 Declaration – Byākaraṇasutta

 

1.1

There Venerable Mahāmoggallāna addressed the bhikkhū:

Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:

1.2

“Reverends, bhikkhū!”

“āvuso bhikkhave”ti.

1.3

“Reverend,” they replied.

“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.

1.4

Venerable Mahāmoggallāna said this:

Āyasmā mahāmoggallāno etadavoca:

2.1

“Take a bhikkhu who declares enlightenment:

“Idhāvuso, bhikkhu aññaṁ byākaroti:

2.2

‘I understand: “Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.”’

‘khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmī’ti.

2.3

They’re pursued, pressed, and grilled by the Realized One, or by one of his disciples who has the absorptions, and is skilled in attainments, in the minds of others, and in the ways of another’s mind.

Tamenaṁ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati.

2.4

Grilled in this way they get stuck or lose their way. They fall to ruin and disaster.

So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno irīṇaṁ āpajjati vicinaṁ āpajjati anayaṁ āpajjati byasanaṁ āpajjati anayabyasanaṁ āpajjati.

3.1

The Realized One or one of his disciples comprehends their mind and investigates:

Tamenaṁ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṁ cetasā ceto paricca manasi karoti:

3.2

‘Why does this venerable declare enlightenment, saying:

‘kiṁ nu kho ayamāyasmā aññaṁ byākaroti—

3.3

“I understand: ‘Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.’?”’

khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmī’ti?

4.1

They understand:

Tamenaṁ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṁ cetasā ceto paricca pajānāti:

5.1

‘This venerable gets irritable,

‘Kodhano kho ayamāyasmā;

5.2

and often lives with a heart full of anger.

kodhapariyuṭṭhitena cetasā bahulaṁ viharati.

5.3

But being full of anger means decline in the teaching and training proclaimed by the Realized One.

Kodhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

6.1

This venerable is hostile …

Upanāhī kho pana ayamāyasmā;

6.2

upanāhapariyuṭṭhitena cetasā bahulaṁ viharati.

6.3

Upanāhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

7.1

prone to disdain …

Makkhī kho pana ayamāyasmā;

7.2

makkhapariyuṭṭhitena cetasā bahulaṁ viharati.

7.3

Makkhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

8.1

contemptuous …

Paḷāsī kho pana ayamāyasmā;

8.2

paḷāsapariyuṭṭhitena cetasā bahulaṁ viharati.

8.3

Paḷāsapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

9.1

jealous …

Issukī kho pana ayamāyasmā;

9.2

issāpariyuṭṭhitena cetasā bahulaṁ viharati.

9.3

Issāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

10.1

stingy …

Maccharī kho pana ayamāyasmā;

10.2

maccherapariyuṭṭhitena cetasā bahulaṁ viharati.

10.3

Maccherapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

11.1

devious …

Saṭho kho pana ayamāyasmā;

11.2

sāṭheyyapariyuṭṭhitena cetasā bahulaṁ viharati.

11.3

Sāṭheyyapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

12.1

deceitful …

Māyāvī kho pana ayamāyasmā;

12.2

māyāpariyuṭṭhitena cetasā bahulaṁ viharati.

12.3

Māyāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

13.1

This venerable has bad desires,

Pāpiccho kho pana ayamāyasmā;

13.2

and often lives with a heart full of desire.

icchāpariyuṭṭhitena cetasā bahulaṁ viharati.

13.3

But being full of desire means decline in the teaching and training proclaimed by the Realized One.

Icchāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

14.1

When there is still more to be done, this venerable stopped half-way after achieving some insignificant distinction.

Sati kho pana ayamāyasmā uttari karaṇīye oramattakena visesādhigamena antarā vosānaṁ āpanno.

14.2

But stopping half-way means decline in the teaching and training proclaimed by the Realized One.’

Antarā vosānagamanaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ’.

15.1

It’s not possible for a bhikkhu to achieve growth, improvement, or maturity in this teaching and training without giving up these ten qualities.

So vatāvuso, bhikkhu ‘ime dasa dhamme appahāya imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

15.2

It is possible for a bhikkhu to achieve growth, improvement, or maturity in this teaching and training after giving up these ten qualities.”

So vatāvuso, bhikkhu ‘ime dasa dhamme pahāya imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjatī”ti.

15.3

Catutthaṁ.