AN 10.82 With Ānanda – Ānandasutta

<< Click to Display Table of Contents >>

Navigation:  AN 10 The Book of the Tens – Dasakanipāta >

AN 10.82 With Ānanda – Ānandasutta

Numbered Discourses 10.82 – Aṅguttara Nikāya 10.82

9. Senior Bhikkhū9. Theravagga

AN 10.82 With Ānanda – Ānandasutta

 

1.1

Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:

2.1

“Ānanda, it’s not possible for a faithless bhikkhu to achieve growth, improvement, or maturity in this teaching and training.

“So vatānanda, bhikkhu ‘assaddho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

3.1

It’s not possible for a bhikkhu who is unethical …

So vatānanda, bhikkhu ‘dussīlo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

4.1

uneducated …

So vatānanda, bhikkhu ‘appassuto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

5.1

hard to admonish …

So vatānanda, bhikkhu ‘dubbaco samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

6.1

with bad friends …

So vatānanda, bhikkhu ‘pāpamitto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

7.1

lazy …

So vatānanda, bhikkhu ‘kusīto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

8.1

unmindful …

So vatānanda, bhikkhu ‘muṭṭhassati samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

9.1

lacking contentment …

So vatānanda, bhikkhu ‘asantuṭṭho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

10.1

of bad desires …

So vatānanda, bhikkhu ‘pāpiccho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

11.1

of wrong view to achieve growth, improvement, or maturity in this teaching and training.

So vatānanda, bhikkhu ‘micchādiṭṭhiko samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

12.1

It’s not possible for a bhikkhu with these ten qualities to achieve growth, improvement, or maturity in this teaching and training.

So vatānanda, bhikkhu ‘imehi dasahi dhammehi samannāgato imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.

13.1

It is possible for a faithful bhikkhu to achieve growth, improvement, or maturity in this teaching and training.

So vatānanda, bhikkhu ‘saddho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.

14.1

It is possible for a bhikkhu who is ethical …

So vatānanda, bhikkhu ‘sīlavā samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.

15.1

a learned memorizer …

So vatānanda, bhikkhu ‘bahussuto sutadharo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.

16.1

easy to admonish …

So vatānanda, bhikkhu ‘suvaco samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.

17.1

with good friends …

So vatānanda, bhikkhu ‘kalyāṇamitto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.

18.1

energetic …

So vatānanda, bhikkhu ‘āraddhavīriyo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.

19.1

mindful …

So vatānanda, bhikkhu ‘upaṭṭhitassati samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.

20.1

contented …

So vatānanda, bhikkhu ‘santuṭṭho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.

21.1

of few desires …

So vatānanda, bhikkhu ‘appiccho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.

22.1

of right view to achieve growth, improvement, or maturity in this teaching and training.

So vatānanda, bhikkhu ‘sammādiṭṭhiko samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.

23.1

It is possible for a bhikkhu with these ten qualities to achieve growth, improvement, or maturity in this teaching and training.”

So vatānanda, bhikkhu ‘imehi dasahi dhammehi samannāgato imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjatī”ti.

23.2

Dutiyaṁ.