AN 10.50 Arguments – Bhaṇḍanasutta

<< Click to Display Table of Contents >>

Navigation:  AN 10 The Book of the Tens – Dasakanipāta >

AN 10.50 Arguments – Bhaṇḍanasutta

Numbered Discourses 10.50 – Aṅguttara Nikāya 10.50

5. Abuse – 5. Akkosavagga

AN 10.50 Arguments – Bhaṇḍanasutta

 

1.1

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

1.2

Now at that time, after the meal, on return from almsround, several bhikkhū sat together in the assembly hall. They were arguing, quarreling, and disputing, wounding each other with barbed words.

Tena kho pana samayena sambahulā bhikkhū pacchābhattaṁ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṁ sannisinnā sannipatitā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti.

2.1

Then in the late afternoon, the Buddha came out of retreat and went to the assembly hall. He sat down on the seat spread out,

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.

2.2

and addressed the bhikkhū:

Nisajja kho bhagavā bhikkhū āmantesi:

2.3

Bhikkhū, what were you sitting talking about just now? What conversation was left unfinished?”

“kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā”ti?

3.1

“Sir, after the meal, on return from almsround, we sat together in the assembly hall, arguing, quarreling, and disputing, wounding each other with barbed words.”

“Idha mayaṁ, bhante, pacchābhattaṁ piṇḍapātapaṭikkantā upaṭṭhānasālāyaṁ sannisinnā sannipatitā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharāmā”ti.

3.2

Bhikkhū, this is not appropriate for you gentlemen who have gone forth in faith from the lay life to homelessness.

“Na kho panetaṁ, bhikkhave, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhāya agārasmā anagāriyaṁ pabbajitānaṁ, yaṁ tumhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā vihareyyātha.

4.1

There are ten warm-hearted qualities that make for fondness and respect, conducing to inclusion, harmony, and unity, without quarreling.

Dasayime, bhikkhave, dhammā sāraṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattanti.

4.2

What ten?

Katame dasa?

4.3

Firstly, a bhikkhu is ethical, restrained in the monastic code, conducting themselves well and seeking alms in suitable places. Seeing danger in the slightest fault, they keep the rules they’ve undertaken.

Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.

4.4

When a bhikkhu is ethical,

Yampi, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu,

4.5

this warm-hearted quality makes for fondness and respect, conducing to inclusion, harmony, and unity, without quarreling.

ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

5.1

Furthermore, a bhikkhu is very learned, remembering and keeping what they’ve learned. These teachings are good in the beginning, good in the middle, and good in the end, meaningful and well-phrased, describing a spiritual practice that’s entirely full and pure. They are very learned in such teachings, remembering them, reinforcing them by recitation, mentally scrutinizing them, and comprehending them theoretically. …

Puna caparaṁ, bhikkhave, bhikkhu bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

5.2

Yampi, bhikkhave, bhikkhu bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā,

5.3

ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

6.1

Furthermore, a bhikkhu has good friends, companions, and associates. …

Puna caparaṁ, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko.

6.2

Yampi, bhikkhave, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko,

6.3

ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

7.1

Furthermore, a bhikkhu is easy to admonish, having qualities that make them easy to admonish. They’re patient, and take instruction respectfully. …

Puna caparaṁ, bhikkhave, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ.

7.2

Yampi, bhikkhave, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ,

7.3

ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

8.1

Furthermore, a bhikkhu is deft and tireless in a diverse spectrum of duties for their spiritual companions, understanding how to go about things in order to complete and organize the work. …

Puna caparaṁ, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni—tattha dakkho hoti analaso, tatrūpāyāya vīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ.

8.2

Yampi, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṅkaraṇīyāni—tattha dakkho hoti analaso tatrūpāyāya vīmaṁsāya samannāgato alaṁ kātuṁ alaṁ saṁvidhātuṁ,

8.3

ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

9.1

Furthermore, a bhikkhu loves the teachings and is a delight to converse with, being full of joy in the teaching and training. …

Puna caparaṁ, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo.

9.2

Yampi, bhikkhave, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo,

9.3

ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

10.1

Furthermore, a bhikkhu lives with energy roused up for giving up unskillful qualities and embracing skillful qualities. They are strong, staunchly vigorous, not slacking off when it comes to developing skillful qualities. …

Puna caparaṁ, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

10.2

Yampi, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu,

10.3

ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

11.1

Furthermore, a bhikkhu is content with any kind of robes, almsfood, lodgings, and medicines and supplies for the sick. …

Puna caparaṁ, bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.

11.2

Yampi, bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena,

11.3

ayampi dhammo sāraṇīyo …pe… saṁvattati.

12.1

Furthermore, a bhikkhu is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago. …

Puna caparaṁ, bhikkhave, bhikkhu satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.

12.2

Yampi, bhikkhave, bhikkhu satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā,

12.3

ayampi dhammo sāraṇīyo …pe… saṁvattati.

13.1

Furthermore, a bhikkhu is wise. They have the wisdom of arising and passing away which is noble, penetrative, and leads to the complete ending of suffering.

Puna caparaṁ, bhikkhave, bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

13.2

When a bhikkhu is wise,

Yampi, bhikkhave, bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā,

13.3

this warm-hearted quality makes for fondness and respect, helping the Saṅgha to live in harmony and unity, without quarreling.

ayampi dhammo sāraṇīyo …pe… saṁvattati.

14.1

These ten warm-hearted qualities make for fondness and respect, conducing to inclusion, harmony, and unity, without quarreling.”

Ime kho, bhikkhave, dasa dhammā sāraṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattantī”ti.

14.2

Dasamaṁ.

14.3

Akkosavaggo pañcamo.

15.0

Tassuddānaṁ

15.1

Vivādā dve ca mūlāni,

15.2

kusinārapavesane;

15.3

Sakko mahāli abhiṇhaṁ,

15.4

sarīraṭṭhā ca bhaṇḍanāti.

15.5

Paṭhamo paṇṇāsako samatto.